Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 020

BORI CE: 13-020-001

अष्टावक्र उवाच
तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम्
यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक्

MN DUTT: 09-019-023

अष्टवक्र उवाच तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम्
यत्र त्वं तदसे साधो भवान् भवतु सत्यवाक्

M. N. Dutt: Ashtavakra said So be it! I shall do your bidding. Verily, I shall proceed to that region of which you mention, O you righteous soul! On your side, you should make your words truthful.

BORI CE: 13-020-002

भीष्म उवाच
ततोऽगच्छत्स भगवानुत्तरामुत्तमां दिशम्
हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम्

MN DUTT: 09-019-024

भीष्म उवाच ततोऽगच्छत् स भगवानुत्तरामुत्तरां दिशग्
हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम्

M. N. Dutt: Bhishma said The illustrious Ashtavakra started on his journey. He proceeded more and more towards the north and at last reached the Himavat mountains inhabited by Siddhas and Charanas.

BORI CE: 13-020-003

स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम्
अभ्यगच्छन्नदीं पुण्यां बाहुदां धर्मदायिनीम्

MN DUTT: 09-019-025

स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम्
अभ्यगच्छन्नदी पुण्यां बाहुदां धर्मशालिनीम्

M. N. Dutt: Arrived at the Himavat mountains that foremost of Brahmanas then reached the sacred river Vahuda whose waters produce great merit.

BORI CE: 13-020-004

अशोके विमले तीर्थे स्नात्वा तर्प्य च देवताः
तत्र वासाय शयने कौश्ये सुखमुवास ह

MN DUTT: 09-019-026

अशोके विमले तीर्थं स्नात्वा वै तर्प्य देवताः
तत्र वासाय शयने कौशे सुखमुवास ह

M. N. Dutt: He bathed in one of the charming Tirthas of that river, which was free from mud, and pleased the gods with oblations of water. His ablutions being over, he spread a quantity of Kusha grass and laid himself down upon it for taking rest for some time.

BORI CE: 13-020-005

ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः
स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैव विधानतः

MN DUTT: 09-019-027

ततो रात्र्यां व्यतीतायां प्रातरुत्थाय च द्विजः
स्नात्वा प्रादुश्चकाराग्निं स्तुत्वा चैनं प्रधानतः

M. N. Dutt: Passing the night in this way the Brahmana rose with the day. He once more performed his ablutions in the sacred waters of the Vahuda and then lighted his homa fire and adored it with the help of many foremost of Vedic mantras.

BORI CE: 13-020-006

रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत्
विश्रान्तश्च समुत्थाय कैलासमभितो ययौ

MN DUTT: 09-019-028

रुद्राणी रुद्रमासाद्य ह्रदे तत्र समाश्वसत्
विश्रान्तश्च समुत्थाय कैलासमभितो ययौ

M. N. Dutt: He then adored with the due rites both Rudra and his wife Uma. and rested for some more time by the side of that lake in the course of the Vahuda whose shores he had reached. Refreshed by such rest, he started from that region and then proceed towards Kailasa.

BORI CE: 13-020-007

सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया
मन्दाकिनीं च नलिनीं धनदस्य महात्मनः

MN DUTT: 09-019-029

सोऽपश्यत् काञ्चनद्वारं दीप्यमानमिव श्रिया
मन्दाकिनी च नलिनी धनदस्य महात्मनः

M. N. Dutt: He then saw a golden gate that seemed to blaze with beauty. He saw also the Mandakini and the Nalini of the great Kubera the Lord of Riches.

BORI CE: 13-020-008

अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम्
प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः

MN DUTT: 09-019-030

अथ राक्षसाः सर्वं येऽभिरक्षन्ति पद्मिनीम्
प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः

M. N. Dutt: Seeing the Rishi arrived there all the Rakshasas headed by Manibhadra who were engaged in protecting that lake full of beautiful lotuses, came out in a body for welcoming and honoring the illustrious traveller.

BORI CE: 13-020-009

स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान्
निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत्

MN DUTT: 09-019-031

स तान् प्रत्यर्चयामास राक्षसान् भीमविक्रमान्
निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत्

M. N. Dutt: The Rishi adored in return those Rakshasas of terrible prowess and asked them report, forthwith his arrival to the Lord of Rishis.

BORI CE: 13-020-010

ते राक्षसास्तदा राजन्भगवन्तमथाब्रुवन्
असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम्

MN DUTT: 09-019-032

ते ते राक्षसास्तथा राजन् भगवन्तमथाब्रुवन्
असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम्

M. N. Dutt: Requested by him to do this, those Rakshasas, O king, said to him king Vaishravana, without waiting for the news, is coming of his own accord to your presence.

BORI CE: 13-020-011

विदितो भगवानस्य कार्यमागमने च यत्
पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा

MN DUTT: 09-019-033

विदितो भगवानस्य कार्यमागमनस्य यत्
पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा

M. N. Dutt: The illustrious Lord of Riches is well acquainted with the object of this hour journey See him that blessed Master, who blazes with his own energy

BORI CE: 13-020-012

ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम्
विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत्

MN DUTT: 09-019-034

ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम्
विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मार्षब्रवीत्

M. N. Dutt: Then king Vaishravana, approaching the innocent Ashtavakra, duly enquired about his welfare. The usual polite enquiries being over, the Lord of Riches then addressed the twice twiceborn Rishi, saying You are welcome. Do tell me what do you want from me. Inform me of it, I shall O twiceborn one, do whatever you may order me to accomplish.

BORI CE: 13-020-013

सुखं प्राप्तो भवान्कच्चित्किं वा मत्तश्चिकीर्षसि
ब्रूहि सर्वं करिष्यामि यन्मां त्वं वक्ष्यसि द्विज

BORI CE: 13-020-014

भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम
सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः

MN DUTT: 09-019-035

सुखं प्राप्तो भवान् कच्चित् किं वा मत्तश्चिकीर्षति
ब्रूहि सर्वे करिष्यामि यन्मा वक्ष्यसि वै द्विज
भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम
सत्कृतः कृतकार्यश्च भवान् यास्यत्यविघ्नतः

M. N. Dutt: Do you enter my house as pleases you. O foremost of Brahmanas. Duly entertained by me, and after your business is done, you may go without any obstacles being placed in your way.

BORI CE: 13-020-015

प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम्
आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च

MN DUTT: 09-019-036

प्राविशद् भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम्
आसनं स्वं ददौ चैव पाद्यमर्थ्य तथैव च

M. N. Dutt: Having said these words, Kubera took the hand of that foremost of Brahmanas and conducted him into his palace. He offered him his own seat as also water to wash his feet and the present of the usual ingredients.

BORI CE: 13-020-016

अथोपविष्टयोस्तत्र मणिभद्रपुरोगमाः
निषेदुस्तत्र कौबेरा यक्षगन्धर्वराक्षसाः

MN DUTT: 09-019-037

अथोपविष्टयोस्तत्र मणिभद्रपुरोगमाः
निषेदुस्तत्र कौबेरा यक्षगन्धर्वकिन्नराः

M. N. Dutt: After the two had been seated the Yakshas of Kubera headed by Manibhadra, and many Gandharvas and Kinnaras, also sat down before them.

BORI CE: 13-020-017

ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत्
भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः

MN DUTT: 09-019-038

ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत्
भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः

M. N. Dutt: After all of them had taken their seats, the Lord of Riches said Understanding what your pleasure is, the various tribes of Apsaras will begin their dance.

BORI CE: 13-020-018

आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा
संवर्ततामित्युवाच मुनिर्मधुरया गिरा

MN DUTT: 09-019-039

आतिथ्यं परमं कार्य शुश्रूषा भवस्तथा
संवर्ततामित्युवाच मुनिर्मधुरया गिरा

M. N. Dutt: It is proper that I should entertain you with hospitality and that you should be served with propriety. Thus addressed the ascetic Ashtavakra said, in a sweet voice Let the dance go on.

BORI CE: 13-020-019

अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा
अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः

BORI CE: 13-020-020

मनोहरा सुकेशी च सुमुखी हासिनी प्रभा
विद्युता प्रशमा दान्ता विद्योता रतिरेव च

MN DUTT: 09-019-040

अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा
अलम्बुषा घृताची च चित्रा चित्राङ्गदा रुचिः
मनोहरा सुकेशी च सुमुखी हासिनी प्रभा
विद्युता प्रशमी दान्ता विद्योता रतिरेव च

M. N. Dutt: Then Urvara, Mishrakeshi, Rambha, Urvashi, Alumbusha, Ghritachi, Chitra, Chitrangada, Rochi, Manohara, Sukeshi, Sumukhi, Hasini, Prabha, Vidyuta, Prashami, Danta, Vidyota and Rati these and many other beautiful Apsaras began to dance. The Gandharvas played on various kinds of musical instruments.

BORI CE: 13-020-021

एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः
अवादयंश्च गन्धर्वा वाद्यानि विविधानि च

BORI CE: 13-020-022

अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपावसत्
दिव्यं संवत्सरं तत्र रमन्वै सुमहातपाः

MN DUTT: 09-019-041

वै एताश्चान्याश्च बयः प्रनृत्ताप्सरसः शुभाः
अवादयंश्च गन्धर्वा वाद्यानि विविधानि च
अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपाविशत्
दिव्यं संवत्सरं तत्रारमतैष महातपाः

M. N. Dutt: After such excellent music and dance had begun, the Rishi Ashtavakra of austere penances unconsciously passed a full celestial year there in the house of king Vaishravana.

BORI CE: 13-020-023

ततो वैश्रवणो राजा भगवन्तमुवाच ह
साग्रः संवत्सरो यातस्तव विप्रेह पश्यतः

MN DUTT: 09-019-042

ततो वैश्रवणो राजा भगवन्तमुवाच ह
साग्रः संवत्सरो जातो विप्रेह तव पश्यतः

M. N. Dutt: Then king Vaishravana said to the Rishi O learned Brahmana, see a little more than a year has passed away since you arrival here.

BORI CE: 13-020-024

हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः
छन्दतो वर्ततां विप्र यथा वदति वा भवान्

BORI CE: 13-020-025

अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम्
सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि

MN DUTT: 09-019-043

हार्योऽयं विषयो ब्रह्मन् गान्धर्वो नाम नामतः
छन्दतो वर्ततां विप्र यथा वदति वा भवान्
अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम्
सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि

M. N. Dutt: This music and dance, especially known by the name of Gandharva, is a stealer of the heart (and of time), Act as you like, or let this go on if that be your pleasure. You are my guest and, therefore, worthy of worship. This is your house. Do you set your commands. We are all bound to you.

BORI CE: 13-020-026

अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत
अर्चितोऽस्मि यथान्यायं गमिष्यामि धनेश्वर

MN DUTT: 09-019-044

अथ वैश्रवणं प्रीतो भगवान् प्रत्यभाषत
अर्चितोऽस्मि यथान्यायं गमिष्यामि धनेश्वर

M. N. Dutt: Thus addressed by king Vaishravana, the illustrious Ashtavakra, replied to him, with a pleased heart, saying I have been duly honoured by you. I desire now, O Lord of Riches, to go hence.

BORI CE: 13-020-027

प्रीतोऽस्मि सदृशं चैव तव सर्वं धनाधिप
तव प्रसादाद्भगवन्महर्षेश्च महात्मनः
नियोगादद्य यास्यामि वृद्धिमानृद्धिमान्भव

MN DUTT: 09-019-045

प्रीतोऽस्मि सदृशं चैव तव सर्वं धनाधिप
तव प्रसादाद् भगवन् महर्षेश्च महात्मनः
नियोगादद्य यास्यामि वृद्धिमानृद्धिमान् भव
अथ निष्क्रम्य भगवान् प्रययावुत्तरामुखः

M. N. Dutt: Indeed, I am highly pleased. All this befits you, O Lord of Riches. Through your grace, O illustrious one, and according to the command of the great Rishi Vadanya, I shall now proceed to my journey's end. May you enjoy prosperity. Having said these words, the illustrious Rishi left Kubera's palace and proceeded northwards.

BORI CE: 13-020-028

अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः
कैलासं मन्दरं हैमं सर्वाननुचचार ह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-019-046

कैलासं मन्दरं हैमं सर्वाननुचचार ह
तानतीत्य महाशैलान् कैरातं स्थानमुत्तमम्

M. N. Dutt: He crossed the Kailasa and the Mandara as also the golden mountains. Beyond those high and great mountains is situate that excellent region where Mahadeva dressed as an humble ascetic was living.

BORI CE: 13-020-029

तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम्
प्रदक्षिणं ततश्चक्रे प्रयतः शिरसा नमन्
धरणीमवतीर्याथ पूतात्मासौ तदाभवत्

MN DUTT: 09-019-047

प्रदक्षिणं तथा चक्रे प्रयतः शिरसा नतः
धरणीमवतीर्याथ पूतात्मासौ तदाभवत्

M. N. Dutt: He went round the spot with a composed mind, bending his head in respect the while. Descending then on the Earth, he regarded himself purified for having seen that holy spot which is the residence of Mahadeva.

BORI CE: 13-020-030

स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः
समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः

MN DUTT: 09-019-048

स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः
समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः

M. N. Dutt: Having gone round that mountain thrice, the Rishi with face turned towards the north, went on with a joyous heart.

BORI CE: 13-020-031

ततोऽपरं वनोद्देशं रमणीयमपश्यत
सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितम्
रमणीयैर्वनोद्देशैस्तत्र तत्र विभूषितम्

MN DUTT: 09-019-049

ततोऽपरं वनोद्देशं रमणीयमपश्यत
सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितैः

M. N. Dutt: Then he saw another forest that was very delightful. It was adorned with the fruits and roots of every season, and it was filled with the music of bards.

Corresponding verse not found in BORI CE

MN DUTT: 09-019-050

रमणीयैर्वनोद्देशैस्तत्र तत्र विभूषितम्
तत्राश्रमपदं दिव्यं ददर्श भगवानथ

M. N. Dutt: There were many charming groves in the forest. The illustrious Rishi then saw a beautiful asylum.

BORI CE: 13-020-032

तत्राश्रमपदं दिव्यं ददर्श भगवानथ
शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान्
मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च

MN DUTT: 09-019-051

शैलांश्च विविधाकारान् काञ्चनान् रत्नभूषितान्
मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च

M. N. Dutt: The Rishi saw also many golden hills decked with gems and possessed of various forms. There he saw many lakes and tanks also.

BORI CE: 13-020-033

अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ
भृशं तस्य मनो रेमे महर्षेर्भावितात्मनः

MN DUTT: 09-019-052

अन्यान्यपि सुरम्याणि पश्यतः सुबहून्यथ
भृशं तस्य मनो रेमे महर्षे वितात्मनः

M. N. Dutt: And he saw various other highly beautiful objects. Seeing these things, the mind of that Rishi of purified soul became filled with joy.

BORI CE: 13-020-034

स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम्
ददर्शाद्भुतसंकाशं धनदस्य गृहाद्वरम्

MN DUTT: 09-019-053

स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम्
ददर्शाद्भुतसंकाशं धनदस्य गृहाद् वरम्

M. N. Dutt: He then saw a beautiful palace made of gold and adorned with all sorts of gems. Of wonderful structure, that palace surpassed the palace of Kubera himself in every respect.

BORI CE: 13-020-035

महान्तो यत्र विविधाः प्रासादाः पर्वतोपमाः
विमानानि च रम्याणि रत्नानि विविधानि च

MN DUTT: 09-019-054

महान्तो यत्र विविधा मणिकाञ्चपर्वताः
विमानानि च रम्याणि रत्नानि विविधानि च

M. N. Dutt: Around it there were many hills and mounts of jewels and gems. Many beautiful cars and heaps of jewels also were seen there.

BORI CE: 13-020-036

मन्दारपुष्पैः संकीर्णा तथा मन्दाकिनी नदी
स्वयंप्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता

MN DUTT: 09-019-055

मन्दारपुष्पैः संकीर्णो तथा मन्दाकिनी नदीम्
स्वयंप्रभाश्च मणयो वढभूमिश्च भूषिता

M. N. Dutt: The Rishi saw there the river Mandakini whose waters were covered with numberless Mandara flowers. There also were seen many selfluminous gems, and the soil all around was decked with diamonds of various species.

BORI CE: 13-020-037

नानाविधैश्च भवनैर्विचित्रमणितोरणैः
मुक्ताजालपरिक्षिप्तैर्मणिरत्नविभूषितैः
मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः

MN DUTT: 09-019-056

नानाविधैश्च भवनैर्विचित्रमणितोरणैः
मुक्ताजालविनिक्षिप्तैर्मणिरत्नविभूषितैः

M. N. Dutt: The palace which the Rishi saw contained many chambers whose arches were set with various kinds of stones. Those chambers were adorned also with nets of pearls interspersed with jewels and gems of various species.

BORI CE: 13-020-038

ऋषिः समन्ततोऽपश्यत्तत्र तत्र मनोरमम्
ततोऽभवत्तस्य चिन्ता क्व मे वासो भवेदिति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-019-057

मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः
ऋषिभिश्चावृतं तत्र आश्रमं तं मनोहरम्

M. N. Dutt: Various sorts of beautiful objects, capable of stealing the heart and the eye surrounded that palace. That charming retreat was inhabited by numberless Rishis.

Corresponding verse not found in BORI CE

MN DUTT: 09-019-058

ततस्तस्याभवच्चिन्ता कुत्र वासो भवेदिति
अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत्

M. N. Dutt: Seeing these beautiful sights all around, the Rishi began to think of where he would take shelter. Proceeding then to the gate of the palace, he uttered these words:

BORI CE: 13-020-039

अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत्
अतिथिं मामनुप्राप्तमनुजानन्तु येऽत्र वै

BORI CE: 13-020-040

अथ कन्यापरिवृता गृहात्तस्माद्विनिःसृताः
नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः

BORI CE: 13-020-041

यां यामपश्यत्कन्यां स सा सा तस्य मनोऽहरत्
नाशक्नुवद्धारयितुं मनोऽथास्यावसीदति

BORI CE: 13-020-042

ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः
अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति

BORI CE: 13-020-043

स च तासां सुरूपाणां तस्यैव भवनस्य च
कौतूहलसमाविष्टः प्रविवेश गृहं द्विजः

BORI CE: 13-020-044

तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम्
वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम्

BORI CE: 13-020-045

स्वस्तीति चाथ तेनोक्ता सा स्त्री प्रत्यवदत्तदा
प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह

MN DUTT: 09-019-058

ततस्तस्याभवच्चिन्ता कुत्र वासो भवेदिति
अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत्

MN DUTT: 09-019-059

अतिथिं समनुप्राप्तमभिजानन्तु येऽत्र वै
अथ कन्याः परिवृता गृहात् तस्माद् विनिर्गताः

MN DUTT: 09-019-060

नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः
यां यामपश्यत् कन्यां वै सा सा तस्य मनोऽहरत्

MN DUTT: 09-019-061

न च शक्तो वारयितुं मनोऽस्याथावसीदति
ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः

MN DUTT: 09-019-062

अथ तं प्रमदाः प्राहुर्भगवान् प्रविशत्विति
स च तासां सुरूपाणां तस्यैव भवनस्य हि
कौतूहलं समाविष्टः प्रविवेश गृहं द्विजः
तत्रापश्यज्जरायुक्तामरजोऽम्बरधारिणीम्
वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम्
स्वस्तीति तेन चैवोक्ता सा स्त्री प्रत्यवदत् तदा
प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह

M. N. Dutt: Seeing these beautiful sights all around, the Rishi began to think of where he would take shelter. Proceeding then to the gate of the palace, he uttered these words: Let those that live here know that a guest has come. Hearing the voice of the Rishi, a number of maidens came out in a body from that palace. They were seven in number, O king, Of different sorts of beauty, all of them were highly charming. Every one of those maidens the Rishi saw stole his heart. The sage could not, with even his utmost struggles control his mind. Indeed, seeing those maidens of very great beauty, his heart lost its balance. Seeing himself to give way to such influences, the Rishi made a vigorous effort, and greatly wise as he was he at last succeeded in controlling himself. Those ladies then addressed the Rishi saying Let the illustrious one enter. Stricken with curiously about those highly beautiful ladies, as also of that palace the twiceborn Rishi entered as he was commanded. Entering the palace lie saw an old lady, with marks of decrepitude, dressed in white robes and adorned with every kind of ornament. The Rishi blessed her, saying Good be to you. The old lady returned his good wishes in due form, Rising up, she offered a seat to the Rishi.

BORI CE: 13-020-046

अष्टावक्र उवाच
सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु
सुप्रज्ञाता सुप्रशान्ता शेषा गच्छन्तु च्छन्दतः

MN DUTT: 09-019-063

सर्वाः स्वानालयान् यान्तु एका मामुपतिष्ठतु
प्रज्ञाता या प्रशान्ता या शेषा गच्छन्तु च्छन्दतः

M. N. Dutt: Having taken his seat, Ashtavakra said Let all the ladies go to their respective quarters. Only let one stay here. Let that one remain here who is endued with wisdom and who has tranquillity of heart. Indeed, let all the others go away as they like,

BORI CE: 13-020-047

ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा
निराक्रामन्गृहात्तस्मात्सा वृद्धाथ व्यतिष्ठत

MN DUTT: 09-019-064

ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषि तदा
निश्चक्रमुर्गृहात् तस्मात् सा वृद्धार्थं व्यतिष्ठत

M. N. Dutt: Thus addressed, all those damsels went round the Rishi and then left the chamber, only that aged lady remaining there.

BORI CE: 13-020-048

अथ तां संविशन्प्राह शयने भास्वरे तदा
त्वयापि सुप्यतां भद्रे रजनी ह्यतिवर्तते

MN DUTT: 09-019-065

अथ तां संविशन् प्राह शयने भास्वरे तदा
त्वयापि सुप्यतां भद्रे रजनी ह्यतिवर्तते

M. N. Dutt: The day quickly passed and night came. The Rishi, seated on a splendid bed addressed the old lady, saying blessed lady, the night is growing deeper, Do you go to sleep.

BORI CE: 13-020-049

संलापात्तेन विप्रेण तथा सा तत्र भाषिता
द्वितीये शयने दिव्ये संविवेश महाप्रभे

MN DUTT: 09-019-066

संलापात् तेन विप्रेण तथा सा तत्र भाषिता
द्वितीये शयने दिव्ये संविवेश महाप्रभे

M. N. Dutt: Their conversation being thus put a stop to by the Rishi the old lady laid herself down on an excellent bed of great beauty.

BORI CE: 13-020-050

अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा
व्यपदिश्य महर्षेर्वै शयनं चाध्यरोहत

MN DUTT: 09-019-067

अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा
व्यपदिश्य महर्षेः शयनं व्यवरोहत

M. N. Dutt: Soon after, she rose from her bed and pretending to tremble with cold, left it for the bed of the Rishi.

BORI CE: 13-020-051

स्वागतं स्वागतेनास्तु भगवांस्तामभाषत
सोपागूहद्भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ

MN DUTT: 09-019-068

स्वागतेनागतां तां तु भगवानभ्यभाषत
सोपागूहद् भुजाभ्यां तु ऋषि प्रीत्या नरर्षभ

M. N. Dutt: The great Ashtavakra welcomed her courteously. The lady, however stretching her arms, tenderly embraced the Rishi, O foremost of men.

BORI CE: 13-020-052

निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा
दुःखिता प्रेक्ष्य संजल्पमकार्षीदृषिणा सह

MN DUTT: 09-019-069

निर्विकारमृर्षि चापि काष्ठकुड्योपमं तदा
दुःखिता प्रेक्ष्य संजल्पमकार्षीदृषिणा सह

M. N. Dutt: Seeing the Rishi quite unmoved and as inanimate as a piece of wood, she became very sorry and began to converse with him.

BORI CE: 13-020-053

ब्रह्मन्न कामकारोऽस्ति स्त्रीणां पुरुषतो धृतिः
कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम्

MN DUTT: 09-019-070

ब्रह्मन्नकामतोऽन्यास्ति स्त्रीणां पुरुषतो धृतिः
कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम्

M. N. Dutt: There is no pleasure, except that from desire which women can derive from a person of the other sex! I am now under the influence of lust. I seek you for that reason. Do you seek me in return.

BORI CE: 13-020-054

प्रहृष्टो भव विप्रर्षे समागच्छ मया सह
उपगूह च मां विप्र कामार्ताहं भृशं त्वयि

MN DUTT: 09-019-071

प्रहृष्टो भव विप्रर्षे समागच्छ मया सह
उपगूह च मां विप्र कामार्ताहं भृशं त्वयि

M. N. Dutt: Be cheerful O learned Rishi, and unite yourself with me! Do you embrace me, o learned one for I desire you greatly.

BORI CE: 13-020-055

एतद्धि तव धर्मात्मंस्तपसः पूज्यते फलम्
प्रार्थितं दर्शनादेव भजमानां भजस्व माम्

MN DUTT: 09-019-072

एतद्धि तव धर्मात्मंस्तपसः पूज्यते फलम्
प्रार्थितं दर्शनादेव भजमानां भजस्व माम्

M. N. Dutt: O you of righteous soul this union with me is the best and desirable reward of those severe penances which you had practised. At the first sight I have become disposed to seek you. Do you also seek me.

BORI CE: 13-020-056

सद्म चेदं वनं चेदं यच्चान्यदपि पश्यसि
प्रभुत्वं तव सर्वत्र मयि चैव न संशयः

MN DUTT: 09-019-073

मम चेदं धनं सर्वे यच्चान्यदपि पश्यसि
प्रभुस्त्वं भव सर्वत्र मयि चैव न संशयः

M. N. Dutt: All this riches and every other precious article that you see these are mine. Do you indeed, become the master of all this with my person and heart.

BORI CE: 13-020-057

सर्वान्कामान्विधास्यामि रमस्व सहितो मया
रमणीये वने विप्र सर्वकामफलप्रदे

MN DUTT: 09-019-074

सर्वान् कामान् विधास्यामि रमस्व सहितो मया
८४ रमणीये वने विप्र सर्वकामफलप्रदे

M. N. Dutt: I Shall satisfy every wish of yours! Do you sport with me, therefore, in these delightful forests, O Brahmana, which can grant every wish.

BORI CE: 13-020-058

त्वद्वशाहं भविष्यामि रंस्यसे च मया सह
सर्वान्कामानुपाश्नानो ये दिव्या ये च मानुषाः

MN DUTT: 09-019-075

त्वद्वशाहं भविष्यामि रंस्यसे च मया सह
सर्वान् कामानुपाश्नीमो ये दिव्या ये च मानुषाः

M. N. Dutt: I shall obey you implicitly in every thing and you will sport with me according to your pleasure! All objects of desire that are human or that belong to heaven shall be enjoyed by us.

BORI CE: 13-020-059

नातः परं हि नारीणां कार्यं किंचन विद्यते
यथा पुरुषसंसर्गः परमेतद्धि नः फलम्

MN DUTT: 09-019-076

नातः परं हि नारीणां विद्यते च कदाचन
यथा पुरुषसंसर्गः परमेतद्धि नः फलम्

M. N. Dutt: There is no other pleasure more agreeable to women. Indeed, union with a person of the opposite sex is the most desirable object of joy that we can get.

BORI CE: 13-020-060

आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः

MN DUTT: 09-019-077

आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः

M. N. Dutt: When moved by the god of love women become very whimsical. Then they do not feel any pain even they walk over a desert of burning sand.

BORI CE: 13-020-061

अष्टावक्र उवाच
परदारानहं भद्रे न गच्छेयं कथंचन
दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम्

MN DUTT: 09-019-078

अष्टावक्र उवाच परदारनहं भद्रे न गच्छेयं कथंचन
दूषितं धर्मशास्त्रज्ञैः परदाराभिमर्शनम्

M. N. Dutt: Ashtavakra said O blessed lady, I never approach another's wife. One's union with another man's wife is condemned by persons conversant with the scriptures on morality.

BORI CE: 13-020-062

भद्रे निवेष्टुकामं मां विद्धि सत्येन वै शपे
विषयेष्वनभिज्ञोऽहं धर्मार्थं किल संततिः

MN DUTT: 09-019-079

भद्रे निवेष्टुकामं मां विद्धि सत्येन वै शपे
विषयेष्वनभिज्ञोऽहं धर्मार्थं किल संततिः

M. N. Dutt: I am an utter stranger to enjoyments of every kind. O blessed lady, know that I have become desirous of marriage for getting children. I swear by truth itself.

BORI CE: 13-020-063

एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः
भद्रे धर्मं विजानीष्व ज्ञात्वा चोपरमस्व ह

MN DUTT: 09-019-080

एवं लोकान् गमिष्यामि पुत्रैरिति न संशयः
भद्रे धर्मे विजानीहि ज्ञात्वा चोपरमस्व ह

M. N. Dutt: Through the help of offspring righteously got, I shall proceed to those regions of happiness which cannot be attained without such help. O good lady, know what is consistent with morality, and knowing desist from your efforts.

BORI CE: 13-020-064

स्त्र्युवाच
नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः

MN DUTT: 09-019-081

स्व्युवाच नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज
प्रियाः स्त्रीणां यथा कामोरतिशीला हि योषितः

M. N. Dutt: The lady said The very gods of wind and fire and water, or the other celestials, O twice born one are not so agreeable to women as the god of love. Indeed women are greatly fond of sexual union.

BORI CE: 13-020-065

सहस्रैका यता नारी प्राप्नोतीह कदाचन
तथा शतसहस्रेषु यदि काचित्पतिव्रता

MN DUTT: 09-019-082

सहस्रे किल नारीणां प्राप्येतैका कदाचन
तथा शतसहस्रेषु यदि काचित् पतिव्रता

M. N. Dutt: Among a thousand women, or perhaps, among hundreds of thousands, sometimes only one may be found who is devoted to her husband.

BORI CE: 13-020-066

नैता जानन्ति पितरं न कुलं न च मातरम्
न भ्रातॄन्न च भर्तारं न पुत्रान्न च देवरान्

MN DUTT: 09-019-083

नैता जानन्ति पितरं न कुलं न च मातरम्
न भ्रातॄन् न च भर्तारं न च पुत्रान् न देवरान्

M. N. Dutt: Under the influence of desire, they care not for fainily or father or mother or brother or husband or sons or husband's brother.

BORI CE: 13-020-067

लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः
दोषांश्च मन्दान्मन्दासु प्रजापतिरभाषत

MN DUTT: 09-019-084

लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः
दोषान् सर्वांश्च मत्वाऽऽशु प्रजापतिरभाषत

M. N. Dutt: Seeking what they consider happiness, they destroy the family even as many rivers wash away the banks that contain them. The Creator himself had said this marking the faults of women.

BORI CE: 13-020-068

भीष्म उवाच
ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत
आस्यतां रुचिरं छन्दः किं वा कार्यं ब्रवीहि मे

MN DUTT: 09-019-085

भीष्म उवाच ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत
आस्यतां रुचितश्छन्दः किं च कार्यं ब्रवीहि मे

M. N. Dutt: Bhishma said The Rishi, bent upon finding out the faults of women, addressed that lady saying Cease to speak to me thus! Yearning originates from liking. Tell ine what I am to do.

BORI CE: 13-020-069

सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः
वस तावन्महाप्राज्ञ कृतकृत्यो गमिष्यसि

MN DUTT: 09-019-086

सा स्त्री प्रोवाच भगवन् द्रक्ष्यसे देशकालतः
वस तावन्महाभाग कृतकृत्यो भविष्यसि

M. N. Dutt: That lady then said in return illustrious one you will all see according to time and place. Do you only live here (for sometime), O highly blessed one, and I shall consider myself sufficiently rewarded!

BORI CE: 13-020-070

ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर
वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः

BORI CE: 13-020-071

अथर्षिरभिसंप्रेक्ष्य स्त्रियं तां जरयान्विताम्
चिन्तां परमिकां भेजे संतप्त इव चाभवत्

MN DUTT: 09-019-087

ब्रह्मर्पिस्तामथोवाच स तथेति युधिष्ठिर
वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः
अथर्षिरभिसम्प्रेक्ष्य स्त्रियं तां जरयार्दिताम्
चिन्तां परमिकां भेजे संतप्त इव चाभवत्

M. N. Dutt: Thus addressed by her, the twice born Rishi, O Yudhishthira, expressed his resolution to satisfy her request, saying I shall live with you in this place as long as I can venture to do so. The Rishi then seeing that lady possessed by decrepitude, began to think seriously on the matter. He appeared to be even pained by his thoughts.

BORI CE: 13-020-072

यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा
नारमत्तत्र तत्रास्य दृष्टी रूपपराजिता

MN DUTT: 09-019-088

यद् यदकं हि सोऽपश्यत् तस्या विप्रर्षभस्तदा
नारमत् तत्र तत्रास्य दृष्टी रूपविरागिता

M. N. Dutt: The eyes of that foremost of Brahmanas could not get any delight from those parts of that lady's person whereupon they were fixed. On the other hand, his looks appeared to be dispelled by the ugliness of those particular limbs.

BORI CE: 13-020-073

देवतेयं गृहस्यास्य शापान्नूनं विरूपिता
अस्याश्च कारणं वेत्तुं न युक्तं सहसा मया

MN DUTT: 09-019-089

देवतेयं गृहस्यास्य शापात् किं नु विरूपिता
अस्याश्च कारणं वेत्तुं न युक्तं सहसा मया

M. N. Dutt: This lady is forsooth, the mistress of this palace. Has she been made ugly through some curse! It is not proper that I should quickly determine the cause of this.

BORI CE: 13-020-074

इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः
व्यगमत्तदहःशेषं मनसा व्याकुलेन तु

MN DUTT: 09-019-090

इति चिन्ताविविक्तस्य तमर्थे ज्ञातुमिच्छतः
व्यगच्छत् तदहःशेषं मनसा व्याकुलेन तु

M. N. Dutt: Thinking thus in his heart and curious to know the reason the Rishi passed the rest of that day in anxiety.

BORI CE: 13-020-075

अथ सा स्त्री तदोवाच भगवन्पश्य वै रवेः
रूपं संध्याभ्रसंयुक्तं किमुपस्थाप्यतां तव

MN DUTT: 09-019-091

अथ सा स्त्री तथोवाच भगवन् पश्य वै रवेः
रूपं संध्याभ्रसंरक्तं किमुपस्थाष्यतां तव

M. N. Dutt: The lady then addressed him, saying O illustrious one, look at the Sun reddened by the evening clouds! What service shall I do to you.

BORI CE: 13-020-076

स उवाच तदा तां स्त्रीं स्नानोदकमिहानय
उपासिष्ये ततः संध्यां वाग्यतो नियतेन्द्रियः

MN DUTT: 09-019-092

स उवाच ततस्तां स्त्री स्नानोदकमिहानय
उपासिष्ये ततः सन्ध्यां वाग्यतो नियतेन्द्रिय

M. N. Dutt: The Rishi addressed her saying 'Fetch water for my ablution! Having bathed, I shall recite my evening prayers, controlling my tongue and the senses.'

Home | About | Back to Book 13 Contents | ← Chapter 19 | Chapter 21 →