Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 025

BORI CE: 13-025-001

युधिष्ठिर उवाच
इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते

MN DUTT: 09-024-001

युधिष्ठिर उवाच इदं मे तत्त्वतो राजन् वक्तुमर्हसि भारत
अहिंसयित्वापि कथं ब्रह्महत्या विधीयते

M. N. Dutt: Yudhishthira said O descendant of Bharata's race, you should answer this question of mine truly and in detail. What are those circumstances under which a person may become guilty of Brahmanicide without actually killing a Brahmana.

BORI CE: 13-025-002

भीष्म उवाच
व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम्
तत्तेऽहं संप्रवक्ष्यामि तदिहैकमनाः शृणु

MN DUTT: 09-024-002

भीष्म उवाच व्यासमामन्त्र्य राजेन्द्र पुरा यत् पृष्टवानहम्
तत्तेऽहं सम्प्रवक्ष्यामि तदिहैकमनाः शृणु

M. N. Dutt: Bhishma said Formerly, O king, I had one day requested Vyasa to explain to me this very subject. I shall now describe to you what Vyasa told me on that occasion. Do you listen to it with rapt attention.

BORI CE: 13-025-003

चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते

MN DUTT: 09-024-003

चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते

M. N. Dutt: Going to Vyasa, I addressed him saying You, O great ascetic, are the fourth in descent from Vaishishtha! Do you explain to me this. What are those circumstances under which one becomes guilty of Brahmanicide without actually killing a Brahmana?

BORI CE: 13-025-004

इति पृष्टो महाराज पराशरशरीरजः
अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम्

MN DUTT: 09-024-004

इति पृष्टो मया राजन् पराशरशरीरजः
अब्रवीन्निपुणो धर्मे नि:संशयमनुत्तमम्

M. N. Dutt: Thus addressed by me, the own begotten son of Parashara, o king an adept in the science of morality gave me the following answer at once excellent and fraught with certainly.

BORI CE: 13-025-005

ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम्
ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम्

MN DUTT: 09-024-005

ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम्
बयानास्तीति यः पश्चात्तं विद्याद् ब्रह्मघातिनम्

M. N. Dutt: You should know that man as guilty of Brahmanicide who having of his own accord invited a Brahmana of pious conduct to his house for giving him alms then refuses too give anything on the pretence of there being nothing in the house.

BORI CE: 13-025-006

मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत
वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम्

MN DUTT: 09-024-006

मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत
वृत्तिं हरति दुर्बुद्धिस्तं विद्याद् ब्रह्मघातिनम्

M. N. Dutt: You should, O Bharata, know that man as guilty of Brahmanicide who destroys the means of living of a Brahmana well-read in the Vedas, and all their branches and who is shorn of attachments to worldly creatures and goods.

BORI CE: 13-025-007

गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप
उत्पादयति यो विघ्नं तं विद्याद्ब्रह्मघातिनम्

MN DUTT: 09-024-007

गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप
उत्पादयति यो विघ्नं तं विद्याद् ब्रह्मघातिनम्

M. N. Dutt: You should o king, know that man to be guilty of Brahmanicide who puts impediments in the way of thirsty kine while engaged in satisfying that thirst.

BORI CE: 13-025-008

यः प्रवृत्तां श्रुतिं सम्यक्शास्त्रं वा मुनिभिः कृतम्
दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम्

MN DUTT: 09-024-008

यः प्रवृत्तां श्रुति सम्यक् शास्त्रं वा मुनिभिः कृतम्
दूषयत्यनभिज्ञाय तं विद्याद् ब्रह्मघातिनम्

M. N. Dutt: You should take that man as guilty of Brahmanicide who, without studying them, finds fault with the Shrutis that have come down: from preceptor to pupil for ages and ages together, or with those scriptures that have been composed by the Rishis.

BORI CE: 13-025-009

आत्मजां रूपसंपन्नां महतीं सदृशे वरे
न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मघातिनम्

MN DUTT: 09-024-009

आत्मजां रूपसम्पन्नां महतीं सदृशे वरे
न प्रयच्छति यः कन्यां तं विद्याद् ब्रह्मघातिनम्

M. N. Dutt: You should know that man as guilty of Brahmanicide who does not confer upon a suitable bridegroom his daughter endued with beauty and other excellent qualities.

BORI CE: 13-025-010

अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु
दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम्

MN DUTT: 09-024-010

अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु
दद्यान्मर्मातिगं शोकं तं विद्याद् ब्रह्मघातिनम्

M. N. Dutt: You should know that foolish and sinful wightought to be guilty of Brahmanicide who pains the Brahmanas to the very core of their hearts.

BORI CE: 13-025-011

चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा
हरेत यो वै सर्वस्वं तं विद्याद्ब्रह्मघातिनम्

MN DUTT: 09-024-011

चक्षुषा विप्रहीणस्य पंगुलस्य जडस्य वा
हरेत यो वै सर्वस्वं तं विद्याद् ब्रह्मघातिनम्

M. N. Dutt: You should know that man to be guilty of Brahmanicide who robs the blind, the lame, and idiots.

BORI CE: 13-025-012

आश्रमे वा वने वा यो ग्रामे वा यदि वा पुरे
अग्निं समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम्

MN DUTT: 09-024-012

आश्रमे वा वने वापि ग्रामे वा यदि वा पुरे
अग्निं समुत्सृजेन्मोहात्तं विद्याद् ब्रह्मघातिनम्

M. N. Dutt: You should know that man to be guilty of Brahmanicide who sets fire to the hermitage of ascetics or to forests or to a village or a town.

Corresponding verse not found in BORI CE

MN DUTT: 09-024-013

आश्रमे वा वने वापि ग्रामे वा यदि वा पुरे
अग्निं समुत्सृजेन्मोहात्तं विद्याद् ब्रह्मघातिनम्

M. N. Dutt: You should know that man to be guilty of Brahmanicide who sets fire to the hermitage of ascetics or to forests or to a village or a town.

Home | About | Back to Book 13 Contents | ← Chapter 24 | Chapter 26 →