Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 039

BORI CE: 13-039-001

युधिष्ठिर उवाच
इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः
मोहेन परमाविष्टा दैवादिष्टेन पार्थिव
स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम्

MN DUTT: 09-039-001

युधिष्ठिर उवाच इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः
मोहेन परमाविष्टा देवसृष्टेन पार्थिव

M. N. Dutt: Yudhishthira said Overcome by the illusion of the divine Being, all men, O king in this world, are seen to attach themselves to women.

Corresponding verse not found in BORI CE

MN DUTT: 09-039-002

स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम्
अत्र मे संशयस्तीवो हृदि सम्परिवर्तते

M. N. Dutt: Likewise, women, too, are seen to attach themselves to men. All this is seen taking place everywhere in the world. I have a doubt on this subject.

BORI CE: 13-039-002

अत्र मे संशयस्तीव्रो हृदि संपरिवर्तते
कथमासां नराः सङ्गं कुर्वते कुरुनन्दन
स्त्रियो वा तेषु रज्यन्ते विरज्यन्तेऽथ वा पुनः

MN DUTT: 09-039-003

कथमासां नराः सङ्गं कुर्वते कुरुनन्दन
स्त्रियो वा केषु रज्यन्ते विरज्यन्ते च ताः पुनः

M. N. Dutt: Why, O delighter of the Kurus, do men still attach themselves to women? Who, again, are those men with whom are women highly pleased, and who are they with whom they are displeased.

BORI CE: 13-039-003

इति ताः पुरुषव्याघ्र कथं शक्याः स्म रक्षितुम्
प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि

MN DUTT: 09-039-004

इति ताः पुरुषव्याघ्र कथं शक्यास्तु रक्षितुम्
प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि

M. N. Dutt: You should, O chief of men, explain to me how men are capable of protecting women?

BORI CE: 13-039-004

एता हि मयमायाभिर्वञ्चयन्तीह मानवान्
न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः
गावो नवतृणानीव गृह्णन्त्येव नवान्नवान्

MN DUTT: 09-039-005

एता हि रममाणास्तु वञ्चयन्तीह मानवान्
न चासां मुच्यते कश्चित् पुरुषो हस्तमागतः

M. N. Dutt: While men take pleasure in women and sport with them, women, it seems, are engaged in imposing upon men. Then, again, if a man once falls into their hands, it is difficult for him to escape from them. Like kine ever liking pastures new, women like new men one after another.

Corresponding verse not found in BORI CE

MN DUTT: 09-039-006

गावो नवतृणानीव गृह्णन्त्येता नवं नवम्
शम्बरस्य च या माया माया या नमुचेरपि

M. N. Dutt: The women have in them the sum total of that illusion which the Asura Shambara possessed, that illusion which the Asura Namuchi possessed, that illusion which Bali or Kumbhinasi had.

BORI CE: 13-039-005

शम्बरस्य च या माया या माया नमुचेरपि
बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः

BORI CE: 13-039-006

हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः

BORI CE: 13-039-007

उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः
स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः

BORI CE: 13-039-008

अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम्
इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह

BORI CE: 13-039-009

स्त्रीणां बुद्ध्युपनिष्कर्षादर्थशास्त्राणि शत्रुहन्
बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै

BORI CE: 13-039-010

संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु
अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रियः

MN DUTT: 09-039-006

गावो नवतृणानीव गृह्णन्त्येता नवं नवम्
शम्बरस्य च या माया माया या नमुचेरपि

MN DUTT: 09-039-007

बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च

MN DUTT: 09-039-008

अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः

MN DUTT: 09-039-009

स्त्रीबुद्ध्या न विशिष्येत नास्तु रक्ष्याः कथं नरैः
अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम्

MN DUTT: 09-039-010

इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह
स्त्रीणां बुद्ध्यर्थनिष्कर्षादर्थशास्त्राणि शत्रुहन्

MN DUTT: 09-039-011

बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै
सम्पूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृप

MN DUTT: 09-039-012

अपास्ताश्च तथा राजन् विकुर्वन्ति मनः स्त्रियः
इमाः प्रजा महाबाहो धार्मिक्य इति नः श्रुतम्

M. N. Dutt: The women have in them the sum total of that illusion which the Asura Shambara possessed, that illusion which the Asura Namuchi possessed, that illusion which Bali or Kumbhinasi had. If man laughs, women laugh. If man weeps, they weep. If the opportunity requires, they receive the man who is disagreeable to them with sweet words. That science of policy which the preceptor of the Asuras knew, that science of policy which the preceptor of the celestials, viz., Brihaspati, knew, is not deeper or more subtile than what woman's intelligence. Indeed, how can women, therefore, be restrained by men? They make a lie appear as truth, and a truth, appear as a lie. They who can do this I ask, O hero how can they be governed by persons of the opposite sex? It appears to me that Brihaspati and othur great thinkers, O destroyer of enemies evolved the science of policy from observation of the understanding of women. Whether treated by men, with respect or with hatred, women are seen to turn the heads and agitate the hearts of men. Living creatures, O you of mighty arms are virtuous. Even this is what we have heard. Treated with love and respect or otherwise women are seen to deserve censure for their conduct towards men.

BORI CE: 13-039-011

कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान्
तन्मे ब्रूहि महाबाहो कुरूणां वंशवर्धन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-039-013

सत्कृतासत्कृताश्चापि विकुर्वन्ति मनः सदा
कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान्

M. N. Dutt: This great doubt fills my mind, viz., when their conduct is such, what man is there that can restrain them within the limits of virtue? Do you explain this to me, O highly blessed scion of Kuru's race.

BORI CE: 13-039-012

यदि शक्या कुरुश्रेष्ठ रक्षा तासां कथंचन
कर्तुं वा कृतपूर्वा वा तन्मे व्याख्यातुमर्हसि

MN DUTT: 09-039-014

तथा ब्रूहि महाभाग कुरूणां वंशवर्धन
यदि शक्या कुरुश्रेष्ठ रक्षा तासां कदाचन
कर्तुं वा कृतपूर्वं वा तन्मे व्याख्यातुमर्हसि

M. N. Dutt: You should tell me, O chief of Kuru's race, whether women are truly capable of being governed within the limits prescribed by the scriptures or whether any one before our time did really succeeded in so controlling them.

Home | About | Back to Book 13 Contents | ← Chapter 38 | Chapter 40 →