Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 031

BORI CE: 13-031-001

युधिष्ठिर उवाच
श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह
सुदुष्प्रापं ब्रवीषि त्वं ब्राह्मण्यं वदतां वर

MN DUTT: 09-030-001

युधिष्ठिर उवाच श्रुतं मे महदाख्यानमेतत् कुरुकुलोद्वह
सुदुष्प्रापं यद् ब्रवीषि ब्राह्मण्यं वदतां वरा

M. N. Dutt: Yudhishthira said I have heard this great description, 0, perpetuater of Kuru's race. You, O foremost of eloquent men, have said that the dignity of a Brahmana is greatly difficult of acquisition.

BORI CE: 13-031-002

विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तमित्युत
श्रूयते वदसे तच्च दुष्प्रापमिति सत्तम

MN DUTT: 09-030-002

विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तमित्युत
श्रूयते वदसे तच्च दुष्प्रापमिति सत्तम

M. N. Dutt: It is heard, however, that in former times the dignity of a Brahmana had been acquired by Vishvamitra. You, however, O best of men, tell us that dignity is incapable of being won.

BORI CE: 13-031-003

वीतहव्यश्च राजर्षिः श्रुतो मे विप्रतां गतः
तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो

MN DUTT: 09-030-003

वीतहव्यश्च नृपतिः श्रुतो मे विप्रतां गतः
तदेव तावद् गाङ्गेय श्रोतुमिच्छाम्यहं विभो

M. N. Dutt: I have also heard that formerly king Vitahavya had succeeded in acquiring the dignity of a Brahmana. O powerful one, I wish to hear, O son of Ganga, the story of king Vitahavya's promotion.

BORI CE: 13-031-004

स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तम
वरेण तपसा वापि तन्मे व्याख्यातुमर्हति

MN DUTT: 09-030-004

सकेन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तमः
वरेण तपसा वापि तन्मे व्याख्यातुमर्हसि

M. N. Dutt: By what acts did that best of kings succeed in acquiring the dignity of a Brahmana? Was it through some boon or was it through the virtue of penances? You should tell me everything.

BORI CE: 13-031-005

भीष्म उवाच
शृणु राजन्यथा राजा वीतहव्यो महायशाः
क्षत्रियः सन्पुनः प्राप्तो ब्राह्मण्यं लोकसत्कृतम्

MN DUTT: 09-030-005

भीष्म उवाच शृणु राजन् यथा राजा वीतहव्यो महायशाः
राजर्षिर्दुर्लभं प्राप्तो ब्राह्मण्यं लोकसत्कृतम्

M. N. Dutt: Bhishma said Hear, O king, how the highly illustrious royal sage Vitahavya succeeded formerly in acquiring the dignity of a Brahmana that is so difficult to attain and that is held in such high esteem by all the world.

BORI CE: 13-031-006

मनोर्महात्मनस्तात प्रजाधर्मेण शासतः
बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः

MN DUTT: 09-030-006

मनोर्महात्मनस्तात प्रजा धर्मेण शासतः
बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः

M. N. Dutt: While the great Manu in days of yore was employed in ruling righteously his subjects, he obtained a son of righteous soul who become celebrated under the name of Sharyati.

BORI CE: 13-031-007

तस्यान्ववाये द्वौ राजन्राजानौ संबभूवतुः
हेहयस्तालजङ्घश्च वत्सेषु जयतां वर

MN DUTT: 09-030-007

तस्यान्ववाये द्वौ राजन् राजानौ सम्वभूवतुः
हैहयस्तालजंघश्च वत्सस्य जयतां वर

M. N. Dutt: In Sharyati's family, O monarch, two kings were born viz., Haihaya and Talajangha. Both of them were sons of Vatsa, O foremost of victorious kings.

BORI CE: 13-031-008

हेहयस्य तु पुत्राणां दशसु स्त्रीषु भारत
शतं बभूव प्रख्यातं शूराणामनिवर्तिनाम्

MN DUTT: 09-030-008

हैहयस्य तु राजेन्द्र दशसु स्त्रीषु भारत
शतं बभूव पुत्राणां शूराणामनिवर्तिनाम्

M. N. Dutt: Haihaya, O monarch, had ten wives. Upon them he beget, O Bharata, hundred sons all of whom were heroes who never returned from the battle field.

BORI CE: 13-031-009

तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम्
धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः

MN DUTT: 09-030-009

तुल्यरूपप्रभावाणां बलिनां युद्धशालिनाम्
धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः

M. N. Dutt: All of them resembled one another in features and prowess. All of them were gifted with great strength and all of them were possessed of great skill in battle. They all studied the Vedas and the science of weapons thoroughly.

BORI CE: 13-031-010

काशिष्वपि नृपो राजन्दिवोदासपितामहः
हर्यश्व इति विख्यातो बभूव जयतां वरः

MN DUTT: 09-030-010

काशिष्वपि नृपो राजन् दिवोदासपितामहः
हर्यश्व इति विख्यातो बभूव जयतां वरः

M. N. Dutt: In Kashi also, O monarch, there was a king who was the grandfather of Divodasa. The foremost of victorious men, he passed by the name of Haryashva.

BORI CE: 13-031-011

स वीतहव्यदायादैरागत्य पुरुषर्षभ
गङ्गायमुनयोर्मध्ये संग्रामे विनिपातितः

MN DUTT: 09-030-011

स वीतहव्यदायादैरागत्य पुरुषर्षभ
गङ्गायमुनयोर्मध्ये संग्रामे विनिपातितः

M. N. Dutt: The sons of king Haihaya, O chief of men, invaded the kingdom of Kashi, and advancing to the country that lies between the rivers Ganga and Yamuna fought a battle with king Haryashva and killed him in it.

BORI CE: 13-031-012

तं तु हत्वा नरवरं हेहयास्ते महारथाः
प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः

MN DUTT: 09-030-012

तं तु हत्वा नरपति हैहयास्ते महारथाः
प्रतिजग्मुः पुरी रम्यां वत्सानामकुतोभया:

M. N. Dutt: Having killed king Haryashva thus, the sons of Haihaya, those great car warriors fearlessly returned to their own charming city in the country of the Vatsas.

BORI CE: 13-031-013

हर्यश्वस्य तु दायादः काशिराजोऽभ्यषिच्यत
सुदेवो देवसंकाशः साक्षाद्धर्म इवापरः

MN DUTT: 09-030-013

हर्यश्वस्य च दायादः काशिराजोऽभ्यषिच्यता सुदेवो देवसंकाशः साक्षाद् धर्म इवापरः

M. N. Dutt: Meanwhile Haryashva's son Sudeva who looked like a celestial in splendour and who was a second god of virtue, was installed on the throne of Kashi as its king.

BORI CE: 13-031-014

स पालयन्नेव महीं धर्मात्मा काशिनन्दनः
तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः

MN DUTT: 09-030-014

स पालयामास महीं धर्मात्मा काशिनन्दनः
तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः

M. N. Dutt: The delighter of Kashi, the righteous-souled prince ruled his kingdom for some time when the hundred sons of Vitihavya once more attacked his territories and defeated him in battle.

BORI CE: 13-031-015

तमप्याजौ विनिर्जित्य प्रतिजग्मुर्यथागतम्
सौदेविस्त्वथ काशीशो दिवोदासोऽभ्यषिच्यत

MN DUTT: 09-030-015

तमथाजौ विनिर्जित्य प्रतिजग्मुर्यथागतम्
सौदेवस्त्वथ काशीशो दिवोदासोऽभ्यषिच्यत

M. N. Dutt: Having defeated king Sudeva thus, the victors returned to their own city. After this, Divodasa, the son of Sudeva, became installed on the throne of Kashi as its king.

BORI CE: 13-031-016

दिवोदासस्तु विज्ञाय वीर्यं तेषां महात्मनाम्
वाराणसीं महातेजा निर्ममे शक्रशासनात्

MN DUTT: 09-030-016

दिवोदासस्तु विज्ञाय वीर्यं तेषां यतात्मनाम्
वाराणसी महातेजा निर्ममे शक्रशासनात्

M. N. Dutt: Understanding the prowess of those great princess viz., the sons of Vitihavya, king Divodasa, gifted with great energy, rebuilt and fortified the city of Varanasi at the command of Indra.

BORI CE: 13-031-017

विप्रक्षत्रियसंबाधां वैश्यशूद्रसमाकुलाम्
नैकद्रव्योच्चयवतीं समृद्धविपणापणाम्

BORI CE: 13-031-018

गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम
गोमत्या दक्षिणे चैव शक्रस्येवामरावतीम्

MN DUTT: 09-030-017

विप्रक्षत्रियसम्बाधां वैश्यशूद्रसमाकुलाम्
नैकद्रव्योच्चयवती समृद्धविपणापणाम्
गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तमा गोमत्या दक्षिणे कूले शक्रस्येवामरावतीम्

M. N. Dutt: The territories of Divodasa were full of Brahmanas, Kshatriyas, Vaishyas and Shudras. and they teemed with all sorts of articles and provisions, and were adorned with prosperous shops and marts. Those territories O best of kings, extended northwards from the banks of Ganga to the southern Banks of Gomati, and resembled a second Amaravati (the city of Indra).

BORI CE: 13-031-019

तत्र तं राजशार्दूलं निवसन्तं महीपतिम्
आगत्य हेहया भूयः पर्यधावन्त भारत

MN DUTT: 09-030-018

तत्र तं राजशार्दूलं निवसन्तं महीपतिम्
आगत्य हैहया भूयः पर्थधावन्त भारत

M. N. Dutt: The Haihayas once again, O Bharata, attacked that foremost of kings as he ruled his kingdom.

BORI CE: 13-031-020

स निष्पत्य ददौ युद्धं तेभ्यो राजा महाबलः
देवासुरसमं घोरं दिवोदासो महाद्युतिः

MN DUTT: 09-030-019

स निष्क्रम्य ददौ युद्धं तेभ्यो राजा महाबलः
देवासुरसमं घोरं दिवोदासो महाद्युतिः

M. N. Dutt: The powerful king Divodasa gifted with great splendour, issuing out of his capital, gave them battle. The engagement between the two parties terrible like the encounter in days of old between the celestials and the Asuras.

BORI CE: 13-031-021

स तु युद्धे महाराज दिनानां दशतीर्दश
हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत्

MN DUTT: 09-030-020

स तु युद्धे महाराज दिनानां दशतीर्दश
हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत्

M. N. Dutt: King Divodasa fought the enemy for a thousand days at the end of which, having lost a large number of followers and animals, he became greatly distressed.

BORI CE: 13-031-022

हतयोधस्ततो राजन्क्षीणकोशश्च भूमिपः
दिवोदासः पुरीं हित्वा पलायनपरोऽभवत्

MN DUTT: 09-030-021

हतयोधस्ततो राजन् क्षीणकोशश्च भूमिपः
दिवोदासः पुरीं त्यक्त्वा पलायनपरोऽभवत्

M. N. Dutt: King Divodasa, O king, having lost his army and seeing his treasury exhausted left his capital and fled away.

BORI CE: 13-031-023

स त्वाश्रममुपागम्य भरद्वाजस्य धीमतः
जगाम शरणं राजा कृताञ्जलिररिंदम

MN DUTT: 09-030-022

गत्वाऽऽश्रमपदं रम्यं भरद्वाजस्य धीमतः
जगाम शरणं राजा कृताञ्जलिररिन्दम

M. N. Dutt: Going to the charming herinitage of the wise Bharadvaja, the king, O chastiser of foes, joining his hands in respect sought the Rishi's protection.

Corresponding verse not found in BORI CE

MN DUTT: 09-030-023

तमुवाच भरद्वाजो ज्येष्ठः पुत्रो बृहस्पतेः
पुरोधाः शीलसम्पन्नो दिवोदासं महीपतिम्
किमागमनकृत्यं ते सर्वे प्रब्रूहि मे नृप
यत् ते प्रिय तत् करिष्ये न मेऽत्रास्ति विचारणा

M. N. Dutt: Seeing king Divodasa before him, the eldest son of Brihaspati, viz., Bharadvaja of excellent conduct, who was the monarch's priest, said to him What is the reason of your coming here? Tell me everything, o king! I shall do that which is agreeable to you, without any scruple.

BORI CE: 13-031-024

राजोवाच
भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः
अहमेकः परिद्यूनो भवन्तं शरणं गतः

MN DUTT: 09-030-024

राजोवाच भगवन् वैतहव्यैर्मे युद्धे वंशः प्रणाशितः
अहमेकः परियूनो भवन्तं शरणं गतः

M. N. Dutt: The king said O holy one, the sons of Vitahavya have killed all the children and men of my house. I only have escaped with life, totally discomfited by the enemy, I seek refuge with you.

BORI CE: 13-031-025

शिष्यस्नेहेन भगवन्स मां रक्षितुमर्हसि
निःशेषो हि कृतो वंशो मम तैः पापकर्मभिः

MN DUTT: 09-030-025

शिष्यस्नेहेन भगवंस्त्वं मां रक्षितुमर्हसि
एकशेषः कृतो वंशो मम तैः पापकर्मभिः

M. N. Dutt: You should, O holy one, protect me with such affection as you have for a disciple! Those princes of sinful deeds have killed my whole family, leaving myself only alive.

BORI CE: 13-031-026

तमुवाच महाभागो भरद्वाजः प्रतापवान्
न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम्

MN DUTT: 09-030-026

भीष्म उवाच तमुवाच महाभागो भरद्वाजः प्रतापवान्
न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम्

M. N. Dutt: Bhishma said Bharadvaja of great energy said to him who pleaded so piteously Do not fear! Do not fear! O son of Sudeva, let your fears be gone.

BORI CE: 13-031-027

अहमिष्टिं करोम्यद्य पुत्रार्थं ते विशां पते
वैतहव्यसहस्राणि यथा त्वं प्रसहिष्यसि

MN DUTT: 09-030-027

अहमिष्टिं करिष्यामि पुत्रार्थं ते विशाम्पते
वीतहव्यसहस्राणि येन त्वं प्रहरिष्यसि

M. N. Dutt: son on I shall perform a sacrifice, O monarch, in order that you may have a son through whom you will be able to smite thousand upon thousands of Vitahavya's party.

BORI CE: 13-031-028

तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम्
अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः

MN DUTT: 09-030-028

तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम्
अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः

M. N. Dutt: After this, the Rishi performed a sacrifice with the object of bestowing a Divodasa. As the result thereof, to Divodasa was born a son named Pratarddana.

BORI CE: 13-031-029

स जातमात्रो ववृधे समाः सद्यस्त्रयोदश
वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत

MN DUTT: 09-030-029

स जातमात्रो ववृधे समाः सद्यस्त्रयोदश
वेदं चापि जगौ कृत्स्नं धनुर्वेदं च भारत

M. N. Dutt: As soon as he was born, he grew into a child of full three and ten years, and quickly mastered the entire Vedas and the whole sciences of arms.

BORI CE: 13-031-030

योगेन च समाविष्टो भरद्वाजेन धीमता
तेजो लौक्यं स संगृह्य तस्मिन्देशे समाविशत्

MN DUTT: 09-030-030

योगेन च समाविष्टो भरद्वाजेन धीमता
तेजो लोक्यं स संगृह्य तस्मिन् देशे समाविशत्

M. N. Dutt: Helped by his Yoga powers, the highly intelligent Bharadvaja had entered into the prince. Indeed, collecting all the energy of the objects of the universe, Bharadvaja caused it to enter the body of prince Pratarddana.

BORI CE: 13-031-031

ततः स कवची धन्वी बाणी दीप्त इवानलः
प्रययौ स धनुर्धुन्वन्विवर्षुरिव तोयदः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-030-031

तत: स कवची धन्वी स्तूयमानः सुरर्षिभिः
वन्दिभिर्वन्द्यमानश्च बभौ सूर्य इवोदितः

M. N. Dutt: Casing his person in shining mail and armed with the bow, Pratarddana, his praises lauded by bards and the celestial Rishi, shone resplendent like the Sun.

Corresponding verse not found in BORI CE

MN DUTT: 09-030-032

स रथी बद्धनिस्त्रिंशो बभौ दीप्त इवानलः
प्रययौ स धनुर्छन्वन् खड्गी चर्मी शरासनी

M. N. Dutt: Mounted on his car and with the scimitar tied to his belt, he shone like a burning fire. With scimitar and shield and whirling his shield, as he went, he proceeded to the presence of his father.

BORI CE: 13-031-032

तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ
मेने च मनसा दग्धान्वैतहव्यान्स पार्थिवः

MN DUTT: 09-030-033

तं दृष्ट्वा परमं हर्षे सुदेवतनयो ययौ
मेने च मनसा दग्धान् वैतहव्यान् स पार्थिवः

M. N. Dutt: Seeing the prince, the son of Sudeva, viz., king Divodasa become filled with joy. Indeed, the old king thought the sons of his enemy Vitahavya as already killed.

BORI CE: 13-031-033

ततस्तं यौवराज्येन स्थापयित्वा प्रतर्दनम्
कृतकृत्यं तदात्मानं स राजा अभ्यनन्दत

MN DUTT: 09-030-034

ततोऽसौ यौवराज्ये च स्थापयित्वा प्रतर्दनम्
कृतकृत्यं तदाऽऽत्मानं स राजा अभ्यनन्दत

M. N. Dutt: Divodasa then installed his son Pratarddana as the heirapparent, and considering himself crowned with success became highly happy.

BORI CE: 13-031-034

ततस्तु वैतहव्यानां वधाय स महीपतिः
पुत्रं प्रस्थापयामास प्रतर्दनमरिंदमम्

MN DUTT: 09-030-035

ततस्तु वैतहव्यानां वधाय स महीपतिः
पुत्रं प्रस्थापयामास प्रतर्दनमरिंदमम्

M. N. Dutt: After this, the old king commanded that chastiser of foes, viz., prince Pratarddana, to march against the sons of Vitahavya and kill them in battle.

BORI CE: 13-031-035

सरथः स तु संतीर्य गङ्गामाशु पराक्रमी
प्रययौ वीतहव्यानां पुरीं परपुरंजयः

MN DUTT: 09-030-036

सरथः स तु संतीर्य गङ्गामाशु पराक्रमी
प्रययौ वीतहव्यानां पुरी परपुरंजयः

M. N. Dutt: Gifted with great prowess Pratarddana, that subjugator of hostile cities, speedily crossed Ganga on his car and proceeded against the city of the Vitahavyas.

BORI CE: 13-031-036

वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम्
निर्ययुर्नगराकारै रथैः पररथारुजैः

MN DUTT: 09-030-037

वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम्
निर्ययुर्नगराकारै रथैः पररथारुजैः

M. N. Dutt: Hearing the clatter of the wheels of his car, the sons of Vitahavya riding on their own cars that looked fortified citadels and that were capable of destroying hostile vehicles, issued out of their city.

BORI CE: 13-031-037

निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः
प्रतर्दनं समाजघ्नुः शरवर्षैरुदायुधाः

MN DUTT: 09-030-038

निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः
प्रतर्दनं समाजग्मुः शरवर्षेरुदायुधाः

M. N. Dutt: Coming out of their capital. those foremost of men., viz., the sons of Vitahavya, who were all skilful warriors cased in mail rushed with uplifted weapons towards Pratarddana, covering him with showers of arrows.

BORI CE: 13-031-038

अस्त्रैश्च विविधाकारै रथौघैश्च युधिष्ठिर
अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः

MN DUTT: 09-030-039

शस्त्रैश्च विविधाकारै रथौरैच युधिष्ठिर
अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः

M. N. Dutt: Surrounding him with numberless cars, O Yudhishthira, the Vitahavyas poured upon Pratarddana showers of weapons of various sorts like the clouds pouring torrents of rain on the breast of Himavat.

BORI CE: 13-031-039

अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः
जघान तान्महातेजा वज्रानलसमैः शरैः

MN DUTT: 09-030-040

अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः
जघान तान् महातेजा वज्रानलसमैः शरैः

M. N. Dutt: Baffling their weapons with his own, prince Pratarddana gifted with great energy killed them all with arrows that resembled the thunder bolt of Indra.

BORI CE: 13-031-040

कृत्तोत्तमाङ्गास्ते राजन्भल्लैः शतसहस्रशः
अपतन्रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः

MN DUTT: 09-030-041

कृत्तोत्तमाङ्गास्ते राजन् भल्लैः शतसहस्रशः
अपतन् रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः

M. N. Dutt: Their heads cut off, O king, with hundreds and thousands of broad headed arrows, the warriors of Vitahavya dropped down with blood dyed bodies like Kinshuka trees felled on every side by woodmen with their axes.

BORI CE: 13-031-041

हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ
प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत

MN DUTT: 09-030-042

हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथा प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत

M. N. Dutt: After all his warriors and sons had been killed in battle, king Vitahavya fled away from his capital to the hermitage of Bhrigu.

BORI CE: 13-031-042

ययौ भृगुं च शरणं वीतहव्यो नराधिपः
अभयं च ददौ तस्मै राज्ञे राजन्भृगुस्तथा
ततो ददावासनं च तस्मै शिष्यो भृगोस्तदा

MN DUTT: 09-030-043

ययौ भृगुं च शरणं वीतहव्यो नराधिपः
अभयं च ददौ तस्मै राज्ञे राजन् भृगुस्तदा

M. N. Dutt: Indeed, arrived there the royal fugitive sought refuge with Bhrigu. The Rishi Bhrigu, O monarch, assured the defeated king of his protection.

BORI CE: 13-031-043

अथानुपदमेवाशु तत्रागच्छत्प्रतर्दनः
स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत्

BORI CE: 13-031-044

भो भोः केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः
द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति

MN DUTT: 09-030-044

अथानुपदमेवाशु तत्रागच्छत् प्रतर्दनः
स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत्
भो भो केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः
द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति

M. N. Dutt: Pratarddana followed in the footsteps of Vitahavya. Arrived at the Rishi's hermitage, the son of Divodasa said in a loud voice Ho, listen ye disciples of the great Bhrigu that may happen to be present! I wish to see the sage, Go and inform him of this.

BORI CE: 13-031-045

स तं विदित्वा तु भृगुर्निश्चक्रामाश्रमात्तदा
पूजयामास च ततो विधिना परमेण ह

MN DUTT: 09-030-045

स तं विदित्वा तु भृगुनिश्चक्रामाश्रमात् तदा
पूजयामास च ततो विधिना नृपसत्तमम्

M. N. Dutt: Knowing that it was Pratarddana who had come, the Rishi Bhrigu himself came out of his hermitage and adored that best of kings according to due rites.

BORI CE: 13-031-046

उवाच चैनं राजेन्द्र किं कार्यमिति पार्थिवम्
स चोवाच नृपस्तस्मै यदागमनकारणम्

MN DUTT: 09-030-046

उवाच चैन राजेन्द्र किं कार्यं ब्रूहि पार्थिव
स चोवाच नृपस्तस्मै यदागमनकारणम्

M. N. Dutt: Addressing him then, the Rishi said: Tell me, o king, what is your business! The king, at this informed the Rishi of the reason of his arrival.

BORI CE: 13-031-047

अयं ब्रह्मन्नितो राजा वीतहव्यो विसर्ज्यताम्
अस्य पुत्रैर्हि मे ब्रह्मन्कृत्स्नो वंशः प्रणाशितः
उत्सादितश्च विषयः काशीनां रत्नसंचयः

MN DUTT: 09-030-047

राजोवाच अयं ब्रह्मन्नितो राजा वीतहव्यो विसर्ग्यताम्
तस्य पुत्रैर्हि मे कृत्स्नो ब्रह्मन् वंशःप्रणाशितः

M. N. Dutt: The king said King Vitahavya has come here, O Brahmana! Do you surrender him. His sons, O Brahmana, had destroyed my family.

Corresponding verse not found in BORI CE

MN DUTT: 09-030-048

उत्सादितश्च विषयः काशीनां रत्नसंचयः
एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया

M. N. Dutt: They had devastated the territories and the wealth of the Kashis. Those hundred sons, however, of this king proud of his power, have all been killed by me.

BORI CE: 13-031-048

एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया
अस्येदानीं वधाद्ब्रह्मन्भविष्याम्यनृणः पितुः

BORI CE: 13-031-049

तमुवाच कृपाविष्टो भृगुर्धर्मभृतां वरः
नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजातयः

BORI CE: 13-031-050

एवं तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः
पादावुपस्पृश्य शनैः प्रहसन्वाक्यमब्रवीत्

BORI CE: 13-031-051

एवमप्यस्मि भगवन्कृतकृत्यो न संशयः
यदेष राजा वीर्येण स्वजातिं त्याजितो मया

MN DUTT: 09-030-048

उत्सादितश्च विषयः काशीनां रत्नसंचयः
एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया

MN DUTT: 09-030-049

अस्येदानी वधादद्य भविष्याम्यनृणः पितुः
तमुवाच कृपाविष्टो भृगुर्धर्मभृतां वरः
नेहास्ति क्षत्रियः कश्चित् सर्वे हीमे द्विजातयः
एतत् तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः
पादावुपस्पृश्य शनैः प्रहृष्टो वाक्यमब्रवीत्
एवमप्यस्मि भगवन् कृतकृत्या न संशयः
य एष राजा वीर्येण स्वजातिं त्याजितो मया
अनुजानीहि मां ब्रह्मन् ध्यायस्व च शिवेन माम्

M. N. Dutt: They had devastated the territories and the wealth of the Kashis. Those hundred sons, however, of this king proud of his power, have all been killed by me. By killing that king himself I shall today satisfy the debt I owe to my father! To him that foremost of righteous men, viz., the Rishi Bhrigu, stricken with mercy, replied by saying There is no Kshatriya in this hermitage. They who are here, are all Brahmanas! Hearing these words of Bhrigu, that must he thought be consonant with truth Pratarddana touched the Rishi's feet slowly and filled with joy said By this, O holy one, I am forsooth crowned with success, since this king becomes divested of the very order of his birth on account of my prowess! Give me your permission O Brahmana, to leave you and let me solicit you to pray for my wellbeing.

BORI CE: 13-031-052

अनुजानीहि मां ब्रह्मन्ध्यायस्व च शिवेन माम्
त्याजितो हि मया जातिमेष राजा भृगूद्वह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-031-053

ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः
यथागतं महाराज मुक्त्वा विषमिवोरगः

BORI CE: 13-031-054

भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः
वीतहव्यो महाराज ब्रह्मवादित्वमेव च

BORI CE: 13-031-055

तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः
शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत्

BORI CE: 13-031-056

ऋग्वेदे वर्तते चाग्र्या श्रुतिरत्र विशां पते
यत्र गृत्समदो ब्रह्मन्ब्राह्मणैः स महीयते

BORI CE: 13-031-057

स ब्रह्मचारी विप्रर्षिः श्रीमान्गृत्समदोऽभवत्
पुत्रो गृत्समदस्यापि सुचेता अभवद्द्विजः

BORI CE: 13-031-058

वर्चाः सुतेजसः पुत्रो विहव्यस्तस्य चात्मजः
विहव्यस्य तु पुत्रस्तु वितत्यस्तस्य चात्मजः

MN DUTT: 09-030-050

त्याजितो हि मया जातिमेष राजा भृगूद्वह
ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः
यथागतं महाराज मुक्त्वा विषमिवोरगः
भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः

MN DUTT: 09-030-051

वीतहव्यो महाराज ब्रह्मवादित्वमेव च
तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः

MN DUTT: 09-030-052

शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत्
ऋग्वेदे वर्तते चाग्र्या श्रुतिर्यस्य महात्मनः
यत्र गृत्समदो राजन् ब्राह्मणैः स महीयते
स ब्रह्मचारी विप्रर्षिः श्रीमान् गृत्समदोऽभवत्

MN DUTT: 09-030-053

पुत्रो गृत्समदस्यापि सुचेता अभवद् द्विजः
वर्चाः सुतेजसः पुत्रो विहव्यस्तस्य चात्मजः

MN DUTT: 09-030-054

विहव्यस्य तु पुत्रस्तु वितत्यस्तस्य चात्मजः
वितत्यस्य सुतः सत्यः संतः सत्यस्य चात्मजः

M. N. Dutt: cause. This king, O founder of the family that goes by your name becomes divested of the very order of his birth, on account of my might! Dismissed by the Rishi Bhrigu, king Pratarddana then left that hermitage, and went to the place he had come from, having, in the way I have described, voinited forth the poison of specch even as a snake vomits forth its real poison. Meanwhile, king Vitahavya, acquired the dignity of the twice born sage by virtue of the worth only of Bhrigu. And he acquired also a complete mastery of all the Vedas through the same Vitahavya had a son named Gritsamada who in beauty of person was a second Indra. Once on a time the Daityas afflicted him much taking him for none else than Indra. With regard to that great Rishi, there is this foremost of Shrutis in the Richs viz., There where Gritsamada is, O Brahmana, he is held in high respect by all twice born persons! Gifted with great intelligence, Gritsamada became a twice born Rishi in the observance of Brahmacharya. Gritsamada had a regenerate son of the name of Sutejas. Sutejas had a son of the name of Varchas and the son of Varchas was known by the name of Vihavya. Vihavya had a own begotten son who was named Vitatya, and Vitatya had a son of name Satya. Satya had a son of name Santa.

BORI CE: 13-031-059

वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः
श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत्तमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-031-060

तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः
प्रकाशस्य च वागिन्द्रो बभूव जयतां वरः

MN DUTT: 09-030-055

श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत् तमः
तमसश्च प्रकाशोऽभूत् तनयो द्विजसत्तमः
प्रकाशस्य च वागिन्द्रो बभूव जयतां वरः

M. N. Dutt: Santa had a son viz., the Rishi Shravas. Shravas begot a son named Tama. Tama begot a son named Prakasha who was a very great Brahmana.

BORI CE: 13-031-061

तस्यात्मजश्च प्रमतिर्वेदवेदाङ्गपारगः
घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत

MN DUTT: 09-030-056

तस्यात्मजश्च प्रमितिर्वेदवेदाङ्गपारगः
घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत

M. N. Dutt: Prakasha had a son named Vagindra who was the foremost of all silent reciters of sacred Mantras. Vagindra begot a son named Pramati who was a perfect master of all the Vedas and their auxiliaries. Pramati begot upon the Apsara Ghritachi a son who was named Ruru.

BORI CE: 13-031-062

प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत
शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः

MN DUTT: 09-030-057

प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत
शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः

M. N. Dutt: Ruru begot a son upon his wife Pramadvara. That son was the regenerate Rishi Shunaka. Shunaka begot a son who is named Shaunaka.

BORI CE: 13-031-063

एवं विप्रत्वमगमद्वीतहव्यो नराधिपः
भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ

MN DUTT: 09-030-058

एवं विप्रत्वमगमद् वीतहव्यो नराधिपः
भृगोः प्रसादाद् राजेन्द्र क्षत्रियः क्षत्रियर्षभ

M. N. Dutt: It was thus, O foremost of monarchs that king Vitahavya, though a Kshatriya by the order of his birth, acquired the dignity of a Brahmana, O chief of Kshatriyas, through the grace of Bhrigu.

BORI CE: 13-031-064

तथैव कथितो वंशो मया गार्त्समदस्तव
विस्तरेण महाराज किमन्यदनुपृच्छसि

MN DUTT: 09-030-059

तथैव कथितो वंशो मया गार्समदस्तव
विस्तरेण महाराज किमन्यदनुपृच्छसि

M. N. Dutt: I have also told you the genealogy of the race that originated from his son Gritsamada. What else would you ask?

Home | About | Back to Book 13 Contents | ← Chapter 30 | Chapter 32 →