Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 038

BORI CE: 13-038-001

युधिष्ठिर उवाच
स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम
स्त्रियो हि मूलं दोषाणां लघुचित्ताः पितामह

MN DUTT: 09-038-001

युधिष्ठिर उवाच स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम
स्त्रियो हि मूलं दोषाणां लघुचित्ता हि ताः स्मृताः

M. N. Dutt: Yudhishthira said O best of the Bharatas, I wish to hear you describe the disposition of women. Women are said to be the root of all evil. They are all considered as highly frail.

BORI CE: 13-038-002

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादं पुंश्चल्या पञ्चचूडया

MN DUTT: 09-038-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादं पुंश्चल्या पञ्चचूडया

M. N. Dutt: Bhishma said Regarding it is cited the old history of the discourse between the celestial Rishi Narada and the (celestial) courtezan Panchachuda.

BORI CE: 13-038-003

लोकाननुचरन्धीमान्देवर्षिर्नारदः पुरा
ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम्

MN DUTT: 09-038-003

लोकाननुचरन् सर्वान् देवर्षिर्नारदः पुरा
ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम्

M. N. Dutt: Once in ancient times, the celestial Rishi Narada, having roamed over all the world, met the Apsara Panchachuda of faultless, beauty, having her residence in the region of Brahman.

BORI CE: 13-038-004

तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः
संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे

MN DUTT: 09-038-004

तां दृष्ट्वा चारुसर्वाङ्गी पप्रच्छाप्सरसं मुनिः
संशयो हृदि कश्चिन्मे ब्रूहि तन्मे सुनध्यमे

M. N. Dutt: Seeing the Apsara every limb of whose body was highly beautiful, the ascetic addressed her, saying Oyou of slender waist, I have a doubt in my mind. Do you explain it!

BORI CE: 13-038-005

एवमुक्ता तु सा विप्रं प्रत्युवाचाथ नारदम्
विषये सति वक्ष्यामि समर्थां मन्यसे च माम्

MN DUTT: 09-038-005

भीष्म उवाच एवमुक्ताथ सा विप्रं प्रत्युवाचाथ नारदम्
विषये सति वक्ष्यामि समर्थे मन्यसे च माम्

M. N. Dutt: Bhishma said Thus addressed by the Rishi, the Apsara said to him If the subject is one which is known to me and if you consider me competent to speak on it, I shall certainly say what is in my mind.

BORI CE: 13-038-006

नारद उवाच
न त्वामविषये भद्रे नियोक्ष्यामि कथंचन
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने

MN DUTT: 09-038-006

नारद उवाच न त्वामविषये भद्रे नियोक्ष्यामि कथंचन
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने

M. N. Dutt: Narada said O amiable one, I shall not certainly ask you for any task that is beyond your power. O you of beautiful face, I wish to hear from you of the disposition of women.

BORI CE: 13-038-007

भीष्म उवाच
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा
प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः

MN DUTT: 09-038-007

भीष्म उवाच एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा
प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः

M. N. Dutt: Bhishma said Hearing these words of the celestial Rishi, that foremost of Apsaras replied to him, saying I am unable being myself a woman to speak ill of women.

BORI CE: 13-038-008

विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः
न मामर्हसि देवर्षे नियोक्तुं प्रश्न ईदृशे

MN DUTT: 09-038-008

विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः
न मामर्हसि देवर्षे नियोक्तुं कार्य ईदृशे

M. N. Dutt: You know what women are and with what nature they are gifted. You should not, O celestial Rishi, set me to such a task.

BORI CE: 13-038-009

तामुवाच स देवर्षिः सत्यं वद सुमध्यमे
मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते

MN DUTT: 09-038-009

तामुवाच स देवर्षिः सत्यं वद सुमध्यमे
मृषावादे भवेद् दोषः सत्ये दोषो न विद्यते

M. N. Dutt: It is very To her the celestial Rishi said true, O you of slender waist! One commits sin by speaking what is untrue. In saying however, what is true, there can be no sin.

BORI CE: 13-038-010

इत्युक्ता सा कृतमतिरभवच्चारुहासिनी
स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं संप्रचक्रमे

MN DUTT: 09-038-010

इत्युक्ता सा कृतमतिरभवच्चारुहासिनी
स्त्रीदोषाञ्छाश्वतान् सत्यान् भाषितुं सम्प्रचक्रमे

M. N. Dutt: Thus addressed by him, the Apsara Panchachuda of sweet smiles consented to answer Narada's question. She then addressed herself to mention what the true and eternal shortcomings are of women.

BORI CE: 13-038-011

पञ्चचूडोवाच
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद

MN DUTT: 09-038-011

पञ्चचूड़ उवाच कुलीना रूपवत्यश्च नाथवत्यश्च योषितः
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद

M. N. Dutt: Panchachuda said Even if highborn and gifted with beauty and possessed of protectors women wish to transgress the restraints assigned to them. This fault truly attaches them, O Narada.

BORI CE: 13-038-012

न स्त्रीभ्यः किंचिदन्यद्वै पापीयस्तरमस्ति वै
स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह

MN DUTT: 09-038-012

न स्त्रीभ्यः किञ्चिदन्यद् वै पापीयस्तरमस्ति वै
स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह

M. N. Dutt: There is nothing else that is more sinful than women. Verily, women are the root of all evils. That is certainly known to you, O Narada.

BORI CE: 13-038-013

समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान्
पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम्

MN DUTT: 09-038-013

समाज्ञातानृद्धिमतः प्रतिरूपान् वशे स्थितान्
पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम्

M. N. Dutt: Women even when having husbands of fame and wealth, of handsome features and completely obedient to them, are prepared to disregard them if they get the opportunity.

BORI CE: 13-038-014

असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो
पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे

MN DUTT: 09-038-014

असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो
पापीयसो नरान् यद् वै लज्जां त्यक्त्वा भजामहे

M. N. Dutt: This, O powerful one, is a sinful disposition with us women, casting off modesty, we seek the companionship of men of sinful habits and intentions.

BORI CE: 13-038-015

स्त्रियं हि यः प्रार्थयते संनिकर्षं च गच्छति
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः

MN DUTT: 09-038-015

स्त्रियं हि यः प्रार्थयते संनिकर्ष च गच्छति
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः

M. N. Dutt: Women show a liking for those men who court them, who approach their presence and who respectfully serve them to even a slight extent.

BORI CE: 13-038-016

अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु

MN DUTT: 09-038-016

अनर्थित्वान्मनुष्याणां भयात् परिजनस्य च
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु

M. N. Dutt: Through want of solicitation by persons of the other sex, or fear of relatives, women, who are naturally impatient of all control, do not transgress those that have been ordained for them, and remain by the side of their husbands.

BORI CE: 13-038-017

नासां कश्चिदगम्योऽस्ति नासां वयसि संस्थितिः
विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते

MN DUTT: 09-038-017

नासां कश्चिदगम्योऽस्ति नासां वयसि निश्चयः
विरूपं रूपवन्तं वा पुमानित्येव भुजते

M. N. Dutt: There is none whom they cannot admit to their favours. They never consider about the age of the person they are prepared to favour. Ugly or handsome, if only the person happens to belong to the opposite sex, women are ready to enjoy his companionship.

BORI CE: 13-038-018

न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथंचन
न ज्ञातिकुलसंबन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु

MN DUTT: 09-038-018

न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथंचन
न ज्ञातिकुलसम्बन्धात् स्त्रियस्तिष्ठन्ति भर्तृषु

M. N. Dutt: That women remain faithful to their husbands is due not to their fear of sin, nor to mercy, nor to riches, nor to the affection that originates in their hearts for kinsmen and children.

BORI CE: 13-038-019

यौवने वर्तमानानां मृष्टाभरणवाससाम्
नारीणां स्वैरवृत्तानां स्पृहयन्ति कुलस्त्रियः

MN DUTT: 09-038-019

यौवने वर्तमानानां मृष्टाभरणवाससाम्
नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः

M. N. Dutt: Women living in the respectable families envy the condition of those members of their sex who are young and welladorned with jewels and gems and that lead a free life.

BORI CE: 13-038-020

याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः
अपि ताः संप्रसज्जन्ते कुब्जान्धजडवामनैः

MN DUTT: 09-038-020

याश्च शश्वद् बहुमता रक्ष्यन्ते दयिताः स्त्रियः
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामनैः

M. N. Dutt: Even those women who are loved by their husbands and treated with great respect, are seen to confer their favours upon men who are humpbacked, who are blind, who are idiots or who are dwarfs.

BORI CE: 13-038-021

पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः
स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने

MN DUTT: 09-038-021

पङ्गुष्वथ च देवर्षे ये चान्ये कुत्सिता नराः
स्त्रीणामगम्यो लोकेऽस्मिन् नास्ति कश्चिन्महामुने

M. N. Dutt: Women may be seen to like the companionship of even those men who are inert or those men who are ugly to look at, O great Rishi, there is no man in this world whom women may consider as unfit for companionship!

BORI CE: 13-038-022

यदि पुंसां गतिर्ब्रह्म कथंचिन्नोपपद्यते
अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु

BORI CE: 13-038-023

अलाभात्पुरुषाणां हि भयात्परिजनस्य च
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः

MN DUTT: 09-038-022

यदि पुंसां गतिर्ब्रह्मन् कथंचित्रोपपद्यते
अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु
अलाभात् पुरुषाणां हि भयात् परिजनस्य च
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः

M. N. Dutt: Through inability to obtain persons of the opposite sex, or fear of relatives or fear of death and imprisonment, women remain, of themselves under control.

BORI CE: 13-038-024

चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा
प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः

MN DUTT: 09-038-023

चलस्वभावा दुःसेव्या दुर्गाह्या भावतस्तथा
प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः

M. N. Dutt: They are highly fickle, for they always hanker after new companions. On account of their nature being unintelligible, they are incapable of being kept in obedience by loving treatment. Their nature is such that they are incapable of being controlled when bent upon transgression. Indeed, women are like the words uttered by the wise.

BORI CE: 13-038-025

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः

MN DUTT: 09-038-024

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः

M. N. Dutt: Fire is never satiated with fuel. Ocean can never be filled with the waters that the rivers bring to him. The destroyer is never satiated with killing even all living creatures. Likewise, women are never satiated with men.

BORI CE: 13-038-026

इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम्
दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियः

MN DUTT: 09-038-025

इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम्
दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियाः

M. N. Dutt: This, O celestial Rishi, is another mystery about women. As soon as they see a man of beautiful and charming features, unfailing signs of desire appear on their body.

BORI CE: 13-038-027

कामानामपि दातारं कर्तारं मानसान्त्वयोः
रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः

MN DUTT: 09-038-026

कामानामपि दातारं कर्तारं मनसां प्रियम्
रक्षितारं न मृष्यन्ति स्वभतार्रमलं स्त्रियः

M. N. Dutt: They never show sufficient regard for even such husbands as satisfy all their wishes, as always do what is agreeable to them, and as protect them from want and danger.

BORI CE: 13-038-028

न कामभोगान्बहुलान्नालंकारार्थसंचयान्
तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम्

MN DUTT: 09-038-027

न कामभोगान् विपुलान् नालंकारान् न संश्रयान्
तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम्

M. N. Dutt: Women never prize even profuse articles of enjoyment or ornaments or other delightful things so much as they do the companionship of persons of the opposite sex,

BORI CE: 13-038-029

अन्तकः शमनो मृत्युः पातालं वडवामुखम्
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः

MN DUTT: 09-038-028

अन्तकः पवनो मृत्युः पातालं वडवामुखम्
क्षुरधारा विषं सर्पो वह्निरित्येकत: स्त्रियः

M. N. Dutt: The destroyer, the god of wind, death the nether regions, the equine mouth that roves through the ocean, vomiting ceaseless flames of fire, the sharpness of the razor, dreadful poison, the snake and Fire all these exist in a state of union in the woman.

BORI CE: 13-038-030

यतश्च भूतानि महान्ति पञ्च; यतश्च लोका विहिता विधात्रा
यतः पुमांसः प्रमदाश्च निर्मिता;स्तदैव दोषाः प्रमदासु नारद

MN DUTT: 09-038-029

यतश्च भूतानि महान्ति पञ्च यतश्च लोका विहिता विधात्रा
स्तदैव दोषाः प्रमदासु नारद

M. N. Dutt: Indeed from that eternal Brahma whence the five great elements have originated whence the Creator Brahman has ordained the universe and whence, indeed, men have sprung, have women sprung into existence. At that time, again, ONarada, when women were created, these faults that I have described were planted in them.

Home | About | Back to Book 13 Contents | ← Chapter 37 | Chapter 39 →