Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 047

BORI CE: 13-047-001

युधिष्ठिर उवाच
सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम
अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ

MN DUTT: 09-047-001

युधिष्ठिर उवाच सर्वशास्त्रविधानज्ञ राजधर्मविदुत्तमा अतीव संशयच्छेत्ता भवान् वै प्रथितः क्षितौ

M. N. Dutt: Yudhishthira said You know fully well the ordinances of all the scriptures. You are the foremost of those who are acquainted with the duties of kings. You are celebrated over the whole world as a great remover of doubts.

BORI CE: 13-047-002

कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह
अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम्

MN DUTT: 09-047-002

कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह
जातेऽस्मिन् संशये राजन् नान्यं पृच्छेम कंचन

M. N. Dutt: I have a doubt, do you explain it to me, O grandfather. As regards this doubt that has originated in my mind, I shall not ask any other person for its solution.

BORI CE: 13-047-003

यथा नरेण कर्तव्यं यश्च धर्मः सनातनः
एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति

MN DUTT: 09-047-003

यथा नरेण कर्तव्यं धर्ममार्गनुवर्तिना
एतत् सर्वं महाबाहो भवान् व्याख्यातुमर्हति

M. N. Dutt: You should, O you of mighty arms, expound as to how a man should act who is desirous of treading along the path of duty and virtue.

BORI CE: 13-047-004

चतस्रो विहिता भार्या ब्राह्मणस्य पितामह
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः

MN DUTT: 09-047-004

चतस्रो विहिता भार्या ब्राह्मणस्य पितामह
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः

M. N. Dutt: It has been laid down, O grandfather that a Brahmana can take four wives, viz., one who belongs to his own caste, one who is a Kshatriya, one who is a Vaishya, and one who is a Shudra, if the Brahmana wishes to satisfy the desire of sexual intercourse.

BORI CE: 13-047-005

तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम
आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति

MN DUTT: 09-047-005

तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम
आनुपूर्येण कस्तेषां पित्र्यं दायादमर्हति

M. N. Dutt: Tell me, O best of the Kurus, which amongst those sons should inherit the father's riches one after another.

BORI CE: 13-047-006

केन वा किं ततो हार्यं पितृवित्तात्पितामह
एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः

MN DUTT: 09-047-006

केन वा किं ततो हार्यं पितृवित्तात् पितामह
एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः

M. N. Dutt: Who amongst them, O grandfather shall take what share of the paternal wealth? I wish to hear this, viz., how the distribution has been ordained amongst them of the paternal property.

BORI CE: 13-047-007

भीष्म उवाच
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः
एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर

MN DUTT: 09-047-007

भीष्म उवाच ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः
एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर

M. N. Dutt: Bhishma said The Brahman, the Kshatriya, and the Vaishya are considered the three twiceborn castes, To marry in these three castes has been ordained to be the duty of the Brahmana, O Yudhishthira.

BORI CE: 13-047-008

वैषम्यादथ वा लोभात्कामाद्वापि परंतप
ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता

MN DUTT: 09-047-008

वैषम्यादथवा लोभात् कामाद् वापि परतंप
ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता

M. N. Dutt: Through erroneous judgement or cupidity or lust, O destroyer of enemies, a Brahmana takes a Shudra wife. He is not competent to take, according to the scriptures, such wife.

BORI CE: 13-047-009

शूद्रां शयनमारोप्य ब्राह्मणः पीडितो भवेत्
प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना

MN DUTT: 09-047-009

शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम्
प्रायश्चित्तीयते चापि विधिदृष्टेन कर्मणा

M. N. Dutt: A Brahmana, by knowing a Shudra woman comes by a low end in the next world. He should, having done such an act, perform expiation according to the rites laid down in the scriptures.

BORI CE: 13-047-010

तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर
अतस्ते नियमं वित्ते संप्रवक्ष्यामि भारत

MN DUTT: 09-047-010

तत्र जातेष्वपत्येषु द्विगुणं स्याद् युधिष्ठिर
आपद्यमानमृक्थं तु सम्प्रवक्ष्यामि भारत

M. N. Dutt: That expiation must be twice heavier or severer if on account of such an act, O Yudhishthira, the, Brahmana gets children. I shall now tell you, O Bharata, how the (paternal), wealth is to be distributed.

BORI CE: 13-047-011

लक्षण्यो गोवृषो यानं यत्प्रधानतमं भवेत्
ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात्

MN DUTT: 09-047-011

लक्षण्यं गोवृषो यानं यत् प्रधानतमं भवेत्
ब्राह्मण्यास्तद्धरेत् पुत्र एकांशं वै पितुर्धनात्

M. N. Dutt: The son born of the Brahmani wife shall, in the first place, appropriate from his father's wealth a bull of good marks, and the best car or vehicle.

BORI CE: 13-047-012

शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर
तत्र तेनैव हर्तव्याश्चत्वारोंऽशाः पितुर्धनात्

MN DUTT: 09-047-012

शेषं तु दशधा कार्य ब्राह्मणस्वं युधिष्ठिर
तत्र तेनैव हर्तव्याश्चत्वारोऽशाः पितुर्धनात्

M. N. Dutt: What remains of the Brahmana's property, O Yudhishthira, after this, should be divided into ten equal parts, The son by the Brahmani wife shall take four of such parts of the paternal property.

BORI CE: 13-047-013

क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः
स तु मातृविशेषेण त्रीनंशान्हर्तुमर्हति

MN DUTT: 09-047-013

क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः
स तु मातुर्विशेषेण त्रीनंशान् हर्तुमर्हति

M. N. Dutt: The son that is born of the Kshatriya wife is, forsooth, possessed of the status of a Brahmana. On account, however, of the distinction attaching to his mother, he shall take three of the ten shares into which the property has been divided.

BORI CE: 13-047-014

वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि
द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर

MN DUTT: 09-047-014

वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि
द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद् युधिष्ठिर

M. N. Dutt: The son who has been born of the wife belonging to the third caste, viz., the woman of the Vaishya caste, by the Brahmana father, shall take, O Yudhishthira, two of the three remaining shares of the father's property.

BORI CE: 13-047-015

शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः
अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत

MN DUTT: 09-047-015

शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः
अल्पं चापि प्रदातव्यं शूद्रापुत्राय भारत

M. N. Dutt: It has been said that the son who has been begotten by the Brahmana father upon the Shudra wife should not take any portion of the father's property, for he is not to be considered an heir. A little, however, of the paternal property should be given to the son of the Shudra wife, hence the one remaining share should be given to him out of compassion.

BORI CE: 13-047-016

दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः
सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत्

MN DUTT: 09-047-016

दशधा प्रविभक्तस्य धनस्यैष भवेत् क्रमः
सवर्णासु तु जातानां समान् भागान् प्रकल्पयेत्

M. N. Dutt: Even this should be the order of the ten shares into which the Brahmana's wealth is to be distributed. All the sons that are born of the same mother or of mothers of the same caste, shall share equally the portion that is theirs.

BORI CE: 13-047-017

अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात्
त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत्

MN DUTT: 09-047-017

अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात्
त्रिषु वर्णेषु जातो हि ब्राह्मणाद् ब्राह्मणो भवेत्

M. N. Dutt: The son born of the Shudra wife should not be considered as invested with the dignity of a Brahmana on account of his being unskilled (in the scriptures and the duties ordained for the Brahmana). Only those children who are born of wives belonging to the three higher castes should be considered as invested with the dignity of Brahmanas.

BORI CE: 13-047-018

स्मृता वर्णाश्च चत्वारः पञ्चमो नाधिगम्यते
हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात्

MN DUTT: 09-047-018

स्मृताश्च वर्णाश्चत्वारः पञ्चमो नाधिगम्यते
हरेच्च दशमं भागं शूद्रापुत्रः पितुर्धनात्

M. N. Dutt: It has said that there are only four castes and there is no fifth. The son by the Shudra wife shall take the tenth part of his father's wealth.

BORI CE: 13-047-019

तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति
अवश्यं हि धनं देयं शूद्रापुत्राय भारत

MN DUTT: 09-047-019

सपुत्रः स्यादपुत्रो तत्तु दत्तं हरेत् पित्रा नादत्तं हर्तुमर्हति
अवश्यं हि धनं देयं शूद्रापुत्राय भारत

M. N. Dutt: That share, however, he is to take only when his father has given it to him. He shall not take it if his father does not give it to him. Some portion of the father's riches should, forsooth, be given O Bharata, to the son of the Shudra wife.

BORI CE: 13-047-020

आनृशंस्यं परो धर्म इति तस्मै प्रदीयते
यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते

MN DUTT: 09-047-020

आनृशंस्यं परो धर्म इति तस्मै प्रदीयते
यत्र तत्र समुत्पन्नं गुणायैवोपपद्यते

M. N. Dutt: Compassion is one of the greatest virtues. It is through compassion that something is given to the son of the Shudra wife. Whatever be the object about which compassion arises, as a cardinal virtue it is always productive of merit.

BORI CE: 13-047-021

यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत्
नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत

MN DUTT: 09-047-021

यद्यप्येष यदि वा भवेत्
नाधिकं दशमाद् दद्याच्छूद्रापुत्राय भारत

M. N. Dutt: Whether the father happens to have children (by his wives belonging to the other castes) or to have no children, to the son by the Shudra wife, O Bharata, nothing more than a tenth part of the father's wealth should be given.

BORI CE: 13-047-022

त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु
यजेत तेन द्रव्येण न वृथा साधयेद्धनम्

MN DUTT: 09-047-022

त्रैवार्षिकाद् यदा भक्तादधिकं स्याद् द्विजस्य तु
यजेत तेन द्रव्येण न वृथा साधयेद् धनम्

M. N. Dutt: If a Brahmana happens to have more riches than what is necessary for maintaining himself and his family for three years, he should with that riches celebrate sacrifices. A Brahmana should never acquire riches for nothing.

BORI CE: 13-047-023

त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै
तच्च भर्त्रा धनं दत्तं नादत्तं भोक्तुमर्हति

MN DUTT: 09-047-023

त्रिसहस्रपरो दायः स्त्रियै देयो धनस्य वै
भळ तच्च धनं दत्तं यथार्हे भोक्तुमर्हति

M. N. Dutt: The highest sum that the husband should give the wife is three thousand coins. This wealth that the husband gives to the wife, the latter may spend or dispose of as she likes.

BORI CE: 13-047-024

स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम्
नापहारं स्त्रियः कुर्युः पतिवित्तात्कथंचन

MN DUTT: 09-047-024

स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम्
नापहारं स्त्रियः कुर्युः पतिवित्तात् कथंचन

M. N. Dutt: Upon the death of the childless husband, the wife shall enjoy all his riches. The wife should never take any portion of her husband's riches.

BORI CE: 13-047-025

स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर
ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा
सा हि पुत्रसमा राजन्विहिता कुरुनन्दन

MN DUTT: 09-047-025

स्त्रियास्तु यद् भवेद् वित्तं पित्रा दत्तं युधिष्ठिर
ब्राह्मण्यास्तेद्धरेत् कन्या यथा पुत्रस्तथा हि सा

M. N. Dutt: Whatever riches, O Yudhishthira, the Bralımani wife may acquire by gift from her father, should be taken by her daughter, for the daughter is like the son.

BORI CE: 13-047-026

एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ
एतद्धर्ममनुस्मृत्य न वृथा साधयेद्धनम्

MN DUTT: 09-047-026

सा हि पुत्रसमा राजन् विहिता कुरुनन्दन
एवमेव समुद्दिष्टो धर्मो वै भरतर्षभ
एवं धर्ममनुस्मृत्य न वृथा साधयेद् धनम्

M. N. Dutt: The daughter, O king, has been ordained in the scriptures to be equal to the son, O delighter of the Kurus. Thus has the law of inheritance been ordained, o foremost of Bharata's family. Remembering these ordinances about the distribution and disposal of wealth, one should never acquire riches uselessly.

BORI CE: 13-047-027

युधिष्ठिर उवाच
शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः
केन प्रतिविशेषेण दशमोऽप्यस्य दीयते

MN DUTT: 09-047-027

युधिष्ठिर उवाच शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः
केन प्रतिविशेषेण दश्मोऽप्यस्य दीयते

M. N. Dutt: Yudhishthira said If the son born of a Shudra woman by a Brahmana father has been made in the scriptures to be disentitled to any property, by what exception of the rule then is a tenth part of the paternal property to be given to him?

BORI CE: 13-047-028

ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः
क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि

MN DUTT: 09-047-028

ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मण: स्यान्न संशयः
क्षत्रियायां तथैव स्याद् वैश्यायामपि चैव हि

M. N. Dutt: A son born of a Brahmani wife by a Brahmana is unquestionably a Brahmana. One born of a Kshatriya wife or of a Vaishya wife, by a Brahmana husband, is likewise a Brahmana.

BORI CE: 13-047-029

कस्मात्ते विषमं भागं भजेरन्नृपसत्तम
यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति

MN DUTT: 09-047-029

कस्मात् तु विषमं भागं भजेरन् नृपसत्तम
यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति

M. N. Dutt: Why then, O best of kings, are such sons to share the paternal property unequally? All of them, you have said, are Brahmanas, having been born of mothers that belong to the three higher castes equally entitled to the name of the twiceborn.

BORI CE: 13-047-030

भीष्म उवाच
दारा इत्युच्यते लोके नाम्नैकेन परंतप
प्रोक्तेन चैकनाम्नायं विशेषः सुमहान्भवेत्

MN DUTT: 09-047-030

भीष्म उवाच दारा इत्युच्यते लोके नाम्नैकेन परतंपा प्रोक्तेन चैव नाम्नायं विशेषः सुमहान् भवेत्

M. N. Dutt: Bhishma said O destroyer of enemies, all wives in this world are called by the name of Dara. Although that name is applied to all, yet there is this great difference to be observed.

BORI CE: 13-047-031

तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम्
सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी

MN DUTT: 09-047-031

तिस्रः कृत्वा पुरो भार्याः पश्चाद् विन्देत ब्राह्मणीम्
सा ज्येष्ठा सा च पूज्या स्यात् सा च भार्या गरीयसी

M. N. Dutt: If having married three wives belonging to the three other castes, a Brahmana takes a Brahmani wife the very last of all, yet shall she be considered as the first in rank among all the wives, and as being worthy of the greatest respect. Indeed, among all the cowives, she shall be the foremost.

BORI CE: 13-047-032

स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम्
हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं भवेद्गृहे

MN DUTT: 09-047-032

स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम्
हव्यं कव्यं च यच्चान्यद् धर्मयुक्तं गृहे भवेत्

M. N. Dutt: In her apartments should be kept all necessary articles for the husband's baths, personal decorations washing of teeth, and application of collyrium to the eyes. In her apartments should be kept the Havya and the Kavya and all else that the husband may need for the performance of his religious acts.

BORI CE: 13-047-033

न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति
ब्राह्मणी त्वेव तत्कुर्याद्ब्राह्मणस्य युधिष्ठिर

MN DUTT: 09-047-033

न तस्यां जातु तिष्ठन्त्यामन्या तत् कर्तुमर्हति
ब्राह्मणी त्वेव कुर्याद् वा ब्राह्मणस्य युधिष्ठिर

M. N. Dutt: If the Brahmani wife is in the house, no other wife is entitled to attend to these needs of the husband. Only the Brahmani wife, O Yudhishthira, should help the husband in these acts.

BORI CE: 13-047-034

अन्नं पानं च माल्यं च वासांस्याभरणानि च
ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी

MN DUTT: 09-047-034

अन्नं पानं च माल्यं च वासांस्याभरणानि च
ब्राह्मण्यैतानि देयानि भर्तुः सा हि गरीयसी

M. N. Dutt: The husband's food and drink and garlands and dresses and ornaments-all these should be given by the Brahmani wife to the husband, for she is the foremost in rank among all the wives of the husband.

BORI CE: 13-047-035

मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन
तत्राप्येष महाराज दृष्टो धर्मः सनातनः

MN DUTT: 09-047-035

मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन
तत्राप्येष महाराज दृष्टो धर्मः सनातनः

M. N. Dutt: These are the ordinances of the scriptures as laid down by Manu, O delighter of the Kurus! This, O king is seen to be the course of eternal practice.

BORI CE: 13-047-036

अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर
यथा ब्राह्मणचण्डालः पूर्वदृष्टस्तथैव सः

MN DUTT: 09-047-036

अथ चेदन्यथा कुर्याद् यदि कामाद् युधिष्ठिर
यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः

M. N. Dutt: If a Brahmana,OYudhishthira, actuated by lust, acts in a different way, he shall come to be considered as a Chandala among Brahmanas.

BORI CE: 13-047-037

ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत्
राजन्विशेषो नास्त्यत्र वर्णयोरुभयोरपि

MN DUTT: 09-047-037

ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत्
राजन् विशेषो यस्त्वत्र वर्णयोरुभयोरपि

M. N. Dutt: The son born of the Kshatriya wife has been said to be equal in dignity to the son born of the Brahmani wife. For all that, a distinction attaches to the son of the Brahmana wife on account of the superiority of the Brahmana wife to the Kshatriya wife in respect of the order of caste.

BORI CE: 13-047-038

न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत्
ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम
भूयोऽपि भूयसा हार्यं पितृवित्ताद्युधिष्ठिर

MN DUTT: 09-047-038

न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत्
ब्राह्मण्याः प्रथमः पुत्रो भूयान् स्याद् राजसत्तम

M. N. Dutt: The Kshatriya wife cannot be considered as equal to the Brahmana wife in point of Birth. Hence, O best of kings, the son born of the Brahinani wife must be considered as the first in rank and superior to the son born of the Kshatriya wife.

Corresponding verse not found in BORI CE

MN DUTT: 09-047-039

भूयो भूयोऽपि संहार्यः पितृवित्ताद् युधिष्ठिर
यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत्

M. N. Dutt: Because, again, the Kshatriya wife, is not equal in point of birth to the Brahmani wife, hence the son of the Brahmani wife takes, one after another, all the best things, O Yudhishthira, among his father's property.

BORI CE: 13-047-039

यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत्
क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत्

MN DUTT: 09-047-039

भूयो भूयोऽपि संहार्यः पितृवित्ताद् युधिष्ठिर
यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत्

MN DUTT: 09-047-040

क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत्
श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर

M. N. Dutt: Because, again, the Kshatriya wife, is not equal in point of birth to the Brahmani wife, hence the son of the Brahmani wife takes, one after another, all the best things, O Yudhishthira, among his father's property. Likewise, the Vaishya wife cannot be considered as the equal of the Kshatriya wife in point of birth. Prosperity, kingdom and treasury, ( Yudhishthira, belong to the Kshatriyas.

BORI CE: 13-047-040

श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर
विहितं दृश्यते राजन्सागरान्ता च मेदिनी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-047-041

क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम्
राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रियात्

MN DUTT: 09-047-041

विहितं दृश्यते राजन् सागरान्तां च मेदिनीम्
क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम्
राजा दण्डधरो राजन् रक्षा नान्यत्र क्षत्रियात्

M. N. Dutt: All these have been ordained for the Kshatriya. The whole Earth, O king, encircled by seas, is seen to belong to him. By following the duties of his own caste, the Kshatriya acquires immense riches.

BORI CE: 13-047-042

ब्राह्मणा हि महाभागा देवानामपि देवताः
तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम्

MN DUTT: 09-047-042

ब्राह्मणा हि महाभागा देवानामपि देवताः
तेषु राजन् प्रवर्तेत पूजया विधिपूर्वकम्

M. N. Dutt: The sceptre of royalty is held by him. Without the Kshatriya, O king, there can be no protection. The Brahmanas are highly blessed, for they are the gods of the very deities.

BORI CE: 13-047-043

प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम्
लुप्यमानाः स्वधर्मेण क्षत्रियो रक्षति प्रजाः

MN DUTT: 09-047-043

प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम्
लुप्यमानं स्वधर्मेण क्षत्रियो ह्येष रक्षिति

M. N. Dutt: Following the ordinances laid down by the Rishis, the Kshatriyas should adore the Brahmanas according to due rites. This is the eternal usage.

BORI CE: 13-047-044

दस्युभिर्ह्रियमाणं च धनं दाराश्च सर्वशः
सर्वेषामेव वर्णानां त्राता भवति पार्थिवः

MN DUTT: 09-047-044

दस्युभिर्रियमाणं च धनं दारांश्च सर्वशः
सर्वेषामेव वर्णानां त्राता भवति पार्थिवः

M. N. Dutt: Coveted by thieves and others, the properties of all men are protected by Kshatriyas following the duties of their order. Indeed, riches and wives and every other possession owned by people would have been forcibly taken away but for this protection that the Kshatriyas give.

BORI CE: 13-047-045

भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः
भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर

MN DUTT: 09-047-045

भूयान् स्यात् क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः
भूयस्तेनापि हर्तव्यं पितृवित्ताद् युधिष्ठिर

M. N. Dutt: The Kshatriya, as the king, becomes the protector or rescuer of all the castes. Hence, the son of the Kshatriya wife shall, forsooth, be held to be superior to him that is born of the Vaishya wife. The son of Kshatriya wife for this, takes a larger share of the paternal property than the son of the Vaishya mother.

BORI CE: 13-047-046

युधिष्ठिर उवाच
उक्तं ते विधिवद्राजन्ब्राह्मणस्वे पितामह
इतरेषां तु वर्णानां कथं विनियमो भवेत्

MN DUTT: 09-047-046

युधिष्ठिर उवाच उक्तं ते विधिवद् राजन् ब्राह्मणस्य पितामह
इतरेषां तु वर्णानां कथं वै नियमो भवेत्

M. N. Dutt: Yudhishthira said You have duly said what the rules are that apply to Brahmanas. What, However, are the rules that apply to the others?

BORI CE: 13-047-047

भीष्म उवाच
क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन
तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता

MN DUTT: 09-047-047

भीष्म उवाच क्षत्रियस्यापि भर्ये द्वे विहिते कुरुनन्दन
तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता

M. N. Dutt: Bhishma said The Kshatriya, O delighter of the Kurus can take two wives. The Kshatriya may take a third wife from the Shudra caste. Such practice prevails, it is true, but it is not sanctioned by the scriptures.

BORI CE: 13-047-048

एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर
अष्टधा तु भवेत्कार्यं क्षत्रियस्वं युधिष्ठिर

MN DUTT: 09-047-048

एष एव क्रमो हि स्यात् क्षत्रियाणां युधिष्ठिर
अष्टधा तु भवेत् कार्य क्षत्रियस्वं जनाधिप

M. N. Dutt: This should be the order, O Yudhishthira, of the wives of a Kshatriya. The property of a Kshatriya should, O king, be divided into eight shares.

BORI CE: 13-047-049

क्षत्रियाया हरेत्पुत्रश्चतुरोंऽशान्पितुर्धनात्
युद्धावहारिकं यच्च पितुः स्यात्स हरेच्च तत्

MN DUTT: 09-047-049

क्षत्रियाया हरेत् पुत्रश्चतुरोंऽशान् पितुर्धनात्
युद्धावहारिकं यच्च पितुः स्यात्स हरेत् तु तत्

M. N. Dutt: The son of the Kshatriya wife shall take four of such shares of the paternal property. The son of the Vaishya wife shall take three of such shares.

BORI CE: 13-047-050

वैश्यापुत्रस्तु भागांस्त्रीन्शूद्रापुत्रस्तथाष्टमम्
सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति

MN DUTT: 09-047-050

वैश्यापुत्रस्तु भागांस्त्रीशूद्रापुत्रस्तथाष्टमम्
सोऽपि दत्तं हरेत् पित्रा नादत्तं हर्तुमर्हति

M. N. Dutt: The remaining one or the eighth share shall be taken by the son of the Shudra wife. The son of the Shudra wife, however, shall take only when the father gives but not otherwise.

BORI CE: 13-047-051

एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन
द्वितीया वा भवेच्छूद्रा न तु दृष्टान्ततः स्मृता

MN DUTT: 09-047-051

एकैव हि भवेद् भार्या वैश्यस्य कुरुनन्दन
द्वितीया तु भवेच्छूद्रा न तु दृष्टान्ततः स्मृता

M. N. Dutt: The Vaishya can take only one wife. He can take a second wife from the Shudra caste. Such is the practice, no doubt, but it is not sanctioned by the scriptures.

BORI CE: 13-047-052

वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ
शूद्रायां चैव कौन्तेय तयोर्विनियमः स्मृतः

MN DUTT: 09-047-052

वैश्यस्य वर्तमानस्य वैश्यायां भरतर्वभ
शूद्रायां चापि कौन्तेय तयोर्विनियमः स्मृतः

M. N. Dutt: If a Vaishya has two wives one of whom is a Vaishya and the other a Shudra, there is a difference between them in respect of position.

BORI CE: 13-047-053

पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ
तयोरपत्ये वक्ष्यामि विभागं च जनाधिप

MN DUTT: 09-047-053

पञ्चधा तु भवेत् कार्य वैश्यस्वं भरतर्षभ
तयोरपत्ये वक्ष्यामि विभागं च जनाधिप

M. N. Dutt: The riches of a Vaishya, O chief of Bharata's race, should be divided into five portions. I shall now speak of the sons of a Vaishya by a wife of his own caste and by one belonging to the inferior caste, as also of the manner in which, o king, his property is to be distributed among chose children.

BORI CE: 13-047-054

वैश्यापुत्रेण हर्तव्याश्चत्वारोंऽशाः पितुर्धनात्
पञ्चमस्तु भवेद्भागः शूद्रापुत्राय भारत

MN DUTT: 09-047-054

वैश्यापुत्रेण हर्तव्याश्चत्वारोंऽशाः पितुर्धनात्
पञ्चमस्तु स्मृतो भागः शूद्रापुत्राय भारत

M. N. Dutt: The son born of the Vaishya wife shall take four of such shares of his paternal property. The fifth share, O Bharata, has been said to belong to the son born of the Shudra wife.

BORI CE: 13-047-055

सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति
त्रिभिर्वर्णैस्तथा जातः शूद्रो देयधनो भवेत्

MN DUTT: 09-047-055

सोऽपि दत्तं हरेत् पित्रा नादत्तं हर्तुमर्हति
त्रिभिर्वर्णैः सदा जातः शूद्रोऽदेयधनो भवेत्

M. N. Dutt: Such son, however, shall take when the father gives. He should not take anything unless the father gives it to him. The son who is begotten on a Shudra wife by persons of the three higher higher castes should always be considered as disentitled to any share of the father's wealth.

BORI CE: 13-047-056

शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथंचन
शूद्रस्य समभागः स्याद्यदि पुत्रशतं भवेत्

MN DUTT: 09-047-056

शूद्रस्य स्यात् सवर्णैव भार्या नान्या कथंचन
समभागाश्च पुत्राः स्युर्यदि पुत्रशतं भवेत्

M. N. Dutt: The Shudra should take only one wife from his own caste. He can, under no circumstances, take any other wife. Even if he happens to have a hundred sons by this wife, all of them share equally the property that he may leave behind.

BORI CE: 13-047-057

जातानां समवर्णासु पुत्राणामविशेषतः
सर्वेषामेव वर्णानां समभागो धने स्मृतः

MN DUTT: 09-047-057

जातानां समवर्णायाः पुत्राणामविशेषतः
सर्वेषामेव वर्णानां समभागो धनात् स्मृतः

M. N. Dutt: As for all the castes, the children born of the wife taken from the husband's own caste shall, it has been laid down, share equally the father's wealth.

BORI CE: 13-047-058

ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः
एष दायविधिः पार्थ पूर्वमुक्तः स्वयंभुवा

MN DUTT: 09-047-058

ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः
एष दायविधिः पार्थ पूर्वमुक्तः स्वयम्भुवा

M. N. Dutt: The eldest son's share shall be greater than that of every other son, for he shall take one share than each of his brothers, comprising the best things of this father. This is the law of inheritance, O son of Pritha, as declared by the selfcreate himself. more

BORI CE: 13-047-059

समवर्णासु जातानां विशेषोऽस्त्यपरो नृप
विवाहवैशेष्यकृतः पूर्वः पूर्वो विशिष्यते

MN DUTT: 09-047-059

समवर्णासु जातानां विशेषोऽस्त्यपरो नृप
विवाहवैशिष्ट्यकृतः पूर्वपूर्वो विशिष्यते

M. N. Dutt: Amongst children all born of the wife taken from the husband's own caste there is another difference, O king! In marrying, the elder ones should always prccede the younger ones.

BORI CE: 13-047-060

हरेज्ज्येष्ठः प्रधानांशमेकं तुल्यासुतेष्वपि
मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम्

MN DUTT: 09-047-060

हरेज्ज्येष्ठः प्रधानांशमेकं तुल्यासु तेष्वपि
मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम्

M. N. Dutt: The wives being all equal in respect of their order of birth, and the children also being all equal in respect of the position of their mothers, the son that is firstborn shall take one share more than each of his other brothers. The son who is next in point of age shall take a share that is next in value, while the son who is youngest shall take the share which belongs to the youngest.

BORI CE: 13-047-061

एवं जातिषु सर्वासु सवर्णाः श्रेष्ठतां गताः
महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत्

MN DUTT: 09-047-061

एवं जातिषु सर्वासु सवर्ण: श्रेष्ठतां गतः
महर्षिरपि चैतद् वै मारीचः काश्यपोऽब्रवीत्

M. N. Dutt: Thus among wives of all castes, they who belong to the samne caste with the husband are considered as the first. This is what was declared by the great Rishi Kashyapa the son of Marichi.

Home | About | Back to Book 13 Contents | ← Chapter 46 | Chapter 48 →