Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 033

BORI CE: 13-033-001

युधिष्ठिर उवाच
किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह
किं कुर्वन्कर्म नृपतिरुभौ लोकौ समश्नुते

MN DUTT: 09-033-001

युधिष्ठिर उवाच किं राज्ञः सर्वकृत्यानां गरीयः स्यात् पितामह
कुर्वन् किं कर्म नृपतिरुभौ लोकौ समश्नुते

M. N. Dutt: Yudhishthira Said Which act, O grandfather is the foremost of all those that have been laid down for a king? What is that act by doing which a king succeeds in enjoying both this world and the next.

BORI CE: 13-033-002

भीष्म उवाच
एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत
ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता
श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत्

MN DUTT: 09-033-002

भीष्म उवाच एतद् राज्ञः कृत्यतममभिषिक्तस्य भारत
ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता

M. N. Dutt: Bhishma said Even this, viz., the worship of the Brahmanas, is the foremost of all those deeds, O Bharata, which have been laid down for a king duly installed on the throne if, indeed, he is desirous of acquiring great happiness.

Corresponding verse not found in BORI CE

MN DUTT: 09-033-003

कर्तव्यं पार्थिवेन्द्रेण तथैव भरतर्षभ
श्रोत्रियान् ब्राह्मणान् वृद्धान् नित्यमेवाभिपूजयेत्

M. N. Dutt: Even this is what the foremost of all kings should do. Know this well, O chief of Bharata's race. The king should always adore with reverence all righteous Brahmanas possessed of Vedic learning.

BORI CE: 13-033-003

पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान्
सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत्

MN DUTT: 09-033-004

पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान्
सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत्

M. N. Dutt: The king should, with bows sweet speeches and gifts of all articles of enjoyment, adore all Brahmanas endued with great learning who may live in his city or provinces.

BORI CE: 13-033-004

एतत्कृत्यतमं राज्ञो नित्यमेवेति लक्षयेत्
यथात्मानं यथा पुत्रांस्तथैतान्परिपालयेत्

MN DUTT: 09-033-005

एतत् कृत्यतमं राज्ञो नित्यमेवोपलक्षयेत्
यथाऽऽत्मानं यथा पुत्रांस्तथैतान् प्रतिपालयेत्

M. N. Dutt: This is the foremost of all acts laid down for the king. Indeed, the king should always keep his eyes fixed on this. He should protect and cherish these, even as he protects his own self or his own children.

BORI CE: 13-033-005

ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत्
तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते

MN DUTT: 09-033-006

ये चाप्येषां पूज्यतमास्तान् दृढं प्रतिपूजयेत्
तेषु शान्तेषु तद् राष्ट्र सर्वमेव विराजते

M. N. Dutt: The king should adore with greater reverence those amongst the Brahmanas who may be worthy of it. When such men are freed from all anxiety, the whole kingdom shines in beauty.

BORI CE: 13-033-006

ते पूज्यास्ते नमस्कार्यास्ते रक्ष्याः पितरो यथा
तेष्वेव यात्रा लोकस्य भूतानामिव वासवे

MN DUTT: 09-033-007

ते पूज्यास्ते नमस्कार्या भान्यास्ते पितरो यथा
तेष्वेव यात्रा लोकानां भूतानामिव वासवे

M. N. Dutt: Such individuals are worthy of adoration. The king should bow his head to such individuals. Indeed, they should be honoured, even as one honours his father and grandfather. The course of conduct followed by men, depends upon them as the existence of all creatures depends upon Vasava.

BORI CE: 13-033-007

अभिचारैरुपायैश्च दहेयुरपि तेजसा
निःशेषं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः

MN DUTT: 09-033-008

अभिचारैरुपायैश्च दहेयुरपि चेतसा
निःशेषं कुपिताः कुर्युरुयाः सत्यपराक्रमाः

M. N. Dutt: Having prowess incapable of being baffled and gifted with great energy, such men if enraged are capable of reducing the entire kingdom to ashes by only their will or by acts of incantation, or by other means.

BORI CE: 13-033-008

नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः
कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव

MN DUTT: 09-033-009

नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः
कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव

M. N. Dutt: I do not see anything that can destroy them. Their power seems to be uncontrolled, being capable of reaching to the last end of the universe. When angry, their looks fall upon men and things like a burning flame of fire upon a forest. are

BORI CE: 13-033-009

विद्यन्तेषां साहसिका गुणास्तेषामतीव हि
कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे

MN DUTT: 09-033-010

बिभ्यत्येषां साहसिका गुणास्तेषामतीव हि
कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे

M. N. Dutt: The most courageous men are struck with fear at their name. Their virtues and powers are extraordinary and immeasurable. Some amongst them are like wells and pits with mouths covered by grass and creepers, while others resemble the sky shorn of clouds and darkness.

BORI CE: 13-033-010

प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे
सन्ति चैषामतिशठास्तथान्येऽतितपस्विनः

MN DUTT: 09-033-011

प्रसह्यकारिणः केचित् कार्पासमृदवो परे
सन्ति चैषामतिशठास्तथैवान्ये तपस्विनः

M. N. Dutt: Some amongst them of dreadful dispositions. Some are as mild and soft in disposition as cotton. Some amongst them are very cunning. Some amongst them are given to the practice of penances.

BORI CE: 13-033-011

कृषिगोरक्ष्यमप्यन्ये भैक्षमन्येऽप्यनुष्ठिताः
चोराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः

MN DUTT: 09-033-012

कृषिगोरक्ष्यमप्येके भैक्ष्यमन्येऽप्यनुष्ठिताः
चौराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः

M. N. Dutt: Some amongst them are employed in agricultural pursuits. Some amongst them are engaged in the keep of kine. Some amongst them live upon eleemosynary alms. Some amongst them are even thieves. Some amongst them are found of creating quarrels and disputes. Some again, amongst them are actors and dancers.

BORI CE: 13-033-012

सर्वकर्मसु दृश्यन्ते प्रशान्तेष्वितरेषु च
विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ

MN DUTT: 09-033-013

सर्वकर्मसहाश्चान्ये पार्थिवेष्वितरेषु च
विविधाकारयुक्ताश्च ब्राह्मणा भरतर्षभ

M. N. Dutt: Some amongst them are competent to perform all feats ordinary and extraordinary. The Brahmanas, O chief of Bharata's race, are of various aspects and conduct.

BORI CE: 13-033-013

नानाकर्मसु युक्तानां बहुकर्मोपजीविनाम्
धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत्

MN DUTT: 09-033-014

नानाकर्मसु रक्तानां बहुकर्मोपजीविनाम्
धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत्

M. N. Dutt: One should always sing the praises of the Brahmanas who are conversant with all duties, who are righteous of conduct, who are given to various kinds of acts, and who are seen to derive their sustenance from various callings.

BORI CE: 13-033-014

पितॄणां देवतानां च मनुष्योरगरक्षसाम्
पुरोहिता महाभागा ब्राह्मणा वै नराधिप

MN DUTT: 09-033-015

पितॄणां देवतानां च मनुष्योरगरक्षसाम्
पुराप्येते महाभागा ब्राह्मणा वै जनाधिप

M. N. Dutt: The Brahmanas, O king, who are highly blessed are older in respect of their origin than the departed manes, the deities human beings, the Snakes, and the Rakshasas.

BORI CE: 13-033-015

नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः
नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः

MN DUTT: 09-033-016

नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः
नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः

M. N. Dutt: These twice born persons are incapable of being defeated by the deities or the departed manes, or the Gandharvas or the Rakshasas, or the Asuras or the Pishachas.

BORI CE: 13-033-016

अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्
यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत्

MN DUTT: 09-033-017

अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्
यमिच्छेयुः स राजा स्याद् यो नेष्टः स पराभवेत्

M. N. Dutt: The Brahmanas are competent to make him a god, that is not a god. They can, again, divest one who is a deity of his status as such. He becomes a king, whom they wish to make a king. He on the other hand, is crushed whom they do not love or like.

Corresponding verse not found in BORI CE

MN DUTT: 09-033-018

परिवादं च ये कुयुर्ब्राह्मणानामचेतसः
सत्यं ब्रवीमि ते राजन् विनश्येयुर्न संशयः

M. N. Dutt: I tell you truly, O king, that those foolish persons, forsooth, meet with destruction who caluminate the Brahmanas and utter their dispraise.

BORI CE: 13-033-017

परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः
निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः
परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः

MN DUTT: 09-033-019

निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरायणाः
परिकुप्यति ते राजन् सततं द्विषतां द्विजाः

M. N. Dutt: Expert in praise and dispraise, and themselves the origin or cause of other people's fame and ignominy, the Brahmanas, O king, always become angry with those who seek to injure others.

BORI CE: 13-033-018

ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते
ब्राह्मणैर्यः पराक्रुष्टः पराभूयात्क्षणाद्धि सः

MN DUTT: 09-033-020

ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते
ब्राह्मणैर्यः पराकृष्टः पराभूयात् क्षणाद्धि सः

M. N. Dutt: That man whom the Brahmanas praise succeeds in becoming prosperous. That man who is censured and renounced by the Brahmanas soon meets with discomfiture.

BORI CE: 13-033-019

शका यवनकाम्बोजास्तास्ताः क्षत्रियजातयः
वृषलत्वं परिगता ब्राह्मणानामदर्शनात्

MN DUTT: 09-033-021

शका यवनकाम्बोजास्तास्ताः क्षत्रियजातयः
वृषलत्वं परिगता ब्राह्मणानामदर्शनात्

M. N. Dutt: It is on account of the absence of Brahmanas from among them that the Shakas, the Yavanas, the Kamvojas and other Kshatriya tribes have become fallen and degraded into Shudras.

BORI CE: 13-033-020

द्रमिळाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः
कौलाः सर्पा माहिषकास्तास्ताः क्षत्रियजातयः

BORI CE: 13-033-021

वृषलत्वं परिगता ब्राह्मणानामदर्शनात्
श्रेयान्पराजयस्तेभ्यो न जयो जयतां वर

MN DUTT: 09-033-022

द्राविडाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः
कोलिसर्पा माहिषकास्तास्ताः क्षत्रियजातयः
वृषलत्वं परिगता ब्राह्मणानामदर्शनात्
श्रेयान् पराजयस्तेभ्यो न जयो जयतां वर

M. N. Dutt: The Dravidas, the Kalingas, the Pulindas the Ushinaras, the Kolisarpas, the Mahishakas, and other Kshatriyas, have, on account of the absence of Brahmanas from among their midst, become degraded into Shudras. Defeat from them is preferable to victory, O foremost of victorious persons.

BORI CE: 13-033-022

यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम्
ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः

MN DUTT: 09-033-023

यस्तु सर्वमिदं हन्याद् ब्राह्मणं च न तत्समम्
ब्रह्मवध्या महान् दोष इत्याहुः परमर्षयः

M. N. Dutt: One killing all other living creatures in this world does not commit a sin so heinous as that of killing a single Brahmana. The great Rishis have said that Brahmanicide is a heinous sin.

BORI CE: 13-033-023

परिवादो द्विजातीनां न श्रोतव्यः कथंचन
आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा

MN DUTT: 09-033-024

परिवादो द्विजातीनां न श्रोतव्यः कथंचन
आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेच्च वा

M. N. Dutt: One should never utter the dispraise or calumny of the Brahmanas. Where the dispraise of Brahmanas is uttered, one should sit with face hanging down or leave that place.

BORI CE: 13-033-024

न स जातो जनिष्यो वा पृथिव्यामिह कश्चन
यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत्

MN DUTT: 09-033-025

न स जातोऽजनिष्यद् वा पृथिव्यामिह कश्चन
यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत्

M. N. Dutt: That man has not as yet been born in this world or will not take birth here who has been or will be able to pass his life happily after quarrelling with the Brahmanas.

BORI CE: 13-033-025

दुर्ग्रहो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी
दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि

MN DUTT: 09-033-026

दुर्ग्राह्यो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी
दुर्धरा पृथिवी राजन् दुर्जया ब्राह्मणा भुवि

M. N. Dutt: One cannot seize the wind with his hands. One cannot touch the moon with his hand. One cannot support the earth on his arms. Similarly, O king, one is not able to defeat the Brahmanas in this world,

Home | About | Back to Book 13 Contents | ← Chapter 32 | Chapter 34 →