Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 024

BORI CE: 13-024-001

युधिष्ठिर उवाच
श्राद्धकाले च दैवे च धर्मे चापि पितामह
इच्छामीह त्वयाख्यातं विहितं यत्सुरर्षिभिः

MN DUTT: 09-023-001

युधिष्ठिर उवाच श्राद्धकाले च दैवे च पित्र्येऽपि च पितामह
इच्छामीह त्वयाऽऽख्यातं विहितं यत् सुरर्षिभिः

M. N. Dutt: Yudhishthira said I wish you, O grandfather to tell me what the ordinances about the rites for the deities and the departed manes on occasions of Shraddhas.

BORI CE: 13-024-002

भीष्म उवाच
दैवं पूर्वाह्णिके कुर्यादपराह्णे तु पैतृकम्
मङ्गलाचारसंपन्नः कृतशौचः प्रयत्नवान्

MN DUTT: 09-023-002

भीष्म उवाच दैवं पौर्वाह्निकं कुर्यादपराह्वे तु पैतृकम्
मङ्गलाचारसम्पन्नः कृतशौचः प्रयत्नवान्

M. N. Dutt: Bhishma said Having purified oneself and then performed the well known auspicious rites, one should carefully perform all acts relating to the Pitris in the afternoon.

BORI CE: 13-024-003

मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तितः
कालहीनं तु यद्दानं तं भागं रक्षसां विदुः

MN DUTT: 09-023-003

मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तिभिः
कालहीनं तु यद् दानं तं भागं रक्षसां विदुः

M. N. Dutt: What is given to men should be given in the midday with love and regard. That gifts which is made untimely is taken by Rakshasas.

BORI CE: 13-024-004

लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम्
रजस्वलाभिर्दृष्टं च तं भागं रक्षसां विदुः

MN DUTT: 09-023-004

लचितं चावलीढं च कलिपूर्वं च यत् कृतम्
रजस्वलाभिदृष्टं च तं भागं रक्षसां विदुः

M. N. Dutt: Gifts of articles that have been leapt over by any one, or been licked or sucked, or are not given peacefully, or have been seen by women who are impure for being in their season do not produce any merit. Such gifts are considered as the portions of Rakshasas.

BORI CE: 13-024-005

अवघुष्टं च यद्भुक्तमव्रतेन च भारत
परामृष्टं शुना चैव तं भागं रक्षसां विदुः

MN DUTT: 09-023-005

अवघुष्टं च यद् भुक्तमव्रतेन च भारत
परामृष्टं शुना चैव तं भागं रक्षसां विदुः

M. N. Dutt: Gifts of articles that have been announced before many people or from which a part has been eaten by a Shudra or, that have been seen or licked by a dog, form portions of Rakshasas.

BORI CE: 13-024-006

केशकीटावपतितं क्षुतं श्वभिरवेक्षितम्
रुदितं चावधूतं च तं भागं रक्षसां विदुः

MN DUTT: 09-023-006

केशकीटावपतितं क्षुतं श्वभिरवेक्षितम्
रुदितं चावधूतं च तं भागं रक्षसां विदुः

M. N. Dutt: Food which is mixed with hair or in which there are worms, or which has been spoiled with spittle or saliva or which has been looked at by a dog or into which teardrops have fallen or which has been trodden upon, should be known as forming the part of Rakshasas.

BORI CE: 13-024-007

निरोंकारेण यद्भुक्तं सशस्त्रेण च भारत
दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः

MN DUTT: 09-023-007

निरोङ्कारेण यद् भुक्तं सशस्त्रेण च भारत
दुरात्मना च यद् भुक्तं तं भागं रक्षसां विदुः

M. N. Dutt: Food that has been eaten by a person incompetent to utter the syllable Om, or that has been eaten by a person bearing arms, O Bharata, or that has been caten by a wicked person, should be known as due to Rakshasas.

BORI CE: 13-024-008

परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत्
दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः

MN DUTT: 09-023-008

परोच्छिष्टं च यद् भुक्तं परिभुक्तं च यद् भवेत्
दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः

M. N. Dutt: The food that is caten by a person from which a part has already been extent by another, or which is eaten without a part thereof having been offered to gods and guests and children, is appropriated by Rakshasas. Such impure food, if offered to the deities and Pitris is never accepted by them but is appropriated by Rakshasas.

BORI CE: 13-024-009

गर्हितं निन्दितं चैव परिविष्टं समन्युना
दैवं वाप्यथ वा पैत्र्यं तं भागं रक्षसां विदुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-024-010

मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते
त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः

MN DUTT: 09-023-009

मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते
त्रिभिर्वर्णर्नरश्रेष्ठ तं भागं रक्षसां विदुः

M. N. Dutt: The food that is offered by the three twice born classes in Shraddhas in which Mantras are either not uttered or uttered incorrectly and in which the ordinances laid down in the scriptures are not duly performed, if given to guests and other people, is appropriated by Rakshasas.

BORI CE: 13-024-011

आज्याहुतिं विना चैव यत्किंचित्परिविष्यते
दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः

MN DUTT: 09-023-010

आज्याहुतिं विना चैव यत्किञ्चित् परिविष्यते
दुराचारैश्च यद् भुक्तं तं भागं रक्षसां विदुः

M. N. Dutt: The food that is given to guests without having been previously dedicated to the deities or the Pitris with the help of libations on the sacred fire, or which has been sullied on account of a part thereof having been eaten by a person who is wicked or of irreligious conduct, should be known as being due to Rakshasas.

BORI CE: 13-024-012

ये भागा रक्षसां प्रोक्तास्त उक्ता भरतर्षभ
अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु

MN DUTT: 09-023-011

ये भागा रक्षसां प्राप्तास्त उक्ता भरतर्षभ
अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु

M. N. Dutt: I have described to you the dues of the Rakshasas. Listen now to me as I put down the rules for determining the Brahmana who is worthy of gifts.

BORI CE: 13-024-013

यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च
दैवे वाप्यथ वा पित्र्ये राजन्नार्हन्ति केतनम्

MN DUTT: 09-023-012

यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च
दैवे वाप्यथ पित्र्ये वा राजन् नार्हन्ति केतनम्

M. N. Dutt: All Brahmanas that have been outcasted, as also Brahmanas who are idiots and insane, do not deserve to be invited to Shraddhas in which offerings are made to either the deities or the departed manes.

BORI CE: 13-024-014

श्वित्री कुष्ठी च क्लीबश्च तथा यक्ष्महतश्च यः
अपस्मारी च यश्चान्धो राजन्नार्हन्ति सत्कृतिम्

MN DUTT: 09-023-013

श्वित्री क्लीबश्च कुष्ठी च तथा यक्ष्महतश्च यः
अपस्मारी च यश्चान्धो राजन् नार्हन्ति केतनम्

M. N. Dutt: That Brahmanas who is afflicted with leucoderina, or he who is shorn of generative power, or he who has got leprosy, or he who has got phthisis, or he who suffers from epilepsy, or he who is blind, should not O king, be invited.

BORI CE: 13-024-015

चिकित्सका देवलका वृथानियमधारिणः
सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम्

MN DUTT: 09-023-014

चिकित्सका देवलका वृथा नियमधारिणः
सोमविक्रयिणश्चैव राजन् नार्हन्ति केतनम्

M. N. Dutt: Those Brahinana who practise as physicians, those who get regular pay for adoring the images of gods established by the rich or live upon the service of the gods, those who observe vows from pride or other false motives and those who sell Soma wine, do not deserve to be invited.

BORI CE: 13-024-016

गायना नर्तकाश्चैव प्लवका वादकास्तथा
कथका योधकाश्चैव राजन्नार्हन्ति केतनम्

MN DUTT: 09-023-015

गायना नर्तकाश्चैव प्लवका वादकास्तथा
कथका योधकाश्चैव राजन् नार्हन्ति केतनम्

M. N. Dutt: Those Brahmanas who are by profession, vocalists, or dancers or players or instrumental musicians, or reciters of sacred books, or warriors and athletes, should not, O king be invited.

BORI CE: 13-024-017

होतारो वृषलानां च वृषलाध्यापकास्तथा
तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम्

MN DUTT: 09-023-016

होतारो वृषलानां च वृषलाध्यापकास्तथा
तथा वृषलशिष्याश्च राजन् नार्हन्ति केतनम्

M. N. Dutt: Those Brahmanas who pour libations on the sacred fire for Shudras or who are preceptors of Shudras, or who are servant of Shudra masters, should not be invited.

BORI CE: 13-024-018

अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत
नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ

MN DUTT: 09-023-017

अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत
नाहतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ

M. N. Dutt: That Brahmana who is paid for his services as a preceptor or who attends as a pupil upon the lectures of some preceptor for an allowance paid to him, does not deserve to be invited, for both of thein are considered as sellers of Vedic learning.

BORI CE: 13-024-019

अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः
ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम्

MN DUTT: 09-023-018

अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः
ब्राह्मणः सर्वविद्योऽपि राजन् नार्हति केतनम्

M. N. Dutt: That Brahmana who has been once induced to accept the gift of food in a Shraddha at the very beginning, as also he who has married a Shudra wife, even if gifted with every sort of knowledge, should not be invited.

BORI CE: 13-024-020

अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये
स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम्

MN DUTT: 09-023-019

अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये
स्तेनाश्च पतिताश्चैव राजन् नार्हन्ति केतनम्

M. N. Dutt: Those Brahmanas who have no domestic fire, and they who attend upon corpses, they who are thieves, and they who have otherwise degraded themselves, do not o king, deserve to be invited.

BORI CE: 13-024-021

अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत
पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम्

MN DUTT: 09-023-020

अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत
पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम्

M. N. Dutt: Those Brahmanas whose antecedents are not known or are vile, and they who are Putrika-putras, should not, O king, be invited on occasions of Shraddhas.

BORI CE: 13-024-022

ऋणकर्ता च यो राजन्यश्च वार्धुषिको द्विजः
प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम्

MN DUTT: 09-023-021

ऋणकर्ता च यो राजन् यश्च वाधुषिको नरः
प्राणिविक्रयवृत्तिश्च राजन् नार्हन्ति केतनम्

M. N. Dutt: That Brahmana who gives loans of money, or he who lives upon the interest of the loans given by him, or he who lives by the sale of living creatures, should not, O king, be invited.

BORI CE: 13-024-023

स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ
अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम्

MN DUTT: 09-023-022

स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ
अजपा ब्राह्मणाश्चैव श्राद्धे नाहन्ति केतनम्

M. N. Dutt: Persons who are henpecked or they who live by becoming the paramours of unchaste women, or they who do not perform their morning and evening prayers, should not, O king, be invited to Shraddhas.

BORI CE: 13-024-024

श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ
दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः

MN DUTT: 09-023-023

श्राद्धे दैवे च निर्दिष्टो ब्राह्मणो भरतर्षभ
दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः

M. N. Dutt: Listen now to me as I say who the Brahmava is who has been ordained for acts done in honour of the gods and the departed manes. Indeed, I shall tell you what those merits are on account of which one may become a giver or a recipient of gifts in Shraddhas.

BORI CE: 13-024-025

चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः
सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः

MN DUTT: 09-023-024

चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः
सावित्रीज्ञाः क्रियावन्तस्ते राजन् केतनक्षमाः

M. N. Dutt: Those Brahmanas who perform the rites and ceremonies laid down in the scriptures, or they who are possessed of merit, or they who know well the Gayatri, or they who perform the ordinary duties of Brahmanas, even if they happen to take lo agriculture for a living, are capable, O king, of being invited to Shraddhas.

BORI CE: 13-024-026

क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम्
न त्वेव वणिजं तात श्राद्धेषु परिकल्पयेत्

MN DUTT: 09-023-025

क्षात्रधर्मिणमण्याजौ केतयेत् कुलजं द्विजम्
न त्वेव वणिजं तात श्राद्धे च परिकल्पयेत्

M. N. Dutt: If a Brahmana happens to be well born, he should be invited to Shraddhas notwithstanding his taking up arms for fighting the battles of others. That Brahmana however O son, who happens lo drive a trade for a living should be discarded.

BORI CE: 13-024-027

अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत्
अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः

MN DUTT: 09-023-026

अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत्
अस्तेनश्चातिथिज्ञश्च स राजन् केतनक्षमः

M. N. Dutt: That Brahmana who pours libations every day on the sacred fire, or who lives in a fixed habitation, who is not a thief and who performs the duties of hospitality to guests arrived at his house, should O king, be invited to Shraddhas.

BORI CE: 13-024-028

सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ
भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः

MN DUTT: 09-023-027

सावित्री जपते यस्तु त्रिकालं भरतर्षभ
भिक्षावृत्तिः क्रियावांश्च स राजन् केतनक्षमः

M. N. Dutt: That Brahmana, O chief of Bharata's race, who recites the Savitri morning, noon and night or who lives upon charity begging as much as is necessary, who is observant of the rites and ceremonies laid down in the scriptures for persons of his order, should, O king, be invited to Shraddhas.

BORI CE: 13-024-029

उदितास्तमितो यश्च तथैवास्तमितोदितः
अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः

MN DUTT: 09-023-028

उदितास्तमितो यश्च तथैवास्तमितोदितः
अहिंस्रश्चाल्पदोषश्च स राजन् केतनक्षमः

M. N. Dutt: That Brahmana who having acquired riches in the morning becomes poor in the afternoon, or who poor in the morning becomes rich in the evening, or who is shorn of inalice or is stained by a minor faulty should, O king, be invited to Shraddhas.

BORI CE: 13-024-030

अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ
ससंज्ञो भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः

MN DUTT: 09-023-029

अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ
संसर्गे भैक्ष्यवृत्तिश्च स राजन् केतनक्षमः

M. N. Dutt: That Brahmana who is shorn of pride or sin, who is not given to dry disputation, or who lives upon alms got in his rounds of mendicancy from house to house; should, O king, be invited to sacrifices.

BORI CE: 13-024-031

अव्रती कितवः स्तेनः प्राणिविक्रय्यथो वणिक्
पश्चाच्च पीतवान्सोमं स राजन्केतनक्षमः

MN DUTT: 09-023-030

अव्रती कितवः स्तेन: प्राणिविक्रयिको वणिक्
पश्चाच्च पीतवान् सोमं स राजन् केतनक्षमः

M. N. Dutt: One who does not observe vows or who is given to untruth, who is a theif, or who lives by the sale of living creatures or by trade in general, should be invited to Shraddhas, ) king, if he happen to subsequently drink Soma in a sacrifice.

BORI CE: 13-024-032

अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः
भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः

MN DUTT: 09-023-031

अर्जयित्वा धनं पूर्वं दारुणैरपि कर्मभिः
भवेत् सर्वातिथिः पश्चात् स राजन् केतनक्षः

M. N. Dutt: That man who having acquired riches by foul or cruel means subsequently spends it in worshipping the gods and performing the duties of hospitality, becomes worthy, O king, of being invited to Shraddhas.

BORI CE: 13-024-033

ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम्
अदेयं पितृदेवेभ्यो यच्च क्लैब्यादुपार्जितम्

MN DUTT: 09-023-032

ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम्
अदेयं पितृविप्रेभ्यो यच्च क्लैब्यादुपार्जितम्

M. N. Dutt: The riches that one has acquired by the sale of Vedic learning, or which has been acquired by a woman, or which has been gamed by meanness, should never be given to Brahmanas or spent in making offerings to the departed manes.

BORI CE: 13-024-034

क्रियमाणेऽपवर्गे तु यो द्विजो भरतर्षभ
न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम्

MN DUTT: 09-023-033

क्रियमाणेऽपवर्गे च यो द्विजो भरतर्षभ
न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम्

M. N. Dutt: That Brahmana, O chief of Bharata's race, who upon the completion of a Shraddha that is performed with his help, refuses to utter the words yukta, commits the sin of swearing falsely in a suit for land.

BORI CE: 13-024-035

श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा
सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर

MN DUTT: 09-023-034

श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा
सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर

M. N. Dutt: The time for celebrating the Shraddha, O Yudhishthira, is that when one gets a good Brahmana and curds and clarified butter and the sacred day of the new moon and the meat of wild animals such as deer and others.

BORI CE: 13-024-036

श्राद्धापवर्गे विप्रस्य स्वधा वै स्वदिता भवेत्
क्षत्रियस्याप्यथो ब्रूयात्प्रीयन्तां पितरस्त्विति

MN DUTT: 09-023-035

श्राद्धापवर्गे विप्रस्य स्वधा वै मुदिता भवेत्
क्षत्रियस्यापि यो ब्रूयात् प्रीयन्तां पितरस्त्विति

M. N. Dutt: Upon the termination of a Shraddha performed by a Brahmana the word Svadha should be uttered. If performed by a Kshatriya the words that should be uttered are Let your departed manes be pleased.

BORI CE: 13-024-037

अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत
अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत

BORI CE: 13-024-038

पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते
एतदेव निरोंकारं क्षत्रियस्य विधीयते
वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति

MN DUTT: 09-023-036

अपवर्गे त वैश्यस्य श्राद्धकर्मणि भारत
अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत
पुण्याहवाचनं दैवं ब्राह्मणस्य विधीयते
एतदेव निरोङ्कारं क्षत्रियस्य विधीयते
वैश्यस्य दैवे वक्तव्यं प्रीयन्तां देवता इति
कर्मणामानुपूर्वेण विधिपूर्वं कृतं शृणु

M. N. Dutt: Upon the completion of Shraddha performed by a Vaishya, O Bharata, the word that should be uttered are; Let everything become endless! Likewise upon the completion of a Shraddha performed by a Shudra, the word that should be uttered is Svasti As regards a Brahmana, the Punyaham declaration should be accompanied with the utterance of the syllable Om. In the case of a Kshatriya, such declaration should be without the utterance of the syllable Om. In the acts performed by a Vaishya the words, instead of the syllable Om. should be Let the gods be pleased. Listen now to me as I tell you the rites that should be performed, one after another, as given in the ordinances.

BORI CE: 13-024-039

कर्मणामानुपूर्वीं च विधिपूर्वकृतं शृणु
जातकर्मादिकान्सर्वांस्त्रिषु वर्णेषु भारत
ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर

MN DUTT: 09-023-037

जातकर्मादिकाः सर्वास्त्रिषु वर्णेषु भारत
ब्रह्माक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर

M. N. Dutt: All the rites consequent upon birth, O Bharata, are necessary in the case of all the three castes. All these rites, O Yudhishthira, in the case of both Brahmanas and Kshatriyas as also in that of Vaishyas, are to be performed with the help of Mantras.

BORI CE: 13-024-040

विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी
बाल्वजीत्येव वैश्यस्य धर्म एष युधिष्ठिर

MN DUTT: 09-023-038

विप्रस्य रशना मौजी मौर्वी राजन्यगामिनी
बाल्वजी ह्येव वैश्यस्य धर्म एष युधिष्ठिर

M. N. Dutt: The girdle of Brahmana should be made of Munja grass. That of a Kshatriya should be a bowstring. The Vaishya's girdle should be made of the Valvaji grass. This has been laid down in the scriptures.

BORI CE: 13-024-041

दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु
ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसंज्ञितः
चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः

MN DUTT: 09-023-039

दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु
ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसंज्ञितः
चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः

M. N. Dutt: Listen now to me as I explain to you what forms the merits and demerits of both givers and recipients of gifts. A Brahmana violates his duty by uttering an untruth. Such an act on his part is sinful. A Kshatriya perpetrates four fold and a Vaishya eightfold the sin that a Brahmana incurs by uttering an untruth.

BORI CE: 13-024-042

नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः
यवीयान्पशुहिंसायां तुल्यधर्मो भवेत्स हि

MN DUTT: 09-023-040

नान्यत्र ब्राह्मणोऽश्नीयात् पूर्वं विप्रेण केतितः
यवीयान् पशुहिंसायां तुल्यधर्मो भवेत् स हि

M. N. Dutt: A Brahmana should not eat elsewhere, having been previously invited by a Brahmana. By eating at the house of the person by whom he has been invited afterwards, he becomes inferior and even incurs the sin of the slaughter of an animal on occasions other than those of sacrifices.

BORI CE: 13-024-043

अथ राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः
यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात्

MN DUTT: 09-023-041

तथा राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः
यवीयान् पशुहिंसायां भागार्धं समवाप्नुयात्

M. N. Dutt: So also, if he eats elsewhere after having been invited by a Kshatriya or a Vaishya, he falls away from his position and incurs half the sin of the slaughter of an animal on occasion other than those of sacrifices.

BORI CE: 13-024-044

दैवं वाप्यथ वा पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु
अस्नातो ब्राह्मणो राजंस्तस्याधर्मो गवानृतम्

MN DUTT: 09-023-042

दैवं वाप्यथवा पिव्यं योऽश्नीयाद् ब्राह्मणादिषु
अस्नातो ब्राह्मणो राजस्तस्याधर्मो गवानृतम्

M. N. Dutt: That Brahmana, O king, who eats on occasions of such acts as are performed in honour of the gods or the departed manes by Brahmanas and Kshatriyas and Vaishyas, without having performed his ablutions, commits the sin of uttering an untruth for a COW.

BORI CE: 13-024-045

आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु
ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम्

MN DUTT: 09-023-043

आशौचो ब्राह्मणो राजन् योऽश्नीयाद् ब्राह्मणादिषु
ज्ञानपूर्वमथो लोभात् तस्याधर्मो गवानृतम्

M. N. Dutt: That Brahmana, O king, who eats on occasions of similar acts performed by persons belonging to three higher castes, at a time when he is impure on account of either a birth or a death among his cognates, and knowing that he is impure or through temptation, commits the same sin.

BORI CE: 13-024-046

अन्नेनान्नं च यो लिप्सेत्कर्मार्थं चैव भारत
आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम्

MN DUTT: 09-023-044

अर्थेनान्येन यो लिप्सेत् कर्मार्थं चैव भारत
आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम्

M. N. Dutt: He who lives upon riches acquired under false pretences like that of sojourns to sacred places or who begs the giver for riches pretending that he would spend it in religious acts, commits, O king, the sin of uttering an untruth,

BORI CE: 13-024-047

अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर
मन्त्रवत्परिविष्यन्ते तेष्वधर्मो गवानृतम्

MN DUTT: 09-023-045

अवेदव्रतचारित्रास्त्रिभिर्वर्णयुधिष्ठिर
मन्त्रवत्परिविष्यन्ते तस्याधर्मो गवानृतम्

M. N. Dutt: That person, belonging to any of the three higher castes, O Yudhishthira, Yudhishthira, who at Shraddhas and on other occasions distributes food with the help of Mantras, to such Brahmanas as do not study the Vedas or who do not observe vows or who have not purified their conduct, forsooth, commits sin.

BORI CE: 13-024-048

युधिष्ठिर उवाच
पित्र्यं वाप्यथ वा दैवं दीयते यत्पितामह
एतदिच्छाम्यहं श्रोतुं दत्तं येषु महाफलम्

MN DUTT: 09-023-046

युधिष्ठिर उवाच पित्र्यं वाप्यथवा दैवं दीयते यत् पितामह
एतदिच्छाम्यहं ज्ञातुं दत्तं केषु महाफलम्

M. N. Dutt: Yudhishthira said I wish O grandfather, to know who those persons are by giving to whom the things dedicated to the gods and the departed manes, one may acquire sufficient rewards.

BORI CE: 13-024-049

भीष्म उवाच
येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः
उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर

MN DUTT: 09-023-047

भीष्म उवाच येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः
उच्छेषपरिशेषं हि तान् भोजय युधिष्ठिर

M. N. Dutt: Bhishma said Do you, O Yudhishthira, feed those Brahmanas whose wives respectfully wait for the residue of the dishes of their husbands like tillers of the soil waiting respectfully for timely showers of rain.

BORI CE: 13-024-050

चारित्रनियता राजन्ये कृशाः कृशवृत्तयः
अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम्

MN DUTT: 09-023-048

चारित्रनिरता राजन् ये कृशाः कृशवृत्तयः
अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम्

M. N. Dutt: By making gifts to those Brahmanas who are always of pure conduct, О king, who are liberated by abstaining from all luxuries and even full meals who are given to the observance of such vows as lead to the emaciation of the body, and who approach givers with the object of getting gifts, one acquires great merit.

BORI CE: 13-024-051

तद्भक्तास्तद्गृहा राजंस्तद्धनास्तदपाश्रयाः
अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम्

MN DUTT: 09-023-049

तद्भक्तास्तद्गृहा राजस्तद्वलास्तदपाश्रयाः
अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम्

M. N. Dutt: By making gifts to Brahmanas who considers conduct in the light of food, who considers conduct in the light of wives and children, who considers conduct in the light of strength, who considers conduct in the light of their refuge for crossing this world and acquiring happiness in the next, and who beg for riches only when wealth is absolutely needed, one acquires great merit.

BORI CE: 13-024-052

तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर
अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम्

MN DUTT: 09-023-050

तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर
अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम्

M. N. Dutt: By making gifts to those persons, O Yudhishthira, who having lost everything through thieves or oppressors, approach the giver one gains great merit.

BORI CE: 13-024-053

अकल्ककस्य विप्रस्य भैक्षोत्करकृतात्मनः
बटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम्

MN DUTT: 09-023-051

अकल्ककस्य विप्रस्य रौक्ष्यात् करकृतात्मनः
वटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम्

M. N. Dutt: By making gifts to such Brahmanas as beg food from the hands of even a poor person of their caste who has just got something from others, one acquires great merit.

BORI CE: 13-024-054

हृतस्वा हृतदाराश्च ये विप्रा देशसंप्लवे
अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम्

MN DUTT: 09-023-052

हृतस्वा हृतदाराश्च ये विप्रा देशसम्लवे
अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम्

M. N. Dutt: By making gifts to such Brahmanas as have lost everything in times of universal distress and as have been deprived of their wives on such occasions, and as come to givers with solicitations for alms one acquires great merit.

BORI CE: 13-024-055

व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसंमताः
तत्समाप्त्यर्थमिच्छन्ति तेषु दत्तं महाफलम्

MN DUTT: 09-023-053

व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसम्मताः
तत्समाप्त्यर्थमिच्छन्ति तेभ्यो दत्तं महाफलम्

M. N. Dutt: By making gifts to such Brahmanas as observe vows and as place themselves voluntarily under painful rules and regulations, according to the Vedic injunctions, and as come to solicit riches for spending it upon the rites necessary to complete their vows and other observances one acquires great merit.

BORI CE: 13-024-056

अव्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च
कृशप्राणाः कृशधनास्तेषु दत्तं महाफलम्

MN DUTT: 09-023-054

अत्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च
कृशप्राणाः कृशधनास्तेभ्यो दत्तं महाफलम्

M. N. Dutt: By making gifts to such Brahmanas as live at a great distance from the practices followed by the sinful and the wicked, as are shorn of strength for want of adequate support, and as are very poor in earthly possessions, one acquires great merit.

BORI CE: 13-024-057

कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः
स्पृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम्

MN DUTT: 09-023-055

कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः
स्पृहयन्ति च भुक्त्वान्नं तेषु दत्तं महाफलम्

M. N. Dutt: By making gifts to such Brahmanas as have been deprived of all their possessions by powerful men but as are perfectly innocent and as desire to fill their stomachs with any and every sort of food, one acquires great merit.

BORI CE: 13-024-058

तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये
अर्थिनः किंचिदिच्छन्ति तेषु दत्तं महाफलम्

MN DUTT: 09-023-056

तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये
अर्थिनः किञ्चिदिच्छन्ति तेषु दत्तं महाफलम्

M. N. Dutt: By making gifts to such Brahmanas as beg on behalf of others performing penances and devoted to them, and as are satisfied with even small gifts one acquires great merit.

BORI CE: 13-024-059

महाफलविधिर्दाने श्रुतस्ते भरतर्षभ
निरयं येन गच्छन्ति स्वर्गं चैव हि तच्छृणु

MN DUTT: 09-023-057

महाफलविधिने श्रुतस्ते भरतर्षभ
निरयं येन गच्छन्ति स्वर्गे चैव हि तच्छृणु

M. N. Dutt: You have now, O foremost of Bharata's race, heard what the scriptural declarations are about the acquisition of great merit by the making of gifts. Hear from me now, of those acts that lead to hell or heaven.

BORI CE: 13-024-060

गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर
येऽनृतं कथयन्ति स्म ते वै निरयगामिनः

MN DUTT: 09-023-058

गुर्वर्थमभयार्थे वा वर्जयित्वा युधिष्ठिर
येऽनृतं कथयन्ति स्म ते वै निरयगामिनः

M. N. Dutt: They, O Yudhishthira, that speak an untruth on occasions other than those when such untruth is necessary for serving the purpose of the preceptor or for giving the assurance of safety to a person in fear of his life, sink in hell.

BORI CE: 13-024-061

परदाराभिहर्तारः परदाराभिमर्शिनः
परदारप्रयोक्तारस्ते वै निरयगामिनः

MN DUTT: 09-023-059

परदाराभिहर्तारः परदाराभिमर्शिनः
परदारप्रयोक्तारस्ते वै निरयगामिनः

M. N. Dutt: They who ravish other people's wives or have sexual intercourse with them, or assist at such sinful acts, sink in hell.

BORI CE: 13-024-062

ये परस्वापहर्तारः परस्वानां च नाशकाः
सूचकाश्च परेषां ये ते वै निरयगामिनः

MN DUTT: 09-023-060

ये परस्वापहर्तारः परस्वानां च नाशकाः
सूचकाश्च परेषां ये ते वै निरयगामिनः

M. N. Dutt: They who rob others of their riches or destroy the riches and properties of other people, or trumpet the shortcomings of other people, sink in hell.

BORI CE: 13-024-063

प्रपाणां च सभानां च संक्रमाणां च भारत
अगाराणां च भेत्तारो नरा निरयगामिनः

MN DUTT: 09-023-061

प्रपाणां च सभानां च संक्रमाणां च भारत
अगाराणां च भेत्तारो नरा निरयगामिनः

M. N. Dutt: They who spoil tanks used by cattle for satisfying thirst, who injure buildings used for public meetings, who break down bridges and causeways, and who pull down dwelling houses, have to sink in hell.

BORI CE: 13-024-064

अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम्
वञ्चयन्ति नरा ये च ते वै निरयगामिनः

MN DUTT: 09-023-062

अनाथां प्रमदां बालां वृद्धां भीता तपस्विनीम्
वञ्चन्ति नरा ये च ते वै निरयगामिनः

M. N. Dutt: They who lead astray and cheat helpless women, or girls or aged dames, or such women as have been frightened, have to sink in hell.

BORI CE: 13-024-065

वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत
मित्रच्छेदं तथाशायास्ते वै निरयगामिनः

MN DUTT: 09-023-063

वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत
मित्रच्छेदं तथाऽऽशायास्ते वै निरयगामिनः

M. N. Dutt: They who destroy the means of other people's subsistence, they who root out the habitations of other people, they who rob others of their wives, they who sow dissensions among friends, and they who destroy the hopes of other people, sink in hell.

BORI CE: 13-024-066

सूचकाः संधिभेत्तारः परवृत्त्युपजीवकाः
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः

MN DUTT: 09-023-064

सूचकाः सेतुभेत्तारः परवृत्त्युपजीवकाः
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः

M. N. Dutt: They who trumpet forth the faults of others, they who break down bridges or causeways, they who live by following other people's calling and they who are ungrateful to friends for services received, have to sink in hell.

BORI CE: 13-024-067

पाषण्डा दूषकाश्चैव समयानां च दूषकाः
ये प्रत्यवसिताश्चैव ते वै निरयगामिनः

MN DUTT: 09-023-065

पाषण्डा दूषकाश्चैव समयानां च दूषकाः
ये प्रत्यवसिताश्चैव ते वै निरयगामिनः

M. N. Dutt: They who have no faith in the Vedas and show no respect for them, they who break the vows made by themselves or make others to break them, and they who fall away from their status through sin, sink in hell.

Corresponding verse not found in BORI CE

MN DUTT: 09-023-066

विषमव्यवहाराश्च विषमाश्चैव वृद्धिषु
लाभेषु विषमाश्चैव ते वै निरयगामिनः

M. N. Dutt: They who follow improper conduct they who take exorbitant rates of interest, and they who make unduly large profits on sales, have to sink in hell.

Corresponding verse not found in BORI CE

MN DUTT: 09-023-067

दूतसंव्यवहाराश्च निष्परीक्षाश्च मानवाः
प्राणिहिंसाप्रवृत्ताश्च ते वै निरयगामिनः

M. N. Dutt: They who are given to gambling, they who unhesitatingly perform wicked acts, and they who are given to killing living creatures, have to sink in hell.

BORI CE: 13-024-068

कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम्
भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः

MN DUTT: 09-023-068

कृताशं कृतनिर्देशं कृतभक्तं कृतश्रमम्
भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः

M. N. Dutt: They who make the masters dismiss the servants that are hoping for rewards or are in the enjoyment of wages or salaries or waiting for returns in respect of valuable services already done, have to sink in hell.

BORI CE: 13-024-069

पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा
उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः

MN DUTT: 09-023-069

पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा
उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः

M. N. Dutt: They who themselves eat without offering portions thereof to their wives or their sacred fires or their servants or their guests, and they who do not perform the rites laid down in the scriptures for honouring the departed manes and deities, have to sink in hell.

BORI CE: 13-024-070

वेदविक्रयिणश्चैव वेदानां चैव दूषकाः
वेदानां लेखकाश्चैव ते वै निरयगामिनः

MN DUTT: 09-023-070

वेदविक्रयिणश्चैव वेदानां चैव दूषकाः
वेदानां लेखकाश्चैव ते वै निरयगामिनः

M. N. Dutt: They who sell the Vedas, they who find fault with the Vedas, and they who reduce the Vedas into writing, have all to sink in hell.

BORI CE: 13-024-071

चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः
विकर्मभिश्च जीवन्ति ते वै निरयगामिनः

MN DUTT: 09-023-071

चातुराश्रम्यबाह्याश्च क्षुतिबाह्याश्च ये नराः
विकर्मभिश्च जीवन्ति ते वै निरयगामिनः

M. N. Dutt: They who are out of the limit of the four wellknown modes of life, they who follow to practices interdicted by the Shrutis and the Scriptures, and they who perform wicked or sinful deeds or who do not belong to their order of birth have to sink in hell.

BORI CE: 13-024-072

केशविक्रयिका राजन्विषविक्रयिकाश्च ये
क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः

MN DUTT: 09-023-072

केशविक्रयिका राजन् विषविक्रयिकाश्च ये
क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः

M. N. Dutt: They who live by selling hair, they who live by selling poisons, and they who live by selling milk have to sink in hell.

BORI CE: 13-024-073

ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर
येऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः

MN DUTT: 09-023-073

ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर
येऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः

M. N. Dutt: They who put impediments in the path of Brahmanas and kine and maidens, Yudhishthira, have to sink in hell.

BORI CE: 13-024-074

शस्त्रविक्रयकाश्चैव कर्तारश्च युधिष्ठिर
शल्यानां धनुषां चैव ते वै निरयगामिनः

MN DUTT: 09-023-074

शस्त्रविक्रयिकाश्चैव कर्तारश्च युधिष्ठिर
शल्यानां धनुषां चैव ते वै निरयगामिनः

M. N. Dutt: They who sell weapons, they who forge weapons, they who make arrows, and they who make bows, have to sink in hell.

BORI CE: 13-024-075

शल्यैर्वा शङ्कुभिर्वापि श्वभ्रैर्वा भरतर्षभ
ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः

MN DUTT: 09-023-075

शिलाभिः शङ्कभिर्वापि शुभैर्वा भरतर्षभ
ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः

M. N. Dutt: They who obstruct paths and roads with stones and thorns and holes have to sink in hell.

BORI CE: 13-024-076

उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ
ये त्यजन्त्यसमर्थांस्तांस्ते वै निरयगामिनः

MN DUTT: 09-023-076

उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ
ये त्यजन्त्यविकारांस्त्रीस्ते वै निरयगामिनः

M. N. Dutt: They who renounce preceptors and servants and loyal followers without any offence, o foremost of Bharata's race, have to sink in hell.

BORI CE: 13-024-077

अप्राप्तदमकाश्चैव नासानां वेधकास्तथा
बन्धकाश्च पशूनां ये ते वै निरयगामिनः

MN DUTT: 09-023-077

अप्राप्तदमकाश्चैव नासानां वेधकाश्च ये
बन्धकाश्च पशूनां ये ते वै निरयगामिनः

M. N. Dutt: They who set bullocks to work when the animals have not come of age, they who bore the noses of bullocks and other animals for controlling them the better while engaged in work, and they who keep animals always tethered, have to sink in hell.

BORI CE: 13-024-078

अगोप्तारश्छलद्रव्या बलिषड्भागतत्पराः
समर्थाश्चाप्यदातारस्ते वै निरयगामिनः

MN DUTT: 09-023-078

अगोप्तारश्च राजानो बलिषड्भागतस्कराः
समर्थाश्चाप्यदातारस्ते वै निरयगामिनः

M. N. Dutt: Those kings who do not protect their subjects while forcibly collect from them a sixth share of the produce of their fields, and they who though able and possessed of resources abstain from making gifts have to sink in hell.

BORI CE: 13-024-079

क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान्
त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः

MN DUTT: 09-023-079

क्षान्तान् दान्तांस्तथा प्राज्ञान् दीर्घकालं सहोषितान्
त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः

M. N. Dutt: They who renounce persons gifted with forgiveness, selfcontrol and wisdom, or those with whom they have associated for many years when these are no longer of service to them have to sink in hell.

BORI CE: 13-024-080

बालानामथ वृद्धानां दासानां चैव ये नराः
अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः

MN DUTT: 09-023-080

बालानामथ वृद्धानां दासानां चैव ये नराः
अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः

M. N. Dutt: Those men who themselves eat without giving parts of the food to children, aged men and servants, have to sink in hell.

BORI CE: 13-024-081

एते पूर्वर्षिभिर्दृष्टाः प्रोक्ता निरयगामिनः
भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ

MN DUTT: 09-023-081

एते पूर्वं विनिर्दिष्टाः प्रोक्ता निरयगामिनः
भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ

M. N. Dutt: All these men numbered above have to go to hell. Listen now to me, O foremost of Bharata's race, as I tell you who those men are who ascend to heaven.

BORI CE: 13-024-082

सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत
हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः

MN DUTT: 09-023-082

सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत
हन्ति पुत्रान् पशून् कृत्स्नान् ब्राह्मणातिक्रमः कृतः

M. N. Dutt: The man who transgresses against a Brahmana by obstructing the adoration of gods, suffer from the loss of all his children and animals.

BORI CE: 13-024-083

दानेन तपसा चैव सत्येन च युधिष्ठिर
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः

MN DUTT: 09-023-083

दानेन तपसा चैव सत्येन च युधिष्ठि
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः

M. N. Dutt: Those men, O Yudhishthira, who perform the duties laid down in the scriptures for them, practising the virtues of charity self control and truthfulness, go to the celestial region.

BORI CE: 13-024-084

शुश्रूषाभिस्तपोभिश्च श्रुतमादाय भारत
ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः

MN DUTT: 09-023-084

शुश्रूषाभिस्तपोभिश्च विद्यामादाय भारत
ये प्रतिग्रहनि:स्नेहास्ते नराः स्वर्गगामिनः

M. N. Dutt: Those men who having acquired knowledge by making obedient services to their preceptors and performing austere penances, are unwilling to accept gifts, succeed in ascending to heaven.

BORI CE: 13-024-085

भयात्पापात्तथाबाधाद्दारिद्र्याद्व्याधिधर्षणात्
यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः

MN DUTT: 09-023-085

भयात्पापात्तथा बाधाद् दारियाद् व्याधिधर्षणात्
यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः

M. N. Dutt: Those men who save people from fear and sin and who remove the obstacles lying in the way of what they wish to accomplish and poverty and the sufferings of disease, succeed in ascending to heaven.

BORI CE: 13-024-086

क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः
मङ्गलाचारयुक्ताश्च ते नराः स्वर्गगामिनः

MN DUTT: 09-023-086

क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः
मङ्गलाचारसम्पन्नाः पुरुषाः स्वर्गगामिनः

M. N. Dutt: Those men who are gifted with a forgiving disposition, who are endued with patience, who are ready to perform all righteous rites, and who are of pure conduct, succeed in ascending to heaven.

BORI CE: 13-024-087

निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च
निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः

MN DUTT: 09-023-087

निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च
निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः

M. N. Dutt: Those men who abstain from honey and meat, who abstain from sexual intercourse with the wives of other people, and who abstain from wines and spirituous liquors succeed in ascending to heaven.

BORI CE: 13-024-088

आश्रमाणां च कर्तारः कुलानां चैव भारत
देशानां नगराणां च ते नराः स्वर्गगामिनः

MN DUTT: 09-023-088

आश्रमाणां च कर्तारः कुलानां चैव भारत
देशानां नगराणां च ते नराः स्वर्गगामिनः

M. N. Dutt: Those men who help in the establishment of asylums for ascetics, who be come founders of families, O Bharata, who open up new countries for purposes of dwelling and implant towns and cities, succeed in ascending to heaven.

BORI CE: 13-024-089

वस्त्राभरणदातारो भक्षपानान्नदास्तथा
कुटुम्बानां च दातारस्ते नराः स्वर्गगामिनः

MN DUTT: 09-023-089

वस्त्राभरणदातारो भक्तपानान्नदास्तथा
कुटुम्बानां च दातारः पुरुषाः स्वर्गगामिनः

M. N. Dutt: Those men who distribute cloths and ornaments, as also food and drink, and who help in marrying others succeed in ascending to heaven.

BORI CE: 13-024-090

सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः

MN DUTT: 09-023-090

सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः

M. N. Dutt: Those men who have abstained from all sorts of injury or harm to all creatures, who can endure everything, and who have made themselves the refuge of all creatures succeed in ascending to heaven.

BORI CE: 13-024-091

मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः
भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः

MN DUTT: 09-023-091

मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः
भ्रातृणां चैव सस्नेहास्ते नराः स्वर्गगामिनः

M. N. Dutt: Those men who wait humbly upon their parents, who have controlled their senses, and who are affectionate towards their brothers, succeed in ascending to heaven.

BORI CE: 13-024-092

आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत
ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः

MN DUTT: 09-023-092

आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत
ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः

M. N. Dutt: Those men who master their senses though they are rich in worldly possessions, endued with robust constitution and gifted with youthful vigour, succeed in ascending to heaven.

BORI CE: 13-024-093

अपराद्धेषु सस्नेहा मृदवो मित्रवत्सलाः
आराधनसुखाश्चापि ते नराः स्वर्गगामिनः

MN DUTT: 09-023-093

अपराधिषु सस्नेहा मृदवो मृदुवत्सलाः
आराधनसुखाश्चापि पुरुषाः स्वर्गगामिनः

M. N. Dutt: Those men who are kind even towards the offenders who are of mild disposition, who have an affection for all who are of mild behaviour, and who contribute to the happiness of others by rendering them every kind of service in humility, succeed in ascending to heaven.

BORI CE: 13-024-094

सहस्रपरिवेष्टारस्तथैव च सहस्रदाः
त्रातारश्च सहस्राणां पुरुषाः स्वर्गगामिनः

MN DUTT: 09-023-094

सहस्रपरिवेष्टारस्तथैव च सहस्रदाः
त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः

M. N. Dutt: Those men who protect thousands of people, who make gifts to thousands of people, and who rescue thousands of people from distress, succeed in ascending to heaven.

BORI CE: 13-024-095

सुवर्णस्य च दातारो गवां च भरतर्षभ
यानानां वाहनानां च ते नराः स्वर्गगामिनः

MN DUTT: 09-023-095

सुवर्णस्य च दातारो गवां च भरतर्षभ
यानानां वाहनानां च नराः स्वर्गगामिनः

M. N. Dutt: Those men who make gifts of gold and of kine, O foremost of Bharata's race, as also of conveyances and animals, succeed in ascending to heaven.

BORI CE: 13-024-096

वैवाहिकानां कन्यानां प्रेष्याणां च युधिष्ठिर
दातारो वाससां चैव ते नराः स्वर्गगामिनः

MN DUTT: 09-023-096

ते वैवाहिकानां द्रव्याणां प्रेष्याणां च युधिष्ठिर
दातारो वाससां चैव ते नराः स्वर्गगामिनः

M. N. Dutt: Those men who give away such articles as are necessary in marriages, as also servants and maids, and cloths and robes succeed in ascending to heaven.

BORI CE: 13-024-097

विहारावसथोद्यानकूपारामसभाप्रदाः
वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः

MN DUTT: 09-023-097

विहारावसथोद्यानकूपारामसभाप्रपाः
वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः

M. N. Dutt: Those men who make public pleasure houses, gardens, well, resting houses, and buildings for public meetings, and tanks for enabling cattle and men to satisfy their thirst and fields for cultivation, O Bharata succeed in ascending to heaven.

BORI CE: 13-024-098

निवेशनानां क्षेत्राणां वसतीनां च भारत
दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः

MN DUTT: 09-023-098

निवेशनानां क्षेत्राणां वसतीनां च भारत
दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः
१००

M. N. Dutt: Those men who give houses and fields and populated villages to persons that want them, succeed in ascending to heaven.

BORI CE: 13-024-099

रसानामथ बीजानां धान्यानां च युधिष्ठिर
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः

MN DUTT: 09-023-099

रसानां चाथ बीजानां धान्यानां च युधिष्ठिर
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः

M. N. Dutt: Those who having themselves manufactured drinks of sweet taste and seeds and paddy or rice, give them to others, succeed in ascending to heaven.

BORI CE: 13-024-100

यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः
सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः

MN DUTT: 09-023-100

यस्मिंस्तस्मिन् कुले जाता बहुपुत्राः शतायुषः
सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः

M. N. Dutt: Those men who having been born in families high or low beget hundreds of children and live long lives, practising mercy and keeping anger under complete control, succeed in ascending to heaven.

BORI CE: 13-024-101

एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत
धर्माधर्मौ च दानस्य यथा पूर्वर्षिभिः कृतौ

MN DUTT: 09-023-101

एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत
दानधर्मं च दानस्य यत् पूर्वमृषिभिः कृतम्

M. N. Dutt: I have thus explained to you, O Bharata, what the rites are in honour of the deities and the departed manes which are performed by people for the sake of the other world, what the ordinances are about making gifts, and what the views are of the Rishis of former times about both the articles of gift and the manner of giving them. inen

Home | About | Back to Book 13 Contents | ← Chapter 23 | Chapter 25 →