Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 018

BORI CE: 13-018-001

वैशंपायन उवाच
महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः
पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः

MN DUTT: 09-018-001

वैशम्पायन उवाच महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः
पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः

M. N. Dutt: Vaishampayana said After Vasudeva had stopped, the great, Yogin, viz., Krishna Dvaipayana, addressed Yudhishthira, saying, O son, recite this hymn consisting of the thousand and eight names of Mahadeva, and let Maheshvara be pleased with you.

BORI CE: 13-018-002

पुरा पुत्र मया मेरौ तप्यता परमं तपः
पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः

MN DUTT: 09-018-002

पुरा पुत्र मया मेरौ तप्यता परमं तपः
पुत्रहेतोर्महाराजस्तव एषोऽनुकीर्तितः

M. N. Dutt: Formerly, O son, I was engaged in the practice of penances on the breast of the mountains of Meru for getting son. It is this very hymn that was recited by me.

BORI CE: 13-018-003

लब्धवानस्मि तान्कामानहं वै पाण्डुनन्दन
तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि

MN DUTT: 09-018-003

लब्धवानीप्सिता कामानहं वै पाण्डुनन्दन
तथात्वमपि शद्धि सर्वान् कामानवाप्स्यसि

M. N. Dutt: As the reward of this, I acquired the fruition of all my wishes, O son of Pandu! You will also by reciting this same hymn, get from Sharva the fruition of all your wishes.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-004

कपिलश्च ततः प्राह सांख्यर्षिर्देवसम्मतः
मया जन्मान्यनेकानि भक्त्या चाराधितो भवः

M. N. Dutt: After this, Kapila, the Rishi who preached the doctrines of Sankhya, and who is honc ired by the gods themselves, said I adored Bhava with great devotion for many lives. The illustrious god at last became pleased with me and gave me knowledge which can help one in avoiding rebirth.

BORI CE: 13-018-004

चतुःशीर्षस्ततः प्राह शक्रस्य दयितः सखा
आलम्बायन इत्येव विश्रुतः करुणात्मकः

BORI CE: 13-018-005

मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः
अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम्

BORI CE: 13-018-006

अजराणामदुःखानां शतवर्षसहस्रिणाम्
लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज

MN DUTT: 09-018-005

प्रीतश्च भगवान् ज्ञानं ददौ मम भवान्तकम्
चारुशीर्षस्ततः प्राह शक्रस्य दयितः सखा
आलम्बायन इत्येवं विश्रुतः करुणात्मकः
मया गोकर्णमासाद्य तपस्तत्वा शतं समाः
अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम्
अजराणामदुःखानां शतवर्षसहस्रिणाम्
लब्धं पुत्रशतं शर्वात् पुरा पाण्डुनृपात्मज

M. N. Dutt: After this, the Rishi named Charushirsha, that dear friend of Shakra and known also as Alambana's son and who is filled with mercy, said I in former days went to the mountains of Gokarna and sat myself to practise hard austerities for a hundred years. As the reward of those penances, I got from Sharva, O son of king Pandu, a hundred sons, all of whom were born without the agency of woman of wellcontrolled soul, conversant with righteousness, gifted with great splendour, free from disease and sorrow, and endued with lives extending for a hundred thousand years.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-006

वाल्मीकिश्चाह भगवान् युधिष्ठिरमिदं वचः
विवादे साग्निमुनिभिर्ब्रह्मनो वै भवानिति

M. N. Dutt: Then the illustrious Valmiki, addressing Yudhishthira, said Once upon a time in course of a disputation, certain ascetics who possessed the Homafire condemned me as one guilty of Brahmanicide.

BORI CE: 13-018-007

वाल्मीकिश्चापि भगवान्युधिष्ठिरमभाषत
विवादे साम्नि मुनिभिर्ब्रह्मघ्नो वै भवानिति
उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत

MN DUTT: 09-018-006

वाल्मीकिश्चाह भगवान् युधिष्ठिरमिदं वचः
विवादे साग्निमुनिभिर्ब्रह्मनो वै भवानिति

MN DUTT: 09-018-007

उक्तं क्षणेन चाविष्टस्तेनाधर्मेण भारत
सोऽहमीशानमनघममोघं शरणं गतः

M. N. Dutt: Then the illustrious Valmiki, addressing Yudhishthira, said Once upon a time in course of a disputation, certain ascetics who possessed the Homafire condemned me as one guilty of Brahmanicide. As soon as they had condemned me as such, the sin of Brahmanicide, O Bharata, possessed me. I then, for purifying myself, sought the protection of the sinless Ishana who is irresistible in energy.

BORI CE: 13-018-008

सोऽहमीशानमनघमस्तौषं शरणं गतः
मुक्तश्चास्म्यवशः पापात्ततो दुःखविनाशनः
आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति

MN DUTT: 09-018-008

मुक्तश्चास्मि ततः पापैस्ततो दुःखविनाशनः
आह मां त्रिपुरघ्नो वै यशस्तेऽयं भविष्यति

M. N. Dutt: I became purged of all my sins. That remover of all sorrows, viz., the destroyer of the triple city of the Asuras, said to me You will acquire great fame in the world.

BORI CE: 13-018-009

जामदग्न्यश्च कौन्तेयमाह धर्मभृतां वरः
ऋषिमध्ये स्थितस्तात तपन्निव विभावसुः

MN DUTT: 09-018-009

जामदग्न्यश्च कौन्तेयमिदं धर्मभृतां वरः
ऋषिमध्ये स्थितः प्राह ज्वलन्निव दिवाकरः

M. N. Dutt: Then Jamadagni's son, that foremost of all pious persons, effulgent like the Sun in the midst of that assembly of Rishis said to the son of Kunti.

BORI CE: 13-018-010

पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज
शुचिर्भूत्वा महादेवं गतवाञ्शरणं नृप

MN DUTT: 09-018-010

पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज
शुचिर्भूत्वा महादेवं गतोऽस्मि शरणं नृप

M. N. Dutt: I was possessed by the sin, O eldest son of Pandu, of Brahmanicide for having killed my brothers who were all learned Brahmanas. Purifying myself, I sought the protection, O king, of Mahadeva.

BORI CE: 13-018-011

नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः
परशुं च ददौ देवो दिव्यान्यस्त्राणि चैव मे

MN DUTT: 09-018-011

नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद् भवः
परशुं च ततो देवो दिव्यान्यस्त्राणि चैव मे

M. N. Dutt: I sang the praises of the great God by reciting his names. At this Bhava became pleased with me, and gave me battleaxe and many other celestial weapons.

BORI CE: 13-018-012

पापं न भविता तेऽद्य अजेयश्च भविष्यसि
न ते प्रभविता मृत्युर्यशस्वी च भविष्यसि

MN DUTT: 09-018-012

पापं च ते न भविता अजेयश्च भविष्यसि
न ते प्रभविता मृत्युरजरश्च भविष्यसि

M. N. Dutt: And he said to me you will be freed from sin and you will be invincible in battle. Death himself shall not succeed in overcoming you for you, will be freed from disease.

BORI CE: 13-018-013

आह मां भगवानेवं शिखण्डी शिवविग्रहः
यदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः

MN DUTT: 09-018-013

आह मां भगवानेवं शिखण्डी शिवविग्रहः
तदवाप्तं च मे सर्वं प्रसादात् तस्य धीमतः

M. N. Dutt: Thus did the illustrious and crested god of auspicious form said this to me. Through the favour of that god of great intelligence I got all that He had said.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-014

विश्वामित्रस्तदोवाच क्षत्रियोऽहं तदाभवम्
ब्राह्मणोऽहं भवानीति मया चाराधितो भवः

M. N. Dutt: Then Vishvamitra said I was formerly a Kshatriya. I paid my worship to Bhava with the desire of becoming a Brahmana. Through the favour of that great god I succeeded in getting the high status, that is so difficult to acquire, of a Brahmana.

BORI CE: 13-018-014

असितो देवलश्चैव प्राह पाण्डुसुतं नृपम्
शापाच्छक्रस्य कौन्तेय चितो धर्मोऽनशन्मम
तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददद्भवः

MN DUTT: 09-018-015

तत्प्रसादान्मया प्राप्तं ब्राह्मण्यं दुर्लभं महत्
असितो देवलश्चैव प्राह पाण्डुसुतं नृपम्
शापाच्छक्रस्य कौन्तेय विभो धर्मोऽनशत् तदा
तन्मे धर्मे यशश्चाग्र्यमायुश्चैवाददत् प्रभुः

M. N. Dutt: Then addressing the royal son of Pandu, the Rishi Asita Devala said Formerly O son of Kunti, through the curse of Shakra, all the merit of my pious deeds was destroyed. The power, Mahadeva kindly gave me back that merit together with great fame and a long life.

BORI CE: 13-018-015

ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा
प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः

MN DUTT: 09-018-016

ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा
प्राहाजमीढं भगवान् बृहस्पतिसमद्युतिः

M. N. Dutt: The illustrious Rishi Gritsamada, the dear friend of Shakra, who resembled the celestial preceptor Brihaspati himself, addressing Yudhishthira of Ajamidha's race said.

BORI CE: 13-018-016

वसिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः
शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके
वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया

MN DUTT: 09-018-017

वरिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः
शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके
वर्तमानेऽब्रवीद् वाक्यं साम्नि छुच्चारिते मया
रथन्तरे द्विजश्रेष्ठ न सम्यगिति वर्तते

M. N. Dutt: The inconceivable Shakra had formerly celebrated a sacrifice extending for a thousand years. While that sacrifice was going on, I was engaged by Shakra in reciting the Samans. Vasishtha, the son of that Manu who originated from the eyes of Brahman, came to that sacrifice and addressing me, said O foremost of twiceborn ones, the Rathantara is not being recited properly by you.

BORI CE: 13-018-017

रथन्तरं द्विजश्रेष्ठ न सम्यगिति वर्तते
समीक्षस्व पुनर्बुद्ध्या हर्षं त्यक्त्वा द्विजोत्तम
अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते

MN DUTT: 09-018-018

समीक्षस्व पुनर्बुद्ध्या पापं त्यक्त्वा द्विजोत्तम
अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते

M. N. Dutt: 0 best of Brahmanas cease to acquire demerit by reading so faultily, and with the help of you understanding. do you read the Samans correctly. O you of wicked understanding why do you perpetrate such sin destructive of Sacrifice.

BORI CE: 13-018-018

एवमुक्त्वा महाक्रोधात्प्राह रुष्टः पुनर्वचः
प्रज्ञया रहितो दुःखी नित्यं भीतो वनेचरः
दश वर्षसहस्राणि दशाष्टौ च शतानि च

MN DUTT: 09-018-019

एवमुक्त्वा महाक्रोधः प्राह शम्भुं पुनर्वचः
प्रज्ञया रहितो दुःखी नित्यभीतो वनेचरः
दशवर्षसहस्राणि दशाष्टौ च शतानि च
नष्टपानीयपवने मृगैरन्यैश्च वर्जिते

M. N. Dutt: Having said these words, the Rishi Vasishtha who was very wrathful, yielded to that passion and addressing me once more, said Be thou an animal shorn of intelligence, subject to grief, ever filled with fear, and an inhabitant of trackless forests destitute of both wind and water and abandoned by other animals. Do you thus pass ten thousand years with ten and eight hundred years in addition.

BORI CE: 13-018-019

नष्टपानीययवसे मृगैरन्यैश्च वर्जिते
अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते
भविता त्वं मृगः क्रूरो महादुःखसमन्वितः

MN DUTT: 09-018-020

अयज्ञीयदुमे देशे रुरुसिंहनिषेविते
भविता त्वं मृगः क्रूरो महादुःखसमन्वितः

M. N. Dutt: That forest in which you will have to pass this time will be shorn of all holy tress and will, besides, be the haunt of Rurudeer and lions. Verily, you shall have to become a cruel deer plunged in excess of grief.

BORI CE: 13-018-020

तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः
ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः

BORI CE: 13-018-021

अजरश्चामरश्चैव भविता दुःखवर्जितः
साम्यं समस्तु ते सौख्यं युवयोर्वर्धतां क्रतुः

MN DUTT: 09-018-021

तस्य वाक्यस्य निधने पार्थ जातो हं मृगः
ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः
अजरचामरश्चैव भविता दुःखवर्जितः
साम्यं ममास्तु ते सौख्यं युवयोर्वर्धतां क्रतुः

M. N. Dutt: As soon as he had said these words, O son of Pritha, I immediately became changed into a deer. I then sought the protection of Maheshvara. The great god said to me You will be freed from disease of every sort, and besides immortality shall be yo urs. You will never suffer from grief. Your friendship with Indra shall remain unchanged and left the sacrifices of both Indra and yourself multiply.

BORI CE: 13-018-022

अनुग्रहानेवमेष करोति भगवान्विभुः
परं धाता विधाता च सुखदुःखे च सर्वदा

MN DUTT: 09-018-022

अनुग्रहानेवमेष करोति भगवान् विभुः
परं धाता विधाता च सुखदुःखे च सर्वदा

M. N. Dutt: The illustrious and puissant Mahadeva favours all creatures in this way. He is always the great dispenser and ordainer of the happiness and sorrow of all living creatures.

BORI CE: 13-018-023

अचिन्त्य एष भगवान्कर्मणा मनसा गिरा
न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः

MN DUTT: 09-018-023

अचिन्त्य एष भगवान् कर्मणा मनसा गिरा
न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः

M. N. Dutt: That illustrious god is incapable of being comprehended in thought, word, or deed. O son, O you who are the best of warriors, there is none who is equal to me in learning.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-024

वासुदेवस्तदोवाच पुनर्मतिमतां वरः
सुवर्णाक्षो महादेवस्तपसा तोषितो मया

M. N. Dutt: After this, Vasudeva, that foremost of all intelligent men, once more said Mahadeva of golden eyes was pleased by me with my penances.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-025

ततोऽथ भगवानाह प्रीतो मां वै युधिष्ठिर
अर्थात् प्रियतरः कृष्ण मत्प्रसादाद् भविष्यसि

M. N. Dutt: Pleased with me, O Yudhishthira, the illustrious god said to me You will, O Krishna, through my favour, become dearer to all person than riches which is coveted by all.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-026

अपराजितश्च युद्धेषु तेजश्चैवानलोपमम्
एवं सहस्रशश्चान्यान् महादेवो वरं ददौ

M. N. Dutt: You will be invincible in battle. Your energy shall be equal to that of Fire. Mahadeva gave me thousands of other boons at that time.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-027

मणिमन्थेऽथ शैले वै पुरा सम्पूजितो मया
वर्षायुतसहस्राणां सहस्रं शतमेव च

M. N. Dutt: In a former incarnation I worshipped Mahadeva on the Manimantha mountain for millions of years.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-028

ततो मां भगवान् प्रीत इदं वचनमब्रवीत्
वरं वृणीष्व भद्रं ते यस्ते मनसि वर्तते

M. N. Dutt: Pleased with me, the illustrious god said to me those words Blessed be you, do you solicit boons you wish for.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-029

ततः प्रणम्य शिरसा इदं वचनमब्रुवम्
यदि प्रीतो महादेवो भक्त्या परमया प्रभुः
नित्यकालं तवेशान भक्तिर्भवतु मे स्थिरा
एवमस्त्विति भगवांस्तत्रोक्त्वान्तरधीयत

M. N. Dutt: Bowing him I said these words I the powerful Mahadeva has been pleased with me, then let devotion to him be unchanged, O Ishana! This is the boon that I solicit. The great god said mc Be it so! and disappeared there and then.

BORI CE: 13-018-024

जैगीषव्य उवाच
ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा
यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर

MN DUTT: 09-018-030

जैगीषव्य उवाच ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा
यत्नेनान्येन बलिना वाराणस्यां युधिष्ठिर

M. N. Dutt: Jaigishavya said O Yudhishthira, formerly in the city of Varanasi, the powerful Mahadeva, finding me out, conferred upon me the eight attributes of sovereignty!

BORI CE: 13-018-025

गार्ग्य उवाच
चतुःषष्ट्यङ्गमददात्कालज्ञानं ममाद्भुतम्
सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव

MN DUTT: 09-018-031

गर्ग उवाच चतुःषष्ट्यङ्गमददत् कलाज्ञानं ममाद्भुतम्
सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव

M. N. Dutt: Garga said O son of Pandu, pleased with me, on account of a mental sacrifice which had performed, the great God bestowed upon me, on the banks of the sacred river Sarasvati, that wonderful science, viz., the knowledge of Times, with its sixtyfour branches.

BORI CE: 13-018-026

तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम्
आयुश्चैव सपुत्रस्य संवत्सरशतायुतम्

MN DUTT: 09-018-032

तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम्
आयुश्चैव सपुत्रस्य संवत्सरशतायुतम्

M. N. Dutt: He also conferred upon me a thousand solis, all possessed of equal merit and fully conversant with the Vedas. Through his favour their periods of life as also mine have become extended to ten millions of years.

BORI CE: 13-018-027

पराशर उवाच
प्रसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप
महातपा महातेजा महायोगी महायशाः
वेदव्यासः श्रियावासो ब्रह्मण्यः करुणात्मकः

MN DUTT: 09-018-033

पराशर उवाच प्रसाद्येह पुरा शर्वं मनसाचिन्तयं नृप
महातपा महातेजा महायोगी महायशाः
वेदव्यास: श्रियावासो ब्राह्मणः करुणान्वितः
अप्यसावीप्सितः पुत्रो मम स्याद् वै महेश्वरात्

M. N. Dutt: Parashara said Formerly I pleased Sarva, O king. I then cherished the desire of getting a son who would be endued with great ascetic merit, and superior energy, and addressed to high Yoga, that would acquire worldwide fame, arrange the Vedas and become the home of prosperity, that would be devoted to the Vedas and the Brahmans and be famous for mercy. Such a son was desired by me from Maheshvara.

BORI CE: 13-018-028

अपि नामेप्सितः पुत्रो मम स्याद्वै महेश्वरात्
इति मत्वा हृदि मतं प्राह मां सुरसत्तमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-018-029

मयि संभवतस्तस्य फलात्कृष्णो भविष्यति
सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति

BORI CE: 13-018-030

वेदानां च स वै व्यस्ता कुरुवंशकरस्तथा
इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः

MN DUTT: 09-018-034

इति मत्वा हृदि मतं प्राह मां सुरसत्तमः
मयि सम्भावना यास्याः फलात्कृष्णोभविष्यति
४२ सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति
वेदानां च स वै वक्ता कुरुवंशकरस्तथा

MN DUTT: 09-018-035

इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः
भविष्यति महेन्द्रस्य दयितः स महामुनिः

M. N. Dutt: Knowing that this was the wish of my heart, that foremost of gods said to me through the fruition of that object of yours which you wish to get from me, you will have a son named Krishna. In that creation which shall be known after the name of SavarniManu, that son of yours shall be reckoned among the seven Rishis. He shall arrange the Vedas, and be the propagator of Kuru's race. He shall, besides, be the author of the ancient histories and do behoof to the world, Gifted with severe penances he shall, again be the dear friend of Shakra.

BORI CE: 13-018-031

भविष्यति महेन्द्रस्य दयितः स महामुनिः
अजरश्चामरश्चैव पराशर सुतस्तव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-018-032

एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत
युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः

MN DUTT: 09-018-036

अजरचामरश्चैव पराशर सुतस्तव
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत
युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः

M. N. Dutt: Freed from all sorts diseases, that son of yours, O Parashara, shall besides be immortal! Having said these words, the great god disappeared there and then, Such is the good, O Yudhishthira, that I have got from that indestructible and immutable God,, gifted with the highest penances and supreme energy.

BORI CE: 13-018-033

माण्डव्य उवाच
अचौरश्चौरशङ्कायां शूले भिन्नो ह्यहं यदा
तत्रस्थेन स्तुतो देवः प्राह मां वै महेश्वरः

MN DUTT: 09-018-037

मन्डव्य उवाच अचौरश्चौरशङ्कायां शूले भिन्नो ह्यहं तदा
तत्रस्थेन स्तुतो देवः प्राह मां वै नरेश्वर
मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम्
रुजा शूलकृता चैव न ते विप्र भविष्यति

M. N. Dutt: Mandavya said Formerly, suspected wrongly of theft, I was impaled. I then worshipped the illustrious Mahadeva who said to me You shall soon be freed and live for millions of yours. The pangs due to imprisonment shall no be yours.

BORI CE: 13-018-034

मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम्
रुजा शूलकृता चैव न ते विप्र भविष्यति
आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-018-035

पादाच्चतुर्थात्संभूत आत्मा यस्मान्मुने तव
त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु

MN DUTT: 09-018-038

आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्धसि
पादाच्चतुर्थात् सम्भूत आत्मा यस्मान्मुने तव
त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु

M. N. Dutt: You will also be freed from all sorts of affliction and disease. And since, O ascetic this body of yours has originated from the fourth foot of Dharma, (viz., Truth), you will be peerless on Earth. Do you make your life fruitful.

BORI CE: 13-018-036

तीर्थाभिषेकं सफलं त्वमविघ्नेन चाप्स्यसि
स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम्

MN DUTT: 09-018-039

तीर्थाभिषेकं सकलं त्वमविघ्नेन चाप्स्यसि
स्वर्गे चैवाक्षयं विप्र विदधामि तवोर्जितम्
एवमुक्त्वा भगवान् वरेण्यो वृषवाहनः
महेश्वरो महाराज कृत्तिवासा महाद्युतिः

M. N. Dutt: You will, without any obstruction, be able to bathe in all the sacred waters of the Earth. And after the dissolution of your body, I shall, O learned Brahmana, ordain that you will enjoy the pure felicity of heaven eternally. Having said these words to me, the worshipful god having the bull for his carriage, viz., Maheshvara of peerless splendour and clad in animal skin, O king, disappeared there and then with all his companions.

BORI CE: 13-018-037

एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः
महेश्वरो महाराज कृत्तिवासा महाद्युतिः
सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-018-038

गालव उवाच
विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः
अब्रवीन्मां ततो माता दुःखिता रुदती भृशम्

MN DUTT: 09-018-040

गालव उवाच सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत
विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः
अब्रवीन्मां ततो माता दुःखिता रुदती भृशम्
कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम्

M. N. Dutt: Galava said Formerly I studied from my preceptor Vishvamitra. Getting his permission I started for home the object of seeing; my father. My widowed mother stricken with sorrow and, weeping bitterly, said tu me Alas, your father will never see his son who, endued with Vedic knowledge, has been allowed by his preceptor to come home and who, having all the graces of youth, is endued with selfcontrol.

BORI CE: 13-018-039

कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम्
न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-018-040

श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने
नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम्

BORI CE: 13-018-041

पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः
भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये

MN DUTT: 09-018-041

न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ
श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने
नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम्
पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः

MN DUTT: 09-018-042

भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये
अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर

M. N. Dutt: Hearing these words of my mother, I became stricken with despair about seeing again my father. I then paid my adoration with a rapt soul to Maheshvara who, pleased with me, appeared before me and said Your father, your mother and yourself, O son, shall all be freed from death, Go quickly and enter your abode; you shall see your father there. Having got the permission of the illustrious god, I then went home, O Yudhishthira, and saw my father, O son, coming out after having finished his daily sacrifice.

BORI CE: 13-018-042

अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर
अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-043

अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम्
उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाकुरून्

M. N. Dutt: And he come out, having his hands a quantity of sacrificialfuel and Kusha grass and some fallen fruits. And he appeared to have already taken his daily food for he had washed himself properly.

BORI CE: 13-018-043

उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाद्गुरून्
तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः

BORI CE: 13-018-044

प्रणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव
दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इहागतः

BORI CE: 13-018-045

वैशंपायन उवाच
एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः
प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः

BORI CE: 13-018-046

ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः
युधिष्ठिरं धर्मनित्यं पुरुहूतमिवेश्वरः

MN DUTT: 09-018-043

अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम्
उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाकुरून्

MN DUTT: 09-018-044

तान् विसृज्य च मां प्राह पिता सास्राविलेक्षणः
प्रणमन्तं परिष्वज्य मूर्युपाघ्राय पाण्डव

MN DUTT: 09-018-045

वैशम्पायन उवाच दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इहागतः
एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः

MN DUTT: 09-018-046

प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः
ततः कृष्णोऽब्रवीद् वाक्यं पुनर्मतिमतां वरः

MN DUTT: 09-018-047

वासुदेव उवाच युधिष्ठिरं धर्मनिधि पुरुहूतपिवेश्वरः
उपमन्युर्मयि प्राह तपन्निव दिवाकरः
अशुभैः पापकर्माणो ये नराः कलुषीकृतः
ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः

M. N. Dutt: And he come out, having his hands a quantity of sacrificialfuel and Kusha grass and some fallen fruits. And he appeared to have already taken his daily food for he had washed himself properly. Throwing down those things from his hand, my father, with eyes, bathed in tears, raised me, for I had prostrated myself at his feet, and embracing me smelt my head, O son of Pandu, and said By good luck, O son, are you seen by me. You returned having acquired knowledge from your preceptor. Vaishampayana said Hearing these marvellous and most wonderful deeds of the great Mahadeva sung by the ascetics, the son of Pandu became amazed. Then Krishna that foremost of all intelligent persons, then spoke once more to Yudhishthira, that sea of virtue, like Vishnu speaking to Puruhuta. Vasudeva said Upamanyu, who appeared to shine like the sun, said to me Those sinful men who are sullied with impious deeds, do not succeed in attaining to Ishana. Having their nature sullied by the qualities of Darkness and Ignorance they can never approach the Supreme Deity. It is only those twiceborn persons who are of purified souls that succeed in attaining to the Supreme Deity.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-048

ईश्वरं सम्प्रपद्यन्ते द्विजा भवितभावनाः
सर्वथा वर्तमानोऽपि यो भक्तः परमेश्वरे

M. N. Dutt: Even if a person enjoys every pleasure and luxury, yet if he be devoted to the Supreme Deity he is considered equal to hermits of purified souls.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-049

सदृशोऽरण्यवासीनां मुनीनां भावितात्मनाम्
ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह

M. N. Dutt: If Rudra be pleased with a person he can confer upon him the dignity of either Brahma or of Keshava or of Shakra with all the gods under him, or the sovereignty of the three worlds.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-050

त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति
मनसापि शिवं तात ये प्रपद्यन्ति मानवाः

M. N. Dutt: Those men, O sire, who adore Bhava even mentally, succeed in freeing themselves from all sins and live in the celestial region with all the gods.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-051

विधूय सर्वपापानि देवैः सह वसन्ति ते
भित्त्वा भित्त्वा च कूलानि हत्वा सर्वमिदं जगत्

M. N. Dutt: A person who raises houses to their foundations and destroys tanks and lakes, indeed, who lays waste the entire universe, does not become stained with sin if he adores and worships the illustrious three eyed god.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-052

यजेद् देवं विरूपाक्षं न स पापेन लिप्यते
सर्वलक्षणहीनोऽपि युक्तो वा सर्वपातकैः

M. N. Dutt: A person who is shorn of every auspicious mark and who is stained by every sin, destroys all his sins by meditating upon Shiva.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-053

सर्वं तुदति तत्पापं भवयञ्छिवमात्मना
कीटपक्षिपतङ्गानां तिरश्चामपि केशव
६८

M. N. Dutt: Even worms, insects and birds, O Keshava, that devote themselves to Mahadeva are enabled to move about fearlessly.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-054

महादेवप्रपन्नानां न भयं विद्यते क्वचित्
एवमेव महादेवं भक्ता ये मानवा भुवि

M. N. Dutt: This is my belief that those men who devote themselves to Mahadeva become, forsooth, freed from rebirth.

Corresponding verse not found in BORI CE

MN DUTT: 09-018-055

न ते संसारवशगा इति मे निश्चिता मतिः
ततः कृष्णोऽब्रवीद् वाक्यं धर्मपुत्रं युधिष्ठिरम्

M. N. Dutt: After this, Krishna again addressed Yudhishthira the son of Dharma in the following words.

BORI CE: 13-018-047

आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो वसवोऽथ विश्वे
धातार्यमा शुक्रबृहस्पती च; रुद्राः ससाध्या वरुणो वित्तगोपः

BORI CE: 13-018-048

ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं; वेदा यज्ञा दक्षिणा वेदवाहाः
सोमो यष्टा यच्च हव्यं हविश्च; रक्षा दीक्षा नियमा ये च केचित्

BORI CE: 13-018-049

स्वाहा वषड्ब्राह्मणाः सौरभेया; धर्मं चक्रं कालचक्रं चरं च
यशो दमो बुद्धिमती स्थितिश्च; शुभाशुभं मुनयश्चैव सप्त

BORI CE: 13-018-050

अग्र्या बुद्धिर्मनसा दर्शने च; स्पर्शे सिद्धिः कर्मणां या च सिद्धिः
गणा देवानामूष्मपाः सोमपाश्च; लेखाः सुयामास्तुषिता ब्रह्मकायाः

BORI CE: 13-018-051

आभास्वरा गन्धपा दृष्टिपाश्च; वाचा विरुद्धाश्च मनोविरुद्धाः
शुद्धाश्च निर्वाणरताश्च देवाः; स्पर्शाशना दर्शपा आज्यपाश्च

BORI CE: 13-018-052

चिन्तागता ये च देवेषु मुख्या; ये चाप्यन्ये देवताश्चाजमीढ
सुपर्णगन्धर्वपिशाचदानवा; यक्षास्तथा पन्नगाश्चारणाश्च

BORI CE: 13-018-053

सूक्ष्मं स्थूलं मृदु यच्चाप्यसूक्ष्मं; सुखं दुःखं सुखदुःखान्तरं च
सांख्यं योगं यत्पराणां परं च; शर्वाज्जातं विद्धि यत्कीर्तितं मे

BORI CE: 13-018-054

तत्संभूता भूतकृतो वरेण्याः; सर्वे देवा भुवनस्यास्य गोपाः
आविश्येमां धरणीं येऽभ्यरक्ष;न्पुरातनीं तस्य देवस्य सृष्टिम्

MN DUTT: 09-018-056

विष्णु उवाच आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो वसवोऽथ विश्वे
धतार्यमा शुक्रबृहस्पती च रुद्राः ससाध्या वरुणोऽथ गोपः
ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं वेदा यज्ञा दक्षिणा वेदवाहाः
सोमो यष्टा यच्च हव्यं हविश्व रक्षा दीक्षा संयमा ये च केचित्
स्वाहा वौषट् ब्राह्मणाः सौरभेयी धर्मे चायं कालचक्रं बलं च
यशो दमो बुद्धिमतां स्थितिश्च शुभाशुभं ये मुनयश्च सप्त
अग्र्या बुद्धिर्मनसा दर्शने च स्पर्शश्चाग्र्यः कर्मणां या च सिद्धिः
गणा देवानामूष्मपाः सोमपाच लेखाः सुयामास्तुषिता ब्रह्मकायाः
आभासुरा गन्धपा धूमपाश्च वाचा विरुद्धाश्च मनोविरुद्धाः
शुद्धाश्च निर्माणरताश्च देवाः स्पर्शाशना दर्शषा आज्यपाश्च
चिन्त्यद्योता ये च देवेषु मुख्या ये चाप्यन्ये देवताश्चाजमीढ
सुपर्णगन्धर्वपिशाचदानवा यक्षास्तथा चारणपन्नगाश्च ७६
स्थूलं सूक्ष्मं मृदु चाप्यसूक्ष्म दुःखं सुखं दुःखमनन्तरं च
सांख्यं योगं तत्पराणां परं च शर्वाज्जातं विद्धि यत् कीर्तितं मे
तत्सम्भूता भूतकृतो वरेण्या: सर्वे देवा भुवनस्यास्य गोपाः
आविश्यमां धरणीं येऽभ्यरक्षन् पुरातनी तस्य देवस्य सृष्टिम्

M. N. Dutt: Vishnu said The Sun, the Moon, Wind, Fire, Heaven, Earth, the Vasus, the Vishvedevas, Datri, Aryaman Shukra, Brihaspati the Rudras, the Saddhyas, Varuna, Gopa, Brahman, Shakra, Maruts, the Upanishads that teach a knowledge of Brahma, Truth, the Vedas, the Sacrifices, Sacrificial Presents, Brahmanas reciting the Vedas, Soma, Sacrificer, the shares of the gods in sacrificial offerings, clarified butter poured in sacrifices, Raksha, Diksha, all kinds of restraints in the form of vows and fasts and rigid observances, Svaha, Vashat, the Brahmanas, the celestial cow, the foremost acts of piety, the wheel of Time, Strength, Fame, Selfcontrol, the Steadiness of all intelligent persons, all acts of goodness and otherwise, the seven Rishis, Understanding of the foremost order, all kinds of excellent touch, the success of all deeds, the various tribes of the celestials, those beings that drink heat, those that are drinkers of Soma, Likhas, Suyamas, Tushita, all creatures having Mantras for their bodies, Abhasuras those beings that live upon scents only, those that live upon vision only, those that control their speech, those that restrain their minds, the pure, they who are capable of assuming diverse forms through Yogapower, those celestials who live on touch those celestials who live on vision and those who live upon the butter poured in sacrifices, those beings who can create by their will the objects they require, they who are regarded as the foremost one among the celestials, and all the Other celestials O Ajamidha the Suparnas, the Gandharvas, the Pishachas the Danavas, the Yakslias, the Charanas, the snakes, all that is gross and all that is subtile, all that is soft and all that is not subtile, all sorrows and all joys all sorrow that comes after joy and all joy that comes after sorrow the Samkhya philosophy, Yoga and that which is above all objects regarded as foremost and very superior all adorable things, all the celestials and all the protectors of the universe who entering into the physical forces sustain and uphold this arcient creation of that of that illustrious Deity have originated from that creator of all creatures.

BORI CE: 13-018-055

विचिन्वन्तं मनसा तोष्टुवीमि; किंचित्तत्त्वं प्राणहेतोर्नतोऽस्मि
ददातु देवः स वरानिहेष्टा;नभिष्टुतो नः प्रभुरव्ययः सदा

MN DUTT: 09-018-057

विचिन्वन्तस्तपसा तन्स्थवीयः किंचित् तत्त्वं प्राणहेतोर्नतोऽस्मि
नाभिष्टुतो नः प्रभुरव्ययः सदा

M. N. Dutt: All that I have mentioned is grosser than what the wise think of with the help of Penances. Indeed, that subtile Brahma is the cause of life. I bow respectfully to it. Let that immutable and indestructible Lord, always worshipped by us, grant us desirable boons.

BORI CE: 13-018-056

इमं स्तवं संनियम्येन्द्रियाणि; शुचिर्भूत्वा यः पुरुषः पठेत
अभग्नयोगो नियतोऽब्दमेकं; स प्राप्नुयादश्वमेधे फलं यत्

MN DUTT: 09-018-058

इमं स्तवं संनियतेन्द्रियश्च भूत्वा शुचिर्यः पुरुषः पठेत
अभग्नयोगो नियतो मासमेकं सम्प्राप्नुयादश्ोधे फलं यत्

M. N. Dutt: That person who, governing his senses and purifying himself, recites this hymn, continually for his vow, for one month, succeeds in acquiring the merit of a Horsesacrifices.

BORI CE: 13-018-057

वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयाच्च; जयेद्राजा पृथिवीं चापि कृत्स्नाम्
वैश्यो लाभं प्राप्नुयान्नैपुणं च; शूद्रो गतिं प्रेत्य तथा सुखं च

MN DUTT: 09-018-059

वेदान् कृत्स्नान् ब्राह्मणः प्राप्नुयात् तु जयेन्नृपः पार्थ महीं च कृत्स्नाम्
वैश्यो लाभं प्राप्नुयान्नैपुणं च शूद्रो गति प्रेत्य तथा सुखं च

M. N. Dutt: By reciting this hymn the Brahmana succeeds in acquiring all the Vedas; the Kshatriya becomes crowned with victory, O son of Pritha; the Vaishya, in acquiring riches and cleverness; and the Shudra, in acquiring happiness here and a good end hereafter.

BORI CE: 13-018-058

स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः
सर्वदोषापहं पुण्यं पवित्रं च यशस्विनम्

MN DUTT: 09-018-060

स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः
सर्वदोषापहं पुण्यं पवित्रं च यशस्विनः

M. N. Dutt: By reciting the best of hyinns that can cleanse every sin and that is highly sacred and purifying, highly illustrious persons set their hearts on Rudra.

BORI CE: 13-018-059

यावन्त्यस्य शरीरेषु रोमकूपाणि भारत
तावद्वर्षसहस्राणि स्वर्गे वसति मानवः

MN DUTT: 09-018-061

यावन्त्यस्य शरीरेषु रोमकूपाणि भारत तावन्त्यब्दससहस्राणि स्वर्गे वसति मानवः

M. N. Dutt: A man by reciting this best of hymns succeeds in living in the celestial region for as many years as there are pores in his body.

Home | About | Back to Book 13 Contents | ← Chapter 17 | Chapter 19 →