Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 019

BORI CE: 13-019-001

युधिष्ठिर उवाच
यदिदं सहधर्मेति प्रोच्यते भरतर्षभ
पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम्

MN DUTT: 09-019-001

युधिष्ठिर उवाच यदिदं सहधर्मेति प्रोच्यते भरतर्षभ
पाणिग्रहणकाले तु स्त्रीणामेतत् कथं स्मृतम्

M. N. Dutt: Yudhishthira said I ask, O foremost of Bharata's race, what is the origin of the declaration, about satisfying all duties jointly, which is made on the occasion of person's marriage.

BORI CE: 13-019-002

आर्ष एष भवेद्धर्मः प्राजापत्योऽथ वासुरः
यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः

MN DUTT: 09-019-002

आर्ष एष भवेद् धर्मः प्राजापत्योऽथवाऽऽसुरः
यदेतत् सहधर्मेति पूर्वमुक्तं महर्षिभिः

M. N. Dutt: Is that declaration about satisfying all duties together due only to what is laid down by the great Rishis in days of yore, or does it refer to the duty of procreating children from religious motives, or has it reference to only the carnal pleasure that is expected from such an intercourse of the sexes?

BORI CE: 13-019-003

संदेहः सुमहानेष विरुद्ध इति मे मतिः
इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु

MN DUTT: 09-019-003

संदेहः सुमहानेष विरुद्ध इति मे मतिः
इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु

M. N. Dutt: Grcat is the doubt that fills my mind about. Indeed, I think that the declaration to which I refer is contrary to the natural impulses which lead to a union of the sexes. The union in this world for performing duties together ceases with death and is not to be seen to exit hereafter.

BORI CE: 13-019-004

स्वर्गे मृतानां भवति सहधर्मः पितामह
पूर्वमेकस्तु म्रियते क्व चैकस्तिष्ठते वद

MN DUTT: 09-019-004

स्वर्गो मृतानां भवति सहधर्मः पितामह
पूर्वमेकस्तु म्रियते क्व चैकस्तिष्ठते वद

M. N. Dutt: This union for doing all duties together leads to heaven. But heaven, O grandfather, is attained to by persons that are dead. It is seen of a married couple that only one dies at a time. Where does the other then remain. Do tell me this.

BORI CE: 13-019-005

नानाकर्मफलोपेता नानाकर्मनिवासिनः
नानानिरयनिष्ठान्ता मानुषा बहवो यदा

MN DUTT: 09-019-005

नानाधर्मफलोपेता नानाकर्मनिवासिताः
नानानिरयनिष्ठान्ता मानुषा बहवो यदा

M. N. Dutt: Men obtain various kinds of fruits by performing various kinds of duties. The occupations, again, to which men-follow are of various kinds. Various, again are the hells to which they go on account of such diversity of duties and acts.

BORI CE: 13-019-006

अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति
यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः

MN DUTT: 09-019-006

अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति
यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः

M. N. Dutt: The Rishis have said that women, in particular are false in behaviour. When human beings are such, land when women in particular are described in the Shastras to be false, how, O sire, can there be a union between the sexes for purposes of performing all duties together.

BORI CE: 13-019-007

अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते
धर्मोऽयं पौर्विकी संज्ञा उपचारः क्रियाविधिः

MN DUTT: 09-019-007

अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते
धर्मोऽयं पूर्विका संज्ञा उपचारःक्रियाविधिः

M. N. Dutt: In the very Vedas one may read that women are false, The word 'Duty', as used in the Vedas, appears to have been coined first for general application. Therefore the application of that word to the rites of marriage is, instead of being correct, only a form of speech forcibly applied where it has no application.

BORI CE: 13-019-008

गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम्
निःसंदेहमिदं सर्वं पितामह यथा श्रुतिः

BORI CE: 13-019-009

यदेतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम्
निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे

MN DUTT: 09-019-008

गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम्
नि:संदेहमिदं सर्वं पितामह यथाश्रुति
यदैतद् यादृशं चैतद् यथा चैतत् प्रवर्तितम्
निखिलेन महाप्राज्ञ भवानेतद् ब्रवीतु मे

M. N. Dutt: The subject appears to be inexplicable although I think of it always. O grandfather, O you of great wisdom, you should explain this to me fully, clearly and according to the Shruti. In fact, do you explain to me what it is, what its characteristics are, and the way in which it has come to pass. to me

BORI CE: 13-019-010

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अष्टावक्रस्य संवादं दिशया सह भारत

MN DUTT: 09-019-009

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अष्टावक्रस्य संवादं दिशया सह भारत

M. N. Dutt: Bhishma said Regarding it is cited the old discourse between Ashtavakra and the lady known by the name of Disha.

BORI CE: 13-019-011

निवेष्टुकामस्तु पुरा अष्टावक्रो महातपाः
ऋषेरथ वदान्यस्य कन्यां वव्रे महात्मनः

MN DUTT: 09-019-010

निर्वेष्टुकामस्तु पुरा अष्टावक्रो महातपाः
ऋषेरथ वदान्यस्य ववे कन्यां महात्मनः

M. N. Dutt: Formerly Ashtavakra of austere penances, desirous of marriage, begged the great Rishi Vadanya of his daughter.

BORI CE: 13-019-012

सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि
गुणप्रबर्हां शीलेन साध्वीं चारित्रशोभनाम्

MN DUTT: 09-019-011

सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि
गुणप्रभावशीलेन चारित्रेण च शोभनाम्

M. N. Dutt: The name by which the lady was known was Suprabha. In beauty she was peerless on Earth. In virtues dignity, conduct, and manners, she was superior to all girls.

BORI CE: 13-019-013

सा तस्य दृष्ट्वैव मनो जहार शुभलोचना
वनराजी यथा चित्रा वसन्ते कुसुमाचिता

MN DUTT: 09-019-012

सा तस्य दृष्वैव मनो जहार शुभलोचना
वनराजी यथा चित्रा वसन्ते कुसुमाचिता

M. N. Dutt: By a look only that girl of beautiful eyes had robbed him of his heart even as a delightful grove in spring, decked with flowers robs the spectator of his heart.

BORI CE: 13-019-014

ऋषिस्तमाह देया मे सुता तुभ्यं शृणुष्व मे
गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः

MN DUTT: 09-019-013

ऋषिस्तमाह देया मे सुता तुभ्यं हि तच्छृणु
गच्छ तावद् दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः

M. N. Dutt: The Rishi addressed Ashtavakra and said Yes, I shall give my daughter to you. Listen, however, to me. Make a journey to the sacred North. You will see inany things there.

BORI CE: 13-019-015

अष्टावक्र उवाच
किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान्
तथेदानीं मया कार्यं यथा वक्ष्यति मां भवान्

MN DUTT: 09-019-014

अष्टवक्र उवाच किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान्
तथेदानी मया कार्यं यथा वक्ष्यति मां भवान्

M. N. Dutt: Ashtavakra said You should tell me what I shall see in that region. Indeed, I am ready to carry out whatever command may be laid upon me by you.

BORI CE: 13-019-016

वदान्य उवाच
धनदं समतिक्रम्य हिमवन्तं तथैव च
रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम्

MN DUTT: 09-019-015

धनदं समतिक्रम्य हिमवन्तं च पर्वतम्
रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम्

M. N. Dutt: Passing over the dominions of the Lord of Treasures you will cross the Himavat mountains. You will then see the plateau on which Rudra lives. It is inhabited by Siddhas and Charanas.

BORI CE: 13-019-017

प्रहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः
दिव्याङ्गरागैः पैशाचैर्वन्यैर्नानाविधैस्तथा

BORI CE: 13-019-018

पाणितालसतालैश्च शम्यातालैः समैस्तथा
संप्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते

MN DUTT: 09-019-016

संहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः
दिव्याङ्गरागैः पैशाचैरन्यैर्नानाविधैः प्रभोः
पाणितालसुतालैश्च शम्पातालैः समैस्तथा
सम्प्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते

M. N. Dutt: It is full of the companions of Mahadeva, frolicsome and fond of dance and possessed of various faces. It is peopled with also many Pishachas, O lord, of various forms and all daubed with fragrant powders of various colours and dancing with joyous hearts in accompaniment with brazen instruments of different kinds. Encircled by these who dance with electric rapidity or refrain at times altogether from forward or backward or transverse motion of every sort, Mahadeva lives there.

BORI CE: 13-019-019

इष्टं किल गिरौ स्थानं तद्दिव्यमनुशुश्रुम
नित्यं संनिहितो देवस्तथा पारिषदाः शुभाः

MN DUTT: 09-019-017

इष्टं किल गिरौ स्थानं तद्दिव्यमिति शुश्रुम
नित्यं संनिहितो देवस्तथा ते पार्षदाः स्मृताः

M. N. Dutt: That charining spot on the mountains, we have heard, is the favourite abode of the great god. It is said that great god as his companions are always present there.

BORI CE: 13-019-020

तत्र देव्या तपस्तप्तं शंकरार्थं सुदुश्चरम्
अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः

MN DUTT: 09-019-018

तत्र देव्या तपस्तप्तं शङ्करार्थं सुदुश्चरम्
अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः

M. N. Dutt: It was there that the goddess Uma had practised the severest austerities for the sake of the three-eyed god. Hence, it is said, that spot is much liked by both Mahadeva and Uma.

BORI CE: 13-019-021

तत्र कूपो महान्पार्श्वे देवस्योत्तरतस्तथा
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः

BORI CE: 13-019-022

सर्वे देवमुपासन्ते रूपिणः किल तत्र ह
तदतिक्रम्य भवनं त्वया यातव्यमेव हि

MN DUTT: 09-019-019

पूर्वं तत्र महापार्श्वे देवस्योत्तरतस्तथा
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः
देवं चोपासते सर्वे रूपिणः किल तत्र ह
तदतिक्रम्य भवनं त्वया यात्वयमेव हि

M. N. Dutt: Formerly there, on the summit of the Mahaparshva mountains, which are situate to the north of the mountains sacred to Mahadeva, the Seasons, and the last Night, and many gods, and many human beings also in their embodied forms, had worshipped Mahadeva. You will cross that region also in your northward journey.

BORI CE: 13-019-023

ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम्
रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम्

MN DUTT: 09-019-020

ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम्
रमणीयं मनोग्राहि तत्र वै द्रक्ष्यसे स्त्रियम्

M. N. Dutt: You will then see a beautiful and charining forest blue of colour and resembling a mass of clouds. There in that forest, you will see a beautiful female ascetic loO king like the goddess of prosperity herself.

BORI CE: 13-019-024

तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम्
द्रष्टव्या सा त्वया तत्र संपूज्या चैव यत्नतः

MN DUTT: 09-019-021

तपस्विनी महाभागां वृद्धां दीक्षामनुष्ठिताम्
द्रष्टव्या सा त्वया तत्र सम्पूज्या चैव यत्नतः

M. N. Dutt: Venerable for age and highly blessed, she is going through the initiatory rite. Seeing her there you should duly adore her with reverence.

BORI CE: 13-019-025

तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि
यद्येष समयः सत्यः साध्यतां तत्र गम्यताम्

MN DUTT: 09-019-022

तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि
यद्येष समयः सर्वः साध्यतां तत्र गम्यताम्

M. N. Dutt: Returning to this place after having seen her, you will take the hand of my daughter in marriage. If you can make this agreement, proceed then on your journey and do what I order you.

Home | About | Back to Book 13 Contents | ← Chapter 18 | Chapter 20 →