Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 027

BORI CE: 13-027-001

वैशंपायन उवाच
बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम्
पराक्रमे शक्रसममादित्यसमतेजसम्

BORI CE: 13-027-002

गाङ्गेयमर्जुनेनाजौ निहतं भूरिवर्चसम्
भ्रातृभिः सहितोऽन्यैश्च पर्युपास्ते युधिष्ठिरः

MN DUTT: 09-026-001

वैशम्पायन उवाच बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम्
पराक्रमे शक्रसममादित्यसमतेजसम्
गाङ्गेयमर्जुनेनाजौ निहतं भूरितेजसम्
भ्रातृभिः सहितोऽन्यैश्च पर्यपृच्छद् युधिष्ठिरः

M. N. Dutt: Vaishampayana said Equal to Brihaspati in intelligence and Brahman himself in forgiveness, resembling Shakra in prowess and the Sun in energy, Bhishma the son of Ganga, of infinite might, had been defeated in battle by Arjuna. Accompanied by his brothers and many other people king, Yudhishthira asked him these questions.

BORI CE: 13-027-003

शयानं वीरशयने कालाकाङ्क्षिणमच्युतम्
आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः

MN DUTT: 09-026-002

शयानं वीरशयने कालाकाटिणमच्युतम्
आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः

M. N. Dutt: The old hero was lying on a bed coveted by heroes, in expectation of that sacred moment when he could take leave of his body. Many great Rishis had come there for seeing that foremost one of Bharata's race.

BORI CE: 13-027-004

अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः
अङ्गिरा गौतमोऽगस्त्यः सुमतिः स्वायुरात्मवान्

BORI CE: 13-027-005

विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः
उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः

BORI CE: 13-027-006

दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः
भरद्वाजश्च रैभ्यश्च यवक्रीतस्त्रितस्तथा

MN DUTT: 09-026-003

अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः
अङ्गिरागौतमोऽगस्त्यः सुमतिः सुयतात्मवान्
विश्वामित्र: स्थूलशिरा: संवर्तः प्रमतिर्दमः
बृहस्पत्युशनोव्यासाच्यवनः काश्यपो ध्रुवः
दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः
भरद्वाजोऽथ रैभ्यश्च यवक्रोतस्त्रितस्तथा

M. N. Dutt: Amongst them were Atri, Vasishtha, Bhrigu, Pulastya, Pulaha, and Kratu. There were also Angiras, Gotama, Agastya, Sumati of well restrained soul, Vishvamitra, Sthulashiras, Samvarta, Pramati and Dama. There were also Brihaspati, Ushanas, Vyasa, Chyavana, Kashyapa, Dhruva, Durvasas, Jamadagni, Markandeya Galava, Bharadvaja, Raibhya Yavakrita and Trita.

BORI CE: 13-027-007

स्थूलाक्षः शकलाक्षश्च कण्वो मेधातिथिः कृशः
नारदः पर्वतश्चैव सुधन्वाथैकतो द्वितः

MN DUTT: 09-026-004

स्थूलाक्षः शवलाक्षश्च कण्वो मेधातिथिः कृशः
नारदः पर्वतश्चैव सुधन्वाथैकतो द्विजः

M. N. Dutt: There Sthulaksha, Shavalaksha, Kanwa, Medhatithi, Krishi, Narada, Parvata, Sudhanwan, Ekata and Dwita.

BORI CE: 13-027-008

नितंभूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः
जामदग्न्यस्तथा रामः काम्यश्चेत्येवमादयः
समागता महात्मानो भीष्मं द्रष्टुं महर्षयः

MN DUTT: 09-026-005

नितम्भूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः
जामदग्न्यस्तथा रामः कचश्चेत्येवमादयः

M. N. Dutt: There also Nitambhu Bhuvana, Dhaumya, Shatananda, Akritavrana, Rama the son of Jamadagni and Kacha.

BORI CE: 13-027-009

तेषां महात्मनां पूजामागतानां युधिष्ठिरः
भ्रातृभिः सहितश्चक्रे यथावदनुपूर्वशः

BORI CE: 13-027-010

ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षयः
भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः

BORI CE: 13-027-011

भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम्
मेने दिविस्थमात्मानं तुष्ट्या परमया युतः

BORI CE: 13-027-012

ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः
अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम्

BORI CE: 13-027-013

तानृषीन्सुमहाभागानन्तर्धानगतानपि
पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः

BORI CE: 13-027-014

प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः
उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः

MN DUTT: 09-026-006

समागता महात्मानो भीष्मं द्रष्टुं महर्षयः
तेषां महात्मनां पूजामागतानां युधिष्ठिरः
भ्रातृभिः सहितश्चकै यथावदनुपूर्वशः
ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षयः

MN DUTT: 09-026-007

भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः
भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम्

MN DUTT: 09-026-008

मेने दिविष्ठमात्मानं तुष्ट्या परमया युतः
ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः

MN DUTT: 09-026-009

अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम्
तानृषीन् सुमहाभागानन्तर्धानगतानपि

MN DUTT: 09-026-010

पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः
प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमम्

MN DUTT: 09-026-011

उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः
प्रभावात् तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः

M. N. Dutt: All these great Rishis came there for seeing Bhishma lying on his bed of arrows. Yudhishthira with his brothers duly adored those great Rishis who had come there, one after another in proper order. Receiving that were were adoration, those foremost of Rishis sat themselves down and began to converse with one another. Their conversation related to Bhishma and was highly sweet and agreeable. Hearing that talk of theirs about himself, Bhishma became filled with joy and considered himself to be already in heaven. Having obtained the leave of Bhishma and of the Pandava princes those Rishis then disappeared before the very sight of all the beholders. The Pandavas bowed again and again and offered their adorations to those highly blessed Rishis even after they had made themselves invisible. They then cheerfully waited upon the son of Ganga even as Brahmanas versed in Mantras wait with respect upon the rising Sun. The Pandavas saw that the points of the compass shining on account of the energy of their penances, and became filled with wonder at the spectacle.

BORI CE: 13-027-015

प्रभावात्तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः
प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-027-016

महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते
पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः

MN DUTT: 09-026-012

प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः
महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते
पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः

M. N. Dutt: Thinking of the high blessedness and power of those Rishis, the Pandava princes began to discourse on the subject with their grandfather Bhishma.

BORI CE: 13-027-017

कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः
धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः

MN DUTT: 09-026-013

वैशम्पायन उवाच कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः
धर्म्य धर्मसुतः प्रश्नं पर्यपृच्छद् युधिष्ठिरः

M. N. Dutt: Vaishampayana said After that conversation was over, the pious Yudhishthira, the son of Pandu, touched Bhishma's feet with his head and then resumed his questions about morality and virtue.

BORI CE: 13-027-018

के देशाः के जनपदा आश्रमाः के च पर्वताः
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह

MN DUTT: 09-026-014

युधिष्ठिर उवाच के देशाः के जनपदा आश्रमाः के च पर्वताः
प्रकृष्टाः पुण्यतः काच ज्ञेया नद्यः पितामह

M. N. Dutt: Yudhishthira said Which countries, which provinces, which hermitages, which mountains, and which rivers, O grandfather, are the foremost in sancity.

BORI CE: 13-027-019

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर

MN DUTT: 09-026-015

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शिलोच्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर

M. N. Dutt: Bhishma said Regarding it is cited the old conversation between a Brahmana in the observance of the Shila and the Unccha vows, O Yudhishthira, and a Rishi crowned with ascetic merits.

BORI CE: 13-027-020

इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषिताम्
असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः

MN DUTT: 09-026-016

इमां कश्चित् परिक्रम्य पृथिवीं शैलभूषणाम्
असकृद् द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः
शिलवृत्तेहं प्राप्तः स तेन विधिनार्चितः
उवास रजनीं तत्र सुमुखः सुखभागृषिः

M. N. Dutt: Once on a time, a foremost person, having travelled over this entire Earth adorned with mountains, arrived at last in the house of a foremost person living like a householder in accordance with the shila vow. The latter welcomed his guest with due rites. Received with such hospitality, the happy Rishi passed the night happily in the house of his host.

BORI CE: 13-027-021

शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनार्चितः
कृतकृत्य उपातिष्ठत्सिद्धं तमतिथिं तदा

MN DUTT: 09-026-017

शिलवृत्तिस्तु यत् कृत्यं प्रातस्तत् कृतवाञ्छुचिः
कृतकृत्यमुपातिष्ठत् सिद्धं तमतिथिं तदा

M. N. Dutt: The next morning the Brahmana in the observance of the Shila vow, having finished all his morning acts and rites and purified himself duly, gladly approached his guest crowned with ascetic success.

BORI CE: 13-027-022

तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः
चक्रतुर्वेदसंबद्धास्तच्छेषकृतलक्षणाः

MN DUTT: 09-026-018

तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः
चक्रतुर्वेदसम्बद्धास्तच्छेषकृतलक्षणाः

M. N. Dutt: Meeting with each other and seated at their ease, the two began to take on agreeable subjects of the Vedas and the Upanishads.

BORI CE: 13-027-023

शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः
प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि

MN DUTT: 09-026-019

शिलवृत्तिः कथान्तेतु सिद्धमामन्त्र्य यत्नतः
प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि

M. N. Dutt: Towards the conclusion of the discourse, the Brahmana in the observance of the Shila vow respectfully addressed the Rishi crowned with success. Gifted with intelligence, he put this very question which you, O Yudhishthira have put to me.

BORI CE: 13-027-024

शिलवृत्तिरुवाच
के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम्

MN DUTT: 09-026-020

शिलवृत्तिरुवाच के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तुदुच्यत्ताम्

M. N. Dutt: The Poor Brahmana said What are those countries, what are those provinces, what those hermitages, what those mountains, and what those rivers that should be considered as the foremost in sanctity? Do you describe this to me.

BORI CE: 13-027-025

सिद्ध उवाच
ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः
येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा

MN DUTT: 09-026-021

ऋषिरुवाच ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः
येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा

M. N. Dutt: The Rishi said Those countries, those provinces, those retreats, and those mountains, should be considered as the foremost in sanctity through which or by the side of which that foremost of all rivers viz., Bhagirathi, flows.

BORI CE: 13-027-026

तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः
गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत्

MN DUTT: 09-026-022

तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः
गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत्

M. N. Dutt: The end which a creature can attain by penances by Brahmacharyya by sacrifices or by practising Renunciation, one is sure to attain by only living by the side of the Bhagirathi and bathing in its sacred waters.

BORI CE: 13-027-027

स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम्
न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते

MN DUTT: 09-026-023

स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम्
न्यस्तानि न पुरस्तेषां त्याग स्वर्गाद् विधीयते

M. N. Dutt: Those creatures whose bodies have been sprinkled with the sacred waters of Bhagirathi or whose bones have been laid in that sacred stream, have not to fall away from heaven at any time.

BORI CE: 13-027-028

सर्वाणि येषां गाङ्गेयैस्तोयैः कृत्यानि देहिनाम्
गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः

MN DUTT: 09-026-024

सर्वाणि येषां गाङ्गेयैस्तोयैः कार्याणि देहिनाम्
गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति ते जनाः

M. N. Dutt: Those men, O learned Brahmana, who use the waters of Bhagirathi in all their acts surely go to heaven after death.

BORI CE: 13-027-029

पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः
पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम्

MN DUTT: 09-026-025

पूर्वं वयसि कर्माणि कृत्वा पापानि ये नराः
पश्चाद् गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम्

M. N. Dutt: Even those men who, having committed various sinful deeds in the first part of their lives, live in after years by the side of Ganga, succeed in attaining to a very superior end.

BORI CE: 13-027-030

स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम्
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि

MN DUTT: 09-026-026

स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम्
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि

M. N. Dutt: Hundreds of sacrifices cannot yield that merit which men of controlled souls are capable of acquiring by bathing in the sacred waters of Ganga.

BORI CE: 13-027-031

यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति
तावद्वर्षसहस्राणि स्वर्गं प्राप्य महीयते

MN DUTT: 09-026-027

यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति
तावद्वर्षसहस्राणि स्वर्गलोके महीयते

M. N. Dutt: A person is respected and adored in the celestial region for as long a period as his bones lie in the channel of Ganga.

BORI CE: 13-027-032

अपहत्य तमस्तीव्रं यथा भात्युदये रविः
तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः

MN DUTT: 09-026-028

अपहत्य तमस्तीवं यथा भात्युदये रविः
तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः

M. N. Dutt: Even as the Sun, when he rises at the dawn of day, shines, having removed the darkness of night, likewise the person who has bathed in the waters of Ganga is seen to shine, purged of all his sins.

BORI CE: 13-027-033

विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा
तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शुभैः

BORI CE: 13-027-034

वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः
क्रतवश्च यथासोमास्तथा गङ्गां विना जगत्

MN DUTT: 09-026-029

विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा
तद्वद् देशा दिशश्चैव हीना गङ्गाजलैः शिवैः
वर्णाश्रमा यथा सर्वे धर्मज्ञानविवर्जिताः
क्रतवश्च यथासोमास्तथा गङ्गां विना जगत्

M. N. Dutt: The countries and the points of the compass which are destitute of the sacred waters of Ganga are like nights without the moon or trees without flowers. Indeed a world without Ganga is like the different castes and modes of life when they are shorn of virtue or like sacrifices without Soma.

BORI CE: 13-027-035

यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना
तथा देशा दिशश्चैव गङ्गाहीना न संशयः

MN DUTT: 09-026-030

यथा हीनं नभोऽर्केण भूःशैलैः खं च वायुना
तथा देशा दिशश्चैव गङ्गाहीना च संशयः

M. N. Dutt: Forsooth countries and points of the compass which are without Ganga are like the sky without the sun or the Earth without mountains, or the etherial region without air.

BORI CE: 13-027-036

त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते
तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः

MN DUTT: 09-026-031

त्रिषु लोकेषु ये केचित् प्राणिनः सर्व एव ते
तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः

M. N. Dutt: All the creatures in the three worlds, if served with the sacred waters of Ganga, derive a pleasure the like of which they cannot derive from any other source.

BORI CE: 13-027-037

यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम्
गवां निर्हारनिर्मुक्ताद्यावकात्तद्विशिष्यते

MN DUTT: 09-026-032

यस्तु सूर्येण निष्टतं गाङ्गेयं पिबते जलम्
गवां निरिनिर्मुक्ताद् यावकात् तद् विशिष्यते

M. N. Dutt: He who drinks Ganga water which has been heated by the Sun's rays, derives merit much greater than that which belongs to the vow of living upon the wheat or grains or other corn picked up from cowdung.

BORI CE: 13-027-038

इन्दुव्रतसहस्रं तु चरेद्यः कायशोधनम्
पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ

MN DUTT: 09-026-033

इन्द्रव्रतसहस्रं तु यश्चरेत् कायशोधनम्
पिबेद् यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ

M. N. Dutt: It cannot be said whether, he who performs a thousand Chandrayana rites for purifying his body and he who drinks the water of Ganga, are equal.

BORI CE: 13-027-039

तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान्
मासमेकं तु गङ्गायां समौ स्यातां न वा समौ

MN DUTT: 09-026-034

तिष्ठेद् युगसहस्रं तु पदेनैकेन यः पुमान्
मासमेकं तु गङ्गाया समौ स्यातां न वा समौ

M. N. Dutt: It cannot be said whether one who stands for a thousand years on one foot and one who lives for only a month by the side of Ganga are equal.

BORI CE: 13-027-040

लम्बेतावाक्शिरा यस्तु युगानामयुतं पुमान्
तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते

MN DUTT: 09-026-035

लंबतेऽवाशिरा यस्तु युगानामयुतं पुमान्
तिष्ठेद् यथेष्टं यश्चापि गङ्गायां स विशिष्यते

M. N. Dutt: One who lives permanently by the side of Ganga is superior in merit to one who lives for ten thousand cycles with head hanging downwards.

BORI CE: 13-027-041

अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम
तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते

MN DUTT: 09-026-036

अग्नौ प्रास्तं प्रधूयेत यथा तूलं द्विजोत्तम
तथा गङ्गावगाढस्य सर्वपापं प्रधूयते

M. N. Dutt: As cotton, when it comes into contact with fire, is burnt off without a residue, so the sins of the person that has bathed in Ganga become perfectly consumed.

BORI CE: 13-027-042

भूतानामिह सर्वेषां दुःखोपहतचेतसाम्
गतिमन्वेषमाणानां न गङ्गासदृशी गतिः

MN DUTT: 09-026-037

भूतानामिह सर्वेषां दुःखोपहतचेतसाम्
गतिमन्वेषमाणानां न गङ्गासदृशी गतिः

M. N. Dutt: There is no end superior to Ganga for those creatures who, with hearts afflicted by sorrow, seek to attain to ends which may remove that sorrow of theirs.

BORI CE: 13-027-043

भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात्
गङ्गाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते

MN DUTT: 09-026-038

भवन्ति निर्विषाः सर्प यथा तार्क्ष्यस्य दर्शनात्
गङ्गाया दर्शनात् तद्वत् सर्वपापैः प्रमुच्यते

M. N. Dutt: As snakes become shorn of their poison as soon as they see Garuda, so one becomes purged of all his sins as soon as he sees the sacred river Ganga.

BORI CE: 13-027-044

अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये
तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च

MN DUTT: 09-026-039

अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये
तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च

M. N. Dutt: They who do not enjoy fame for virtue and they who are addicted to deeds of sinfulness, have Ganga for their fame, their protection, their means of safety their refuge or cover.

BORI CE: 13-027-045

प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान्
पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत्

MN DUTT: 09-026-040

प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान्
पततो नरके गङ्गा संश्रितान् प्रेत्य तारयेत्

M. N. Dutt: Many wretched men who commit various sins of a heinous nature, when they are about to sink into hell, are rescued by Ganga in the next world.

BORI CE: 13-027-046

ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः
येऽभिगच्छन्ति सततं गङ्गामभिगतां सुरैः

MN DUTT: 09-026-041

ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः
येऽभिगच्छन्ति सततं गङ्गां मतिमतां वर

M. N. Dutt: They, O foremost of intelligent men, who plunge every day in the sacred waters of Ganga, become the equals of great Munis and the very deities headed by Indra.

BORI CE: 13-027-047

विनयाचारहीनाश्च अशिवाश्च नराधमाः
ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः

MN DUTT: 09-026-042

विनयाचारहीनाश्च अशिवाश्च नराधमाः
ते भवन्ति शिवा विप्र ये वै गङ्गामुपाश्रिताः

M. N. Dutt: Those wretched men who are destitute of humility or modesty of behaviour and who are greatly sinful, become righteous and good, O Brahmana, by living by the side of Ganga.

BORI CE: 13-027-048

यथा सुराणाममृतं पितॄणां च यथा स्वधा
सुधा यथा च नागानां तथा गङ्गाजलं नृणाम्

MN DUTT: 09-026-043

यथा सुराणाममृतं पितॄणां च यथा स्वधा
सुधा यथा च नागानां तथा गङ्गाजलं नृणाम्

M. N. Dutt: As ambrosia is to the deities, as Svadha is to the Pitris, as Svadha is to the Nagas, so is Gangawater to human beings.

BORI CE: 13-027-049

उपासते यथा बाला मातरं क्षुधयार्दिताः
श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः

MN DUTT: 09-026-044

उपासते यथा बाला मातरं क्षुधयार्दिताः
श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः

M. N. Dutt: As children stricken with hunger, solicit their mothers for food, similarly do people desirous of their highest good seek Ganga.

BORI CE: 13-027-050

स्वायंभुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते
स्नातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते

MN DUTT: 09-026-045

स्वायम्भुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते
सातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते

M. N. Dutt: As the region of the selfcreate Brahman is said to be the foremost of all places, so is Ganga said to be foremost of all rivers for those who desire to bathe.

BORI CE: 13-027-051

यथोपजीविनां धेनुर्देवादीनां धरा स्मृता
तथोपजीविनां गङ्गा सर्वप्राणभृतामिह

MN DUTT: 09-026-046

यथोपजीविनां धेनुर्देवादीनां धरा स्मृता
तथोपजीविनां गङ्गा सर्वप्राणभृतामिह

M. N. Dutt: As the Earth and the cow are said to be the chief sustenance of the celestials, so is Ganga the chief sustenance of all living creatures.

BORI CE: 13-027-052

देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः
अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः

MN DUTT: 09-026-047

देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः
अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः

M. N. Dutt: As the celestials support themselves upon the ambrosia that is in the Sun and the Moon and that is offered in various sacrifices, so do human beings support themselves upon Gangawater.

BORI CE: 13-027-053

जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः
मन्यते पुरुषोऽऽत्मानं दिविष्ठमिव शोभितम्

MN DUTT: 09-026-048

जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितम्
आत्मानं मन्यते लोको दिविष्ठमिव शोभितम्

M. N. Dutt: One besmeared with the sand taken from the shores of Ganga considers oneself as an inhabitant of heaven, adorned with celestial unguents.

BORI CE: 13-027-054

जाह्नवीतीरसंभूतां मृदं मूर्ध्ना बिभर्ति यः
बिभर्ति रूपं सोऽर्कस्य तमोनाशात्सुनिर्मलम्

MN DUTT: 09-026-049

जाह्नवीतीरसम्भूतां मृदं मूर्धा बिभर्ति यः
बिभर्ति रूपं सोऽर्कस्य तमोनाशाय निर्मलम्

M. N. Dutt: He who bears on his head the mud taken from the banks of Ganga looks effulgent like the sun himself bent on removing the surrounding darkness.

BORI CE: 13-027-055

गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा
स्पृशते सोऽपि पाप्मानं सद्य एवापमार्जति

MN DUTT: 09-026-050

गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा
स्पृशते सोऽस्य पाप्मानं सद्य एवापकर्षति

M. N. Dutt: When the wind which is moistened with the particles of Gangawater touches one's body, it cleanses him immediately of every sin.

BORI CE: 13-027-056

व्यसनैरभितप्तस्य नरस्य विनशिष्यतः
गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति

MN DUTT: 09-026-051

व्यसनैरभितप्तस्य नरस्य विनशिष्यतः
गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति

M. N. Dutt: A person afflicted by calamities and about to sink under their pressures finds all his calamities removed by the joy which originates in his heart on seeing that sacred river.

BORI CE: 13-027-057

हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम्
पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान्

MN DUTT: 09-026-052

हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम्
पस्पर्ध गङ्गा गन्धर्वान् पुलिनैश्च शिलोच्चयान्

M. N. Dutt: By the sweet notes of the swans and Kokas and other aquatic fowl that play on her breast, Ganga, challenges the very Gandharvas and by her high banks the very mountains on the Earth.

BORI CE: 13-027-058

हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम्
गङ्गां गोकुलसंबाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः

MN DUTT: 09-026-053

हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम्
गङ्गां गोकुलसम्बाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः

M. N. Dutt: Seeing her surface teeming with swans and various other aquatic fowl, and having banks adorned with pasture lands with kine grazing on them, the celestial region herself loses her pride.

BORI CE: 13-027-059

न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः
अभवद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम्

MN DUTT: 09-026-054

न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः
सम्भवेद् या परा प्रीतिर्गङ्गायाः पुलिने नृणाम्

M. N. Dutt: The high happiness which one enjoys by living on the banks of Ganga, can never be his who is living even in the celestial region.

BORI CE: 13-027-060

वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह
वीक्ष्य गङ्गां भवेत्पूतस्तत्र मे नास्ति संशयः

MN DUTT: 09-026-055

वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह
वीक्ष्य गङ्गां भवेत् पूतो अत्र मे नास्ति संशयः

M. N. Dutt: I have no doubt in this that the person who is afflicted with sins perpetrated in words and thought and act, becomes cleansed on seeing Ganga.

BORI CE: 13-027-061

सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे
पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च

MN DUTT: 09-026-056

सप्तावरान् सप्त परान् पितूंस्तेभ्यश्च ये परे
पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च

M. N. Dutt: By seeing that sacred river, touching it, and bathing in its waters, one rescues his ancestors to the seventh degree, and his descendants to the seventh degeree, as also other ancestors and descendants.

BORI CE: 13-027-062

श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता
गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः

MN DUTT: 09-026-057

श्रुताभिलषिता पीता स्पृष्टा दृष्टावगाहिता
गङ्गा तारयते नृणामुभौ वंशो विशेषतः

M. N. Dutt: By hearing of Ganga, by wishing to go to that river, by drinking its waters, by touching those waters, and by bathing in them , a person rescues both his paternal and maternal families.

BORI CE: 13-027-063

दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात्
पुनात्यपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः

MN DUTT: 09-026-058

दर्शनात् स्पर्शनात् पानात् तथा गङ्गेति कीर्तनात्
पुनात्यपुण्याम् पुरुषाच्छतशोऽथ सहस्रशः

M. N. Dutt: By seeing touching and drinking the waters of Ganga, or by praising them, hundreds and thousands of sinful men become purged of all their sins.

BORI CE: 13-027-064

य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च
स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा

MN DUTT: 09-026-059

य इच्छेत् सफलं जन्म जीवितं श्रुतमेव च
स पितृस्तर्पयेद् गङ्गामभिगम्य सुरांस्तथा

M. N. Dutt: They who wish to make their birth, life, and learning successful, should go to Ganga and please the departed manes and the celestials by offering them oblations of water.

BORI CE: 13-027-065

न सुतैर्न च वित्तेन कर्मणा न च तत्फलम्
प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात्

MN DUTT: 09-026-060

न सुतैर्न च वित्तेन कर्मणा न च तत्फलम्
प्राप्नुयात् पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात्

M. N. Dutt: The merit that one acquires by bathing in Ganga is such that the like of it is incapable of being acquired through the acquisition of sons or riches or the performance of meritorious acts.

BORI CE: 13-027-066

जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च
समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम्

MN DUTT: 09-026-061

जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च
समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम्

M. N. Dutt: Those who, although physically able do not seek to see the sacred Ganga, are, forsooth, comparable persons suffering from congenital blindness or those who are dead or those who are benumbed through palsy or lameness.

BORI CE: 13-027-067

भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम्
देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः

MN DUTT: 09-026-062

भूतभव्यभविष्यज्ञैर्महर्षिभिरुपास्थिताम्
देवैः सेन्ट्रैश्च को गङ्गां नोपसेवेत मानवः

M. N. Dutt: What is there who would not respect this sacred river that is adored by great Rishis knowing the Present the Past and the Future, as also by the very gods headed by Indra? to

BORI CE: 13-027-068

वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः
विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत्

MN DUTT: 09-026-063

वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः
विद्यावद्भिः श्रितां गङ्गां पुमान् को नाम नाश्रयेत्

M. N. Dutt: What man is there who wouldnot seek the protection of Ganga whose protection is sought by hermits and householders, by Yatis and Brahmacharins alike?

BORI CE: 13-027-069

उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसंमतः
चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत्

MN DUTT: 09-026-064

उत्क्रामद्धिश्च यः प्राणः प्रयतः शिष्टसम्मतः
चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत्

M. N. Dutt: The virtuous man with controlled mind, thinks of Ganga at the time when his vital airs are about to leave his body, succeeds in acquiring the highest end.

BORI CE: 13-027-070

न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः
आ देहपतनाद्गङ्गामुपास्ते यः पुमानिह

MN DUTT: 09-026-065

न भयेश्यो भयं तस्य न पापेभ्यो न राजतः
आ देहपतनाद् गङ्गामुपास्ते यः पुमानिह

M. N. Dutt: That man who lives by the side of Ganga up to the time of his death, worshipping her reverentially, becomes freed from all fear of sin and of kings.

BORI CE: 13-027-071

गगनाद्यां महापुण्यां पतन्तीं वै महेश्वरः
दधार शिरसा देवीं तामेव दिवि सेवते

MN DUTT: 09-026-066

महापुण्यां च गगनात् पतन्तीं वै महेश्वरः
दधार शिरसा गङ्गां तामेव दिवि सेवते

M. N. Dutt: When that highly sacred river dropped from the sky, Maheshvara held it on his head. It is that very river which is worshipped in heaven.

BORI CE: 13-027-072

अलंकृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः
यस्तु तस्या जलं सेवेत्कृतकृत्यः पुमान्भवेत्

MN DUTT: 09-026-067

अलंकृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः
यस्तु तस्या जलं सेवेत् कृतकृत्यः पुमान् भवेत्

M. N. Dutt: The three regions are beautiful by the three courses of this sacred river. The man who uses the waters of that river, becomes certainly successful.

BORI CE: 13-027-073

दिवि ज्योतिर्यथादित्यः पितॄणां चैव चन्द्रमाः
देवेशश्च यथा नॄणां गङ्गेह सरितां तथा

MN DUTT: 09-026-068

दिवि ज्योतिर्यथाऽऽदित्यः पितॄणां चैव चन्द्रमाः
देवेशश्च तथा नृणां गङ्गा च सरितां तथा

M. N. Dutt: As the solar ray is to the gods in the celestial region, as the moon is to the departed manes, as the king is to human beings, so is Ganga to all rivers.

BORI CE: 13-027-074

मात्रा पित्रा सुतैर्दारैर्वियुक्तस्य धनेन वा
न भवेद्धि तथा दुःखं यथा गङ्गावियोगजम्

MN DUTT: 09-026-069

मात्रा पित्रा सुतैारैर्विमुक्तस्य धनेन वा
न भवेद्धि तथा दुःखं यथा गङ्गावियोगजम्

M. N. Dutt: One who becomes bereaved of mother or father or sons or wives or riches does not feel that grief which one feels when he becomes bereaved of Ganga.

BORI CE: 13-027-075

नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः
तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम्

MN DUTT: 09-026-070

नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः
तथा प्रसादो भवति गङ्गां वीक्ष्य यथा भवेत्

M. N. Dutt: One does not get that joy through acts that lead to the region of Brahman, or through such sacrifices and rites that lead to heaven, or through children or riches, which one get from seeing Ganga.

BORI CE: 13-027-076

पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति
गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति

MN DUTT: 09-026-071

पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति
तथा त्रिपथगां दृष्ट्वा नृणां दृष्टिः प्रसीदति

M. N. Dutt: The pleasure that men derive from seeing Ganga is tantamount to what they derive from seeing the full moon.

BORI CE: 13-027-077

तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः
गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत्

MN DUTT: 09-026-072

तद्भावस्तद्गतमनास्तन्निष्टस्तत्परायणः! गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत्

M. N. Dutt: That man becomes dear to Ganga who worship her with deep devotion, with mind wholly fixed upon her, with a respect that refuses to take in any other object within its sphere, with a feeling that there is nothing else in the universe worthy of similar adoration, and with a steadiness that knows no decrease.

BORI CE: 13-027-078

भूःस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि
गङ्गा विगाह्या सततमेतत्कार्यतमं सताम्

MN DUTT: 09-026-073

भूस्थैः स्वःस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि
गङ्गा विगाह्या सततमेतत् कार्यतमं सताम्

M. N. Dutt: Creatures who live on Earth, in the sky or in the celestial region indeed, even beings who are very superior, should always bathe in Ganga. Indeed, this is the foremost of all duties of the righteous.

BORI CE: 13-027-079

त्रिषु लोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः
यत्पुत्रान्सगरस्यैषा भस्माख्याननयद्दिवम्

MN DUTT: 09-026-074

विश्वलोकेषु पुण्यत्वाद् गङ्गायाः प्रथितं यशः
यत्पुत्रान्सगरस्येतो भस्माख्याननयद् दिवम्

M. N. Dutt: The fame of Ganga for sanctity has spread over the entire universe, since she carried all the sons of Sagara, who had been reduced to ashes, from here to the celestial region,

BORI CE: 13-027-080

वाय्वीरिताभिः सुमहास्वनाभि;र्द्रुताभिरत्यर्थसमुच्छ्रिताभिः
गङ्गोर्मिभिर्भानुमतीभिरिद्धः; सहस्ररश्मिप्रतिमो विभाति

MN DUTT: 09-026-075

१ताभिरत्यर्थसमुत्थिताभिः
गङ्गोर्मिभिर्भानुमतीभिरिद्धाः सहस्ररश्मिप्रतिमा भवन्ति

M. N. Dutt: Men who are washed by the bright, beautiful, high, and rapidly moving waves, raised by the wind, of Ganga, become purged of all their sins and resemble in splendour the Sun with his thousand rays.

BORI CE: 13-027-081

पयस्विनीं घृतिनीमत्युदारां; समृद्धिनीं वेगिनीं दुर्विगाह्याम्
गङ्गां गत्वा यैः शरीरं विसृष्टं; गता धीरास्ते विबुधैः समत्वम्

MN DUTT: 09-026-076

पथस्विनी घृतिनीमत्युदारां समृद्धिनी वेगिनीं दुर्विगाह्याम्
गङ्गां गत्वा यैः शरीरं विसृष्टं गता धीरास्ते विबुधैः समत्वम्

M. N. Dutt: Those men of tranquil souls who have renounced their bodies in the waters of Ganga whose sanctity is as great as that of the butter and other liquids poured in sacrifices and which are capable of giving merits equal to those of the greatest of sacrifices, have certainly attained to a station equal to that of the very gods.

BORI CE: 13-027-082

अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा; यशस्विनी बृहती विश्वरूपा
देवैः सेन्द्रैर्मुनिभिर्मानवैश्च; निषेविता सर्वकामैर्युनक्ति

MN DUTT: 09-026-077

अन्धान् जडान् द्रव्यहीनांश्च गङ्गा यशस्विनी बृहती विश्वरूपा
देवैः सेन्ट्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकामैथुनक्ति

M. N. Dutt: Indeed, Ganga, having faine and vast extent and at one with the entire universe and respected by the deities headed by Indra, the Munis, and human beings, is competent to grant the fruition of all their wishes io them who are blind, to them who are idiots, and to them who are destitute of all things.

BORI CE: 13-027-083

ऊर्जावतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम्
त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः

MN DUTT: 09-026-078

ऊर्जावती महापुण्यां मधुमती त्रिवम॑गाम्
त्रिलोकगोत्रीं ये गङ्गां संश्रितास्ते दिवं गताः

M. N. Dutt: They who seek refuge with Ganga, that protectress of all the universe, that flows in three currents, that is filled with water at once highly sacred and sweet as honey and productive of every sort of good, have succeeded in acquiring the beatitude of Heaven.

BORI CE: 13-027-084

यो वत्स्यति द्रक्ष्यति वापि मर्त्य;स्तस्मै प्रयच्छन्ति सुखानि देवाः
तद्भाविताः स्पर्शने दर्शने य;स्तस्मै देवा गतिमिष्टां दिशन्ति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-026-079

स्तस्मै प्रयच्छन्ति सुखानि देवाः
तद्भाविता: स्पर्शनदर्शनेन इष्टां गतिं तस्य सुरा दिशन्ति

M. N. Dutt: That mortal who live by the side of Ganga and sees her every day, becomes purified by her sight and touch. To him the gods give every sort of happiness here and a high end hereafter.

BORI CE: 13-027-085

दक्षां पृथ्वीं बृहतीं विप्रकृष्टां; शिवामृतां सुरसां सुप्रसन्नाम्
विभावरीं सर्वभूतप्रतिष्ठां; गङ्गां गता ये त्रिदिवं गतास्ते

MN DUTT: 09-026-080

दक्षां पृश्निं बृहती विप्रकृष्टां शिवामृद्धां भागिनी सुप्रसन्नाम्
विभावरी सर्वभूतप्रतिष्ठा गङ्गां गता ये त्रिदिवं गतास्ते

M. N. Dutt: Ganga is regarded as competent to rescue every creature from sin and lead him to the happiness of Heaven. She is held to be at one with Prishni the mother of Vishnu. She is identical with the Word or Speech. She is very remote and can not be easily attained. She is the embodiment of auspiciousness, and prosperity. She is capable granting the six wellknown attributes beginning with lordship or power. She is always bent upon showing her grace. She is the displayer of all things in the universe, and she is the great resort of all creatures. Those who seek her protection in this life have surely acquired heaven.

BORI CE: 13-027-086

ख्यातिर्यस्याः खं दिवं गां च नित्यं; पुरा दिशो विदिशश्चावतस्थे
तस्या जलं सेव्य सरिद्वराया; मर्त्याः सर्वे कृतकृत्या भवन्ति

MN DUTT: 09-026-081

ख्यातिर्यस्याः खं दिवंगां च नित्यं पुरा दिशो विदिशश्चावतस्थे
तस्या जलं सेव्य सरिद्वराया माः सर्वे कृतकृत्या भवन्ति

M. N. Dutt: The fame of Ganga has spread all over the sky, and Heaven, and Earth, and all the points, cardinal and subsidiary, of the compass. By using the waters of that foremost of rivers, mortal creatures always become crowned with high success.

BORI CE: 13-027-087

इयं गङ्गेति नियतं प्रतिष्ठा; गुहस्य रुक्मस्य च गर्भयोषा
प्रातस्त्रिमार्गा घृतवहा विपाप्मा; गङ्गावतीर्णा वियतो विश्वतोया

MN DUTT: 09-026-082

इयं गङ्गेति नियतं प्रतिष्ठा गुहस्य रुक्मस्य च गर्भयोषा
प्रातस्त्रिवर्गा घृतवहा विपाप्मा गङ्गावतीर्णा वियतो विश्वतोया

M. N. Dutt: That person who, himself seeing Ganga, points her out to others, finds that Ganga rescues him from rebirth and confers Liberation on him. Ganga held Guha, the commander-in-chief of the celestial army in her womb. She bears the most precious of all metals, viz., gold, also in that womb of hers. They who bathe in her waters every day in the morning, succeed in obtaining the three-fold objects, viz., Virtue and Wordly Profit and Pleasure. Those waters are, again, equal in point of sanctity to the butter that is poured with Mantras on the sacrificial fire. Capable of purging one from every sin, she has descended from the celestial region and her current is held in high regard by every one.

BORI CE: 13-027-088

सुतावनीध्रस्य हरस्य भार्या; दिवो भुवश्चापि कक्ष्यानुरूपा
भव्या पृथिव्या भाविनी भाति राज;न्गङ्गा लोकानां पुण्यदा वै त्रयाणाम्

MN DUTT: 09-026-083

सुतावनीध्रस्य हरस्य भार्या दिवो भुवश्चापि कृतानुरूपा
भव्या पृथिव्यां भागिनी चापि राजन् गङ्गा लोकानां पुण्यदा वै त्रयाणाम्

M. N. Dutt: Ganga is the daughter of Himavat, the wife of Hara, and the ornament of both Heaven and Earth. She is the bestower of everything auspicious, and is competent to give the six well known attributes beginning with lordship or power. Indeed, O king, Ganga is the one object of great sanctity in the three worlds and confers merit upon all.

BORI CE: 13-027-089

मधुप्रवाहा घृतरागोद्धृताभि;र्महोर्मिभिः शोभिता ब्राह्मणैश्च
दिवश्च्युता शिरसात्ता भवेन; गङ्गावनीध्रास्त्रिदिवस्य माला

MN DUTT: 09-026-084

महोर्मिभिः शोभिता ब्राह्मणैश्च
दिवश्च्युता शिरसाऽऽप्ता शिवेन गङ्गावनीध्रात त्रिदिवस्य माता

M. N. Dutt: Truly, O king, Ganga is Virtue in liquefied i form. She is energy in a liquid forin over the Earth. She is gifted with the splendour or power that belongs to the butter that is poured with Mantras on the sacrificial fire. She is always adorned with large waves as also with Brahmanas who may at all times be seen making their ablutions in her waters. Falling from Heaven, she was held by Shiva on his head. The very mother of the heavens, she has originated from the highest mountain for running over the plains and conferring the most valuable benefits on all creatures of the Earth.

BORI CE: 13-027-090

योनिर्वरिष्ठा विरजा वितन्वी; शुष्मा इरा वारिवहा यशोदा
विश्वावती चाकृतिरिष्टिरिद्धा; गङ्गोक्षितानां भुवनस्य पन्थाः

MN DUTT: 09-026-085

योनिर्वरिष्ठा विरजा वितन्वी शय्याचिरा वारिवहा यशोदा
विश्वावती चाकृतिरिष्टसिद्धा गङ्गोक्षितानां भुवनस्य पन्थाः

M. N. Dutt: She is the highest cause of all things; she is perfectly pure. She is as subtile as Brahma. She is the best bed for the dying. She takes creatures speedily to the celestial region. She carries a large volume of water. She confers great fame on all. She is the protectress of the universe. She is at one with every forin. She is very much coveted by persons crowned with success. Indeed, Ganga is the path to that celestial region of those who have bathed in her water.

BORI CE: 13-027-091

क्षान्त्या मह्या गोपने धारणे च; दीप्त्या कृशानोस्तपनस्य चैव
तुल्या गङ्गा संमता ब्राह्मणानां; गुहस्य ब्रह्मण्यतया च नित्यम्

MN DUTT: 09-026-086

क्षान्त्या मह्या गोपने धारणेच दीप्त्या कृशानोस्तपनस्य चैव
तुल्या गङ्गा सम्मता ब्राह्मणानां गुहस्य ब्रह्मण्यतया च नित्यम्

M. N. Dutt: The Brahmanas consider Ganga as being equal to the Earth in forgiveness, and in the protection and upholding of those who live by her, further, as equalling Fire and the Sun in energy and splendour; and, lastly, as always equalling Guha himself in the matter of showing favours to the trueborn class.

BORI CE: 13-027-092

ऋषिष्टुतां विष्णुपदीं पुराणीं; सुपुण्यतोयां मनसापि लोके
सर्वात्मना जाह्नवीं ये प्रपन्ना;स्ते ब्रह्मणः सदनं संप्रयाताः

MN DUTT: 09-026-087

ऋषिष्टुतां विष्णुपदी पुराणां सुपुण्यतोयां मनसापि लोके
स्ते ब्रह्मणः सदनं सम्प्रयाताः

M. N. Dutt: Those men who, in the life, even in their minds seek that sacred river which is lauded by the Rishis, which has come out of the feet of Vishnu, which is very ancient, and which is highly sacred succeed in going to the regions of Brahman.

BORI CE: 13-027-093

लोकानिमान्नयति या जननीव पुत्रा;न्सर्वात्मना सर्वगुणोपपन्ना
स्वस्थानमिष्टमिह ब्राह्ममभीप्समानै;र्गङ्गा सदैवात्मवशैरुपास्या

MN DUTT: 09-026-088

लोकानवेक्ष्य जननीव पुत्रान् सर्वात्मना सर्वगुणोपपन्नान्
गङ्गा सदैवात्मवशरूपास्या

M. N. Dutt: Fully convinced that children and other belongings, as also regions possessed of every kind of happiness, are transitory or frail, men of subdued souls, who are desirous of acquiring that everlasting station which is at one with Brahina, always pay their adorations to Ganga with that respect and love which are due from a son to a mother.

BORI CE: 13-027-094

उस्रां जुष्टां मिषतीं विश्वतोया;मिरां वज्रीं रेवतीं भूधराणाम्
शिष्टाश्रयाममृतां ब्रह्मकान्तां; गङ्गां श्रयेदात्मवान्सिद्धिकामः

MN DUTT: 09-026-089

मिरावतीं धारिणी भूधराणाम्
शिष्टाश्रयाममृतां ब्रह्मकान्तां गङ्गां श्रयेदात्मवान् सिद्धिकामः

M. N. Dutt: The man of purified soul who is desirous of acquiring success should seek the protection of Ganga who is like a cow that gives ambrosia instead of ordinary milk, who is prosperity's self, who is endued with omniscience, who exists for all creatures, who is the source of all sorts of food, who is the mother of all mountains, who is the refuge of all pious persons, who is immeasurable in power and energy and who charms the heart of Brahman himself.

BORI CE: 13-027-095

प्रसाद्य देवान्सविभून्समस्ता;न्भगीरथस्तपसोग्रेण गङ्गाम्
गामानयत्तामभिगम्य शश्व;न्पुमान्भयं नेह नामुत्र विद्यात्

MN DUTT: 09-026-090

प्रसाद्य देवान् सविभून् समस्तान् भगीरथस्तपसोग्रेण गङ्गाम्
गामानयत् तामभिगम्य शश्वत् पुंसां भयं नेह चामुत्र विद्यात्

M. N. Dutt: Having, with austere penances, pleased all the gods with the Supreme Lord (Vishnu), Bhagiratha brought Ganga down on the Earth. Going to her, men always succeed in freeing themselves from every sort of fear both here and hereafter.

BORI CE: 13-027-096

उदाहृतः सर्वथा ते गुणानां; मयैकदेशः प्रसमीक्ष्य बुद्ध्या
शक्तिर्न मे काचिदिहास्ति वक्तुं; गुणान्सर्वान्परिमातुं तथैव

MN DUTT: 09-026-091

उदाहतः सर्वथा ते गुणानां मयैकदेशः प्रसमीक्ष्य बुद्ध्या
शक्तिर्न मे काचिदिहास्ति वक्तुं गुणान् सर्वान् परिमातुं तथैव

M. N. Dutt: Observing with the help of intelligence, I have mentioned to you only a small portion of the merits of Ganga. My power, however, is inadequate to speak of all the merits of the sacred river, or indeed, to measure her power and sanctity.

BORI CE: 13-027-097

मेरोः समुद्रस्य च सर्वरत्नैः; संख्योपलानामुदकस्य वापि
वक्तुं शक्यं नेह गङ्गाजलानां; गुणाख्यानं परिमातुं तथैव

MN DUTT: 09-026-092

मेरो: समुद्रस्य च सर्वयत्नैः संख्योपलानामुदकस्य वापि
शक्यं वक्तुं नेह गङ्गाजलानां गुणाख्यानं परिमातुं तथैव

M. N. Dutt: One may, displaying his best powers, count the stones of the mountain Meru or measure the waters of the ocean. But one cannot count all the merits of the waters of Ganga.

BORI CE: 13-027-098

तस्मादिमान्परया श्रद्धयोक्ता;न्गुणान्सर्वाञ्जाह्नवीजांस्तथैव
भजेद्वाचा मनसा कर्मणा च; भक्त्या युक्तः परया श्रद्दधानः

MN DUTT: 09-026-093

तस्मादेतान् परया श्रद्धयोक्तान् गुणान् सर्वान् जाह्नवीयान् सदैव
भवेद् वाचा मनसा कर्मणा च भक्त्या युक्तः श्रद्धया श्रद्दधानः

M. N. Dutt: Hence, having listened to these particular merits of Ganga which I have uttered with great devotion, one should in thought, word and deed, respect them with faith and devotion.

BORI CE: 13-027-099

लोकानिमांस्त्रीन्यशसा वितत्य; सिद्धिं प्राप्य महतीं तां दुरापाम्
गङ्गाकृतानचिरेणैव लोका;न्यथेष्टमिष्टान्विचरिष्यसि त्वम्

MN DUTT: 09-026-094

लोकानिमांस्त्रीन् यशसा वितत्य सिद्धिं प्राप्य महतीं तां दुरापाम्
गङ्गाकृतानचिरेणैव लोकान् यथेष्टमिष्टान् विहरिष्यसि त्वम्

M. N. Dutt: On account of your having listened to those merits which I have recounted, you are sure to fill all the three regions with fame and acquire a measure of success that is very large and that is difficult of being won by any other person. Indeed, you will soon after that, sport in joy in many a region of great happiness created by Ganga herself for those that respect her.

BORI CE: 13-027-100

तव मम च गुणैर्महानुभावा; जुषतु मतिं सततं स्वधर्मयुक्तैः
अभिगतजनवत्सला हि गङ्गा; भजति युनक्ति सुखैश्च भक्तिमन्तम्

MN DUTT: 09-026-095

तव मम च गुणैर्महानुभावा जुषतु मतिं सततं स्वधर्मयुक्तः
अभिमतजनवत्सला हि गङ्गा जगति युनक्ति सुखैश्च भक्तिमन्तम्

M. N. Dutt: Ganga always extends her favour to those who are devoted to her in huinbleness of heart. She unites those who are so devoted to her with every kind of happiness. I pray that the highly blessed Ganga may always inspire your heart and mine with the attributes of virtue.

BORI CE: 13-027-101

भीष्म उवाच
इति परममतिर्गुणाननेका;ञ्शिलरतये त्रिपथानुयोगरूपान्
बहुविधमनुशास्य तथ्यरूपा;न्गगनतलं द्युतिमान्विवेश सिद्धः

MN DUTT: 09-026-096

भीष्म उवाच शिलरतये त्रिपथानुयोगरूपान्
बहुविधमनुशास्य तथ्यरूपान् गगनतलं द्युतिमान् विवेश सिद्धः

M. N. Dutt: Bhishma said The learned ascetic gifted with high soul and great slendour and crowned with success having in this manner described to that poor Brahmana observing the Shila vow, on the subject of the infinite merits of Ganga, then ascended the sky.

BORI CE: 13-027-102

शिलवृत्तिस्तु सिद्धस्य वाक्यैः संबोधितस्तदा
गङ्गामुपास्य विधिवत्सिद्धिं प्राप्तः सुदुर्लभाम्

MN DUTT: 09-026-097

शिलवृत्तिस्तु सिद्धस्य वाक्यैः सम्बोधितस्तदा
गङ्गामुपास्य विधिवत् सिद्धिं प्राप सुदुर्लभाम्

M. N. Dutt: The poor Brahmana observing the Shila vow, awakened by the words of that ascetic crowned with success, duly sought refuge with Ganga and acquired great success.

BORI CE: 13-027-103

तस्मात्त्वमपि कौन्तेय भक्त्या परमया युतः
गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम्

MN DUTT: 09-026-098

तथा त्वमपि कौन्तेय भक्त्या परमया युतः
गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम्

M. N. Dutt: Do you also, O son of Kunti, seek Ganga with great devotion for you will then, as the reward thereof, acquire great and excellent Success.

BORI CE: 13-027-104

वैशंपायन उवाच
श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम्
युधिष्ठिरः परां प्रीतिमगच्छद्भ्रातृभिः सह

MN DUTT: 09-026-099

वैशम्पायन उवाच श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम्
युधिष्ठिरः परां प्रीतिमगच्छद् भ्रातृभिः सह

M. N. Dutt: Vaishampayana said Hearing this discourse from Bhishma of the praise of Ganga, Yudhishthira with his brothers became filled with great joy.

BORI CE: 13-027-105

इतिहासमिमं पुण्यं शृणुयाद्यः पठेत वा
गङ्गायाः स्तवसंयुक्तं स मुच्येत्सर्वकिल्बिषैः

MN DUTT: 09-026-100

इतिहासमिमं पुण्यं शृणुयाद् यः पठेत वा
गङ्गायाः स्तवसंयुक्तं स मुच्येत् सर्वकिल्बिषैः
१०६

M. N. Dutt: That person who recites or hears recited this sacred topic of the praise of Ganga, becomes purged of every sin.

Home | About | Back to Book 13 Contents | ← Chapter 26 | Chapter 28 →