Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 053

BORI CE: 13-053-001

युधिष्ठिर उवाच
तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा
भार्या चास्य महाभागा तन्मे ब्रूहि पितामह

MN DUTT: 09-053-001

युधिष्ठिर उवाच तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत् तदा
भार्या चास्य महाभागा तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said After the Rishi had disappeared, what did the king do and what also his highly-blessed wife? Tell me this O grandfather.

BORI CE: 13-053-002

भीष्म उवाच
अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया
परिश्रान्तो निववृते व्रीडितो नष्टचेतनः

MN DUTT: 09-053-002

भीष्म उवाच अदृष्ट्वा स महीपालस्तमृषि सह भार्यया
परिश्रान्तो निववृते वीडितो नष्टचेतनः

M. N. Dutt: Bhishma said Not seeing the Rishi, the king, Stricken with shame, toilworn, and losing his senses, returned to his palace, accompanied by his queen.

BORI CE: 13-053-003

स प्रविश्य पुरीं दीनो नाभ्यभाषत किंचन
तदेव चिन्तयामास च्यवनस्य विचेष्टितम्

MN DUTT: 09-053-003

स प्रविश्य पुरी दीनो नाभ्यभाषत किंचन
तदेव चिन्तयामास च्यवनस्य विचेष्टितम्

M. N. Dutt: Entering his mansion in a dejected spirit, The spoke not a word with any one. He thought only of that conduct of Chyavana.

BORI CE: 13-053-004

अथ शून्येन मनसा प्रविवेश गृहं नृपः
ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम्

MN DUTT: 09-053-004

अथ शून्येन मनसा प्रविश्य स्वगृहं नृपः
ददर्श शयने तस्मिन् शयानं भृगुनन्दनम्

M. N. Dutt: With a despairing heart he then went to his room. There he beheld the son of Bhrigu stretched as before on his bed.

BORI CE: 13-053-005

विस्मितौ तौ तु दृष्ट्वा तं तदाश्चर्यं विचिन्त्य च
दर्शनात्तस्य च मुनेर्विश्रान्तौ संबभूवतुः

MN DUTT: 09-053-005

विस्मितौ तमृषि दृष्ट्वा तदाश्चर्ये विचिन्त्य च
दर्शनात् तस्य तु तदा विश्रान्तौ सम्बभूवतुः

M. N. Dutt: Seeing the Rishi there, they wondered much. Indeed, they began to think upon that very strange incident. The sight of the Rishi removed their fatigue.

BORI CE: 13-053-006

यथास्थानं तु तौ स्थित्वा भूयस्तं संववाहतुः
अथापरेण पार्श्वेन सुष्वाप स महामुनिः

MN DUTT: 09-053-006

यथास्थानं च तौ स्थित्वा भूयस्तं संववाहतुः
अथापरेण पार्बेन सुष्वाप स महामुनिः

M. N. Dutt: Seated once more by his side, they again began to gently press his feet as before. Meanwhile the great ascetic continued to sleep soundly as before. Only, he now lay on another side.

BORI CE: 13-053-007

तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान्
न च तौ चक्रतुः किंचिद्विकारं भयशङ्कितौ

MN DUTT: 09-053-007

तेनैव च स कालेन प्रत्यबुद्ध्यत वीर्यवान्
न च तौ चक्रतुः किंचिद् विकारं भयशङ्कितौ

M. N. Dutt: Gifted with great energy, he thus passed another twentyone days. Moved by fear, the royal pair showed no change in their attitude or sentiment towards the Rishi.

BORI CE: 13-053-008

प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशां पते
तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत

MN DUTT: 09-053-008

प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशाम्पते
तैलाभ्यङ्गो दीयतां मे स्त्रास्येऽहमिति भारत

M. N. Dutt: Awaking then from his sleep the ascetic addressed the king and the queen, saying-do you rub my body with oil, I wish to have a bath.

BORI CE: 13-053-009

तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ
शतपाकेन तैलेन महार्हेणोपतस्थतुः

MN DUTT: 09-053-009

तौ तथेति प्रतिश्रुत्य श्रुधितौ श्रमकर्शितौ
शतपाकेन तैलेन महार्हेणोपतस्थतुः

M. N. Dutt: Famishing and toilworn though they were, forthwith they volunteered their services and soon approached the Rishi with a rich oil that had been prepared by boiling it a hundred times.

BORI CE: 13-053-010

ततः सुखासीनमृषिं वाग्यतौ संववाहतुः
न च पर्याप्तमित्याह भार्गवः सुमहातपाः

MN DUTT: 09-053-010

ततः सुखासीनमृर्षि वाग्यतौ संववाहतुः
न च पर्याप्तमित्याह भार्गवः सुमहातपाः

M. N. Dutt: While the Rishi was seated at his ease, the king and the queen, silently, continued to rub him. Gifted with great ascetic merit, the son of Bhrigu did not once utter the word Sufficient.

BORI CE: 13-053-011

यदा तौ निर्विकारौ तु लक्षयामास भार्गवः
तत उत्थाय सहसा स्नानशालां विवेश ह
कॢप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम्

MN DUTT: 09-053-011

यदा तौ निर्विकारौ तु लक्ष्यामास भार्गवः
तत उत्थाय सहसा स्नानशालां विवेश ह

M. N. Dutt: Bhrigu's son however saw that the royal pair were totally unmoved. Rising up all on a sudden, he entered the bath room.

BORI CE: 13-053-012

असत्कृत्य तु तत्सर्वं तत्रैवान्तरधीयत
स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा
नासूयां चक्रतुस्तौ च दंपती भरतर्षभ

MN DUTT: 09-053-012

क्लृप्तमेव तु तत्रासीत् स्नानीयं पार्थिवोचितम्
असत्कृत्य च तत् सर्वं तत्रैवान्तरधीयत
स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा
नासूयां चक्रतुस्तौ च दम्पती भरतर्षभ

M. N. Dutt: The various articles necessary for a bath and such as were fit for a king's use, were ready there. Without using, any of those articles, the Rishi once more disappeared there and then by his Yogapower, before king Kushika (and his wife). This, however, O chief of Bharatas, failed to disturb the equanimity of the royal pair.

BORI CE: 13-053-013

अथ स्नातः स भगवान्सिंहासनगतः प्रभुः
दर्शयामास कुशिकं सभार्यं भृगुनन्दनः

MN DUTT: 09-053-013

अथ स्नातः स भगवान् सिंहासनगतः प्रभुः
दर्शयामास कुशिकं सभार्यं कुरुनन्दन

M. N. Dutt: The next time the powerful Rishi was seen seated, after a bath, on the throne. It was from that place that he then showed himself to the king and the queen, O delighter of the Kurus.

BORI CE: 13-053-014

संहृष्टवदनो राजा सभार्यः कुशिको मुनिम्
सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत्

MN DUTT: 09-053-014

संहृष्टवदनो राजा सभार्यः कुशिको मुनिम्
सिद्धमन्नमिति प्रबो निर्विकारो न्यवेदयत्

M. N. Dutt: With a cheerful face, king Kushika, together with his wife, then offered the Rishi cooked food with great respect. Gifted with wisdom, and with heart totally unmoved, Kushika made this offer.

BORI CE: 13-053-015

आनीयतामिति मुनिस्तं चोवाच नराधिपम्
राजा च समुपाजह्रे तदन्नं सह भार्यया

MN DUTT: 09-053-015

तपस्वी उवाच आनीयतामिति मुनिस्तं चोवाच नराधिपम्
स राजा समुपाजह्वे तदन्नं सह भार्यया

M. N. Dutt: The Ascetic said Let the food be brought. Assisted by his wife, the king soon brought there the food.

BORI CE: 13-053-016

मांसप्रकारान्विविधाञ्शाकानि विविधानि च
वेसवारविकारांश्च पानकानि लघूनि च

MN DUTT: 09-053-016

मासंप्रकारान् विविधाशाकानि विविधानि च
वेसवारविकारांश्च पानकानि लघूनि च

M. N. Dutt: There were various kinds of meat and different preparations also thereof. There was a great variety of vegetables also and potherbs.

BORI CE: 13-053-017

रसालापूपकांश्चित्रान्मोदकानथ षाडवान्
रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम्

MN DUTT: 09-053-017

रसालापूपकांश्चित्रान् मोदकानथ खाण्डवान्
रसान् नानाप्रकारांश्च वन्यं च मुनिभोजनम्

M. N. Dutt: There were juicy cakes too among those dishes and several agreeable kinds of confectionery, and solid preparations of milk. Indeed, the viands were different in kinds and taste. Among them there were also some foodforest produces-such as ascetics liked and took.

BORI CE: 13-053-018

फलानि च विचित्राणि तथा भोज्यानि भूरिशः
बदरेङ्गुदकाश्मर्यभल्लातकवटानि च

MN DUTT: 09-053-018

फलानि च विचित्राणि राजभोज्यानि भूरिशः
बदरेङ्गुदकाश्मर्यभल्लातकफलानि च

M. N. Dutt: Various sweet fruits fit to be eaten by kings, were also there. There were Vadaras and Ingudas and Kahsmaryyas and Bhallatakas.

BORI CE: 13-053-019

गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम्
सर्वमाहारयामास राजा शापभयान्मुनेः

MN DUTT: 09-053-019

गृहस्थानां च यद् भोज्यं यच्चापि वनवासिनाम्
सर्वमाहारयामास राजा शापभयात् ततः

M. N. Dutt: The food that was offered contained such things as are taken by householders, as also such things as arc taken by the forest dwellers. Through fear of the Rishi's curse, the king had caused all kinds of food to be gathered and got ready for his guest.

BORI CE: 13-053-020

अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत्
ततः सर्वं समानीय तच्च शय्यासनं मुनिः

BORI CE: 13-053-021

वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह
सर्वमादीपयामास च्यवनो भृगुनन्दनः

MN DUTT: 09-053-020

अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत्
ततः सर्वं समानीय तच्च शय्यासनं मुनिः
वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह
सर्वमादीपयामास च्यवनो भृगुनन्दनः

M. N. Dutt: All this food, brought from the kitchen, was placed before Chyavana. A seat was also placed for him and a bed too was spread. The dishes were then caused to be covered with white cloths. Soon, however, Chyavana of Bhrigu's race put fire to all the things and reduced them to ashes.

BORI CE: 13-053-022

न च तौ चक्रतुः कोपं दंपती सुमहाव्रतौ
तयोः संप्रेक्षतोरेव पुनरन्तर्हितोऽभवत्

MN DUTT: 09-053-021

न च तौ चक्रतुः क्रोधं दम्पती सुमहामती
तयोः सम्प्रेक्षतोरेव पुनरन्तर्हितोऽभवत्

M. N. Dutt: Gifted with great intelligence, the royal pair showed no anger at this conduct of the Rishi, who once more, after this, disappeared before the very eyes of the king and the queen.

BORI CE: 13-053-023

तत्रैव च स राजर्षिस्तस्थौ तां रजनीं तदा
सभार्यो वाग्यतः श्रीमान्न च तं कोप आविशत्

MN DUTT: 09-053-022

तथैव च स राजर्षिस्तथौ तां रजनीं तदा
सभार्यो वाग्यत: श्रीमान् न च कोपं समाविशत्

M. N. Dutt: The royal sage Kushika thereupon stood there in the same posture for the whole night, with his wife by his side, and without speaking a word. Gifted with great prosperity, he did not yield to wrath.

BORI CE: 13-053-024

नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनि
शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः

BORI CE: 13-053-025

वस्त्रं च विविधाकारमभवत्समुपार्जितम्
न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा

MN DUTT: 09-053-023

नित्यसंस्कृतमन्नं तु विविधं राजवेश्मनि
शयनानि च मुख्यानि परिषेकाश्च पुष्कला:
वस्त्रं च विविधाकारमभवत् समुपार्जितम्
न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा

M. N. Dutt: Every day, good and pure food of various sorts, excellent beds, profuse articles needed for bath, and cloths of various sorts, were collected and kept ready in the palace for the Rishi. Indeed, Chyavana could not find any fault in the conduct of the king.

BORI CE: 13-053-026

पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम्
सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम्

MN DUTT: 09-053-024

पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम्
सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम्

M. N. Dutt: Then addressing king Kushika, the twice born Rishi said to him, “Do you with your spouse, yoke yourself to a car and take me on it wherever I shall direct."

BORI CE: 13-053-027

तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम्
क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः

MN DUTT: 09-053-025

तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम्
क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः

M. N. Dutt: Unhesitatingly, the king answered Chyavana having asceticism for wealth, saying-So be it! And he further enquired of the Rishi, asking-Which car shall I bring? Shall it be my pleasure car for making pleasure journeys or, shall it be my war-chariot?

BORI CE: 13-053-028

इत्युक्तः स मुनिस्तेन राज्ञा हृष्टेन तद्वचः
च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम्

BORI CE: 13-053-029

सज्जीकुरु रथं क्षिप्रं यस्ते सांग्रामिको मतः
सायुधः सपताकश्च सशक्तिः कणयष्टिमान्

BORI CE: 13-053-030

किङ्किणीशतनिर्घोषो युक्तस्तोमरकल्पनैः
गदाखड्गनिबद्धश्च परमेषुशतान्वितः

MN DUTT: 09-053-026

इत्युक्तः स मुनी राज्ञा तेन हृष्टेन तद्वचः
च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम्
सज्जीकुरु रथं क्षिप्रं यस्ते सांग्रामिको मतः
सायुधः सपताकश्च शक्तीकनकयष्टिमान्
किङ्किणीस्वननिर्घोषो युक्तस्तोरणकल्पनैः
जाम्बूनदनिबद्धश्च परमेषुशतान्वितः

M. N. Dutt: Thus addressed by the delighted and contented King, the ascetic said to him-Do you promptly get ready that chariot with which you attack hostile cities! cities! Indeed, that warchariot of yours, with every weapon, with its standard and flags, its darts and javelins and golden columns and poles, should be made ready. Its rattle resembles the tinkling of bells. It is adorned with numberless arches made of pure gold. It is always furnished with hundreds of high and excellent weapons!

BORI CE: 13-053-031

ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम्
भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा

MN DUTT: 09-053-027

ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम्
भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा
त्रिदण्डं वज्रसूच्यग्रं प्रतोदं तत्र चादधत्

M. N. Dutt: The king said So be it, and soon made his great warchariot ready. And he yoked his wife thereto on the left and his own self on the right, And the king placed on the chariot, among its other articles, the goad which had three handles and which had a point hard as adamant and sharp as the needle.

BORI CE: 13-053-032

त्रिदंष्ट्रं वज्रसूच्यग्रं प्रतोदं तत्र चादधत्
सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-053-028

सर्वमेतत् तथा दत्त्वा नृपो वाक्यमथाब्रवीत्
भगवन् क्व रथो यातु ब्रवीतु भृगुनन्दन

M. N. Dutt: Having placed every article upon the car, the king said to the Rishi-O holy one, where shall the chariot proceed? O let the son of Bhrigu issue his order.

BORI CE: 13-053-033

भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दनः
यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः

BORI CE: 13-053-034

एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम्
इतःप्रभृति यातव्यं पदकं पदकं शनैः

BORI CE: 13-053-035

श्रमो मम यथा न स्यात्तथा मे छन्दचारिणौ
सुखं चैवास्मि वोढव्यो जनः सर्वश्च पश्यतु

BORI CE: 13-053-036

नोत्सार्यः पथिकः कश्चित्तेभ्यो दास्याम्यहं वसु
ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि

BORI CE: 13-053-037

सर्वं दास्याम्यशेषेण धनं रत्नानि चैव हि
क्रियतां निखिलेनैतन्मा विचारय पार्थिव

BORI CE: 13-053-038

तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत्
यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः

BORI CE: 13-053-039

ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम्
कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः

MN DUTT: 09-053-028

सर्वमेतत् तथा दत्त्वा नृपो वाक्यमथाब्रवीत्
भगवन् क्व रथो यातु ब्रवीतु भृगुनन्दन

MN DUTT: 09-053-029

यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः
३४
एवमुक्तस्तु भगवान् प्रत्युवाचाथ तं नृपम्
इत: प्रभृति यातव्यं पदकं पदकं शनैः
श्रमो मम यथा न स्यात् तथा मच्छन्दचारिणौ

MN DUTT: 09-053-030

सुसुखं चैव वोढव्यो जनः सर्वश्च पश्यतु
नोत्सार्याः पथिकाः केचित् तेभ्यो दास्ये वसु ह्यहम्

MN DUTT: 09-053-031

ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि
सर्वान् दास्याम्यशेषेण धनं रत्नानि चैव हि

MN DUTT: 09-053-032

क्रियतां निखिलेनैतन्मा विचारय पार्थिव
तस्य तद् वचनं श्रुत्वा राजा भृत्यांस्तथाब्रवीत्
यद् यद् ब्रूयान्मुनिस्तत्तत् सर्वं देयमशङ्कितैः
ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम्
कृताकृतं च कनकं गजेन्द्राचाचलोपमाः
अन्वगच्छत तमृषि राजामात्याश्च सर्वशः

M. N. Dutt: Having placed every article upon the car, the king said to the Rishi-O holy one, where shall the chariot proceed? O let the son of Bhrigu issue his order. This your chariot shall proceed to the place which you may be pleased to direct! Thus addressed, the holy' man replied to the king, saying-Let the car go hence, dragged slowly, step by step. Obeying my will, do you two proceed in such a way that I may not feel any exhaustion. I should be borne away pleasantly, and let all your people see this march that I make through their midst. No person that comes to me, as I proceed along the road, should be driven away. I shall distribute riches among all. To the Brahmanas who may approach me on the way, I shall grant their wishes and bestow upon all of the them gems and riches without stint. Let all this be done, O king, and do not entertain any scruples!-Hearing these words of the Rishi, the king called his servants and told them-Ye should without any fear, give away whatever the ascetic will command. Then profuse jewels and gems and beautiful women, and pairs of sheep, and coined and uncoined gold, and huge elephants resembling, hills or mountain summits, and all the ministers of the king, began to follow the Rishi as he was carried on that chariot.

BORI CE: 13-053-040

अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः
हाहाभूतं च तत्सर्वमासीन्नगरमार्तिमत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-053-041

तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौ
पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः

MN DUTT: 09-053-033

हाहाभूतं च तत् सर्वमासीन्नगरमार्तवत्
तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रतोदितौ
पृष्ठे विद्धौ कटे चैव निर्विकारो तमूहतुः

M. N. Dutt: Cries of Oh and Alas arose from every part of the city which was plunged in grief at that extraordinary spectacle. The Rishi struck the king and the queen suddenly with that goad having a sharp point. Though thus struck on the back and the cheeks, the royal pair still showed no sign of agitation. On the other hand they continued to carry the Rishi on as before.

BORI CE: 13-053-042

वेपमानौ विराहारौ पञ्चाशद्रात्रकर्शितौ
कथंचिदूहतुर्वीरौ दंपती तं रथोत्तमम्

MN DUTT: 09-053-034

वेपमानौ निराहारौ पञ्चशदात्रकर्षितौ
कथंचिदूहतुर्वीरौ दम्पती तं रथोत्तमम्

M. N. Dutt: Trembling from head to foot, for no food had passed their lips for fifty nights, and exceedingly weak, the heroic pair somehow succeeded in dragging that excellent chariot.

BORI CE: 13-053-043

बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम्
ददृशाते महाराज पुष्पिताविव किंशुकौ

MN DUTT: 09-053-035

बहुशो भृशविद्धौ तौ स्रवन्तो च क्षतोद्भवम्
ददृशाते महाराज पुष्पिताविव किंशुकौ

M. N. Dutt: Repeatedly and deeply cut by the goad, the royal pair became covered with blood. Indeed, O king, they then looked like a couple of Kinshuka trees in the flowering season.

BORI CE: 13-053-044

तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकपरायणः
अभिशापभयात्त्रस्तो न च किंचिदुवाच ह

MN DUTT: 09-053-036

तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकसमाकुलः
अभिशापभयत्रस्तो न च किंचिदुवाच ह

M. N. Dutt: Seeing the plight to which their king and queen had been reduced, the citizens became afflicted with great grief. Filled with fear of the curse of the Rishi, they kept silent under their misery.

BORI CE: 13-053-045

द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम्
क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः

MN DUTT: 09-053-037

द्वन्द्वशश्चाब्रुवन् सर्वे पश्यध्वं तपसो बलम्
क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नेह शक्नुमः

M. N. Dutt: Collected in masses they said to each other-See the might of penances! Although all of us are angry, we are still unable to look at the Rishi.

BORI CE: 13-053-046

अहो भगवतो वीर्यं महर्षेर्भावितात्मनः
राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम्

MN DUTT: 09-053-038

अहो भगवतो वीर्यं महर्षेर्भावितात्मनः
राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम्

M. N. Dutt: Great is the energy of the holy Rishi of purified soul! See also the endurance of the king and his royal spouse.

BORI CE: 13-053-047

श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः
न चैतयोर्विकारं वै ददर्श भृगुनन्दनः

MN DUTT: 09-053-039

श्रान्तावपि हि कृच्छ्रेण रथमेनं समूहतुः
न चैतयोर्विकारं वै ददर्श भृगुनन्दनः

M. N. Dutt: Though exhausted with fatigue and hunger, they are still carrying the car! The son of Bhrigu, despite the misery he caused to Kushika and his queen, could see no sign of dissatisfaction or agitation in them.

BORI CE: 13-053-048

भीष्म उवाच
ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलोद्वहः
वसु विश्राणयामास यथा वैश्रवणस्तथा

MN DUTT: 09-053-040

ततः स निर्विकारौ तु दृष्ट्वा भृगुकुलोद्वहः
वसु विश्राणयामास यथा वैश्रवणस्तथा

M. N. Dutt: Bhishma said The perpetuator of Bhrigu's race, seeing the king and the queen totally unmoved, began to distribute wealth very largely as if he were a second Lord of Treasures.

BORI CE: 13-053-049

तत्रापि राजा प्रीतात्मा यथाज्ञप्तमथाकरोत्
ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः

MN DUTT: 09-053-041

तत्रापि राजा प्रीतात्मा यथादिष्टमथाकरोत्
ततोऽस्य भगवान् प्रीतो बभूव मुनिसत्तमः

M. N. Dutt: At this deed also, king Kushika showed no mark of dissatisfaction. He did as the Rishi ordered. Seeing all this, that illustrious and best of ascetics became pleased.

BORI CE: 13-053-050

अवतीर्य रथश्रेष्ठाद्दंपती तौ मुमोच ह
विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह

MN DUTT: 09-053-042

अवतीर्य रथश्रेष्ठाद् दम्पती तौ मुमोच ह
विमोच्य चैतौ विधिवत् ततो वाक्यमुवाच ह

M. N. Dutt: Descending from that excellent car, he unharnessed the royal pair. Having freed them, he addressed them duty.

BORI CE: 13-053-051

स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया
ददानि वां वरं श्रेष्ठं तद्ब्रूतामिति भारत

MN DUTT: 09-053-043

स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया
ददानि वां वरं श्रेष्ठं तं ब्रूतामिति भारत

M. N. Dutt: Indeed the son of Bhrigu, in a soft, deep, and delighted voice, saidI am ready to give an excellent boon to you both.

BORI CE: 13-053-052

सुकुमारौ च तौ विद्वान्कराभ्यां मुनिसत्तमः
पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम

MN DUTT: 09-053-044

सुकुमारौ च तौ विद्धौ कराभ्यां मुनिसत्तमः
पस्पर्शामृतकल्पाभ्यां स्नेहाद् भरतसत्तम

M. N. Dutt: Delicate as they were, their bodies had been pierced with the goad. Moved by affection, that best of ascetics softly touched them with his hands, whose healing virtues resembled those of ambrosia itself, O chief of the Bharatas.

BORI CE: 13-053-053

अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह
विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेति भार्गव

MN DUTT: 09-053-045

अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह
विश्रान्तौ च प्रभावात् ते उचतुस्तौ तु भार्गवम्

M. N. Dutt: Then the king answered Myself and my wife have felt no exhaustion Indeed, all their fatigue had been removed through the power of the Rishi, and hence it was that the king could say so to the Rishi.

BORI CE: 13-053-054

अथ तौ भगवान्प्राह प्रहृष्टश्च्यवनस्तदा
न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति

MN DUTT: 09-053-046

अथ तौ भगवान् प्राह प्रहृष्टश्च्यवनस्तदा
न वृथा व्याहृतं पूर्वं यन्मया तद् भविष्यति

M. N. Dutt: Pleased with their conduct, the illustrious Chyavana said to them I have never before spoken falsehood; It must, therefore be as I have said.

BORI CE: 13-053-055

रमणीयः समुद्देशो गङ्गातीरमिदं शुभम्
कंचित्कालं व्रतपरो निवत्स्यामीह पार्थिव

MN DUTT: 09-053-047

रमणीयः समुद्देशो गङ्गातीरमिदं शुभम्
किंचित्कालं व्रतपरो निवत्स्यामीह पार्थिव

M. N. Dutt: This spot on the banks of Ganga is very charming and auspicious. I shall, observing a vow, live for a little while here, O king.

BORI CE: 13-053-056

गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि
इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप

MN DUTT: 09-053-048

गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि
इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप

M. N. Dutt: Do you return to your city. You are exhausted! You shall come again. Tomorrow, O king, you shall returning with your wife, see me here.

BORI CE: 13-053-057

न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम्
यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं संभविष्यति

MN DUTT: 09-053-049

न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम्
यत् काक्षितं हृदिस्थं ते तत्सर्वं हि भविष्यति

M. N. Dutt: You should not give to anger or grief. The time is come when you shall reap a great reward! That which is coveted by you and which is in your heart will indeed be done.

BORI CE: 13-053-058

इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना
प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत्

MN DUTT: 09-053-050

इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना
प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत्

M. N. Dutt: Thus addressed by the Rishi, king Kushika, with a pleased heart, replied to the Rishi in these pregnant words.

BORI CE: 13-053-059

न मे मन्युर्महाभाग पूतोऽस्मि भगवंस्त्वया
संवृत्तौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ

MN DUTT: 09-053-051

न मे मन्युर्महाभाग पूतो स्वो भगवंस्त्वया
संवृतौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ

M. N. Dutt: I have entertained no anger or grief, O highly blessed one! We have been cleansed and sanctified by you, O holy one! We have once more become youthful. See our bodies have become greatly beautiful and possessed of great strength.

BORI CE: 13-053-060

प्रतोदेन व्रणा ये मे सभार्यस्य कृतास्त्वया
तान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया

MN DUTT: 09-053-052

प्रतोदेन व्रणा ये मे सभार्यस्य त्वया कृताः
तान् न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया

M. N. Dutt: I do not any longer see those wounds that were caused by you on our bodies with your good! Verily, with my wife, I am in good health.

BORI CE: 13-053-061

इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम्
श्रिया परमया युक्तां यथादृष्टां मया पुरा

MN DUTT: 09-053-053

इमां च देवीं पश्यामि वपुषाप्सरसोपमाम्
श्रिया परमया युक्तां यथा दृष्टा पुरा मया

M. N. Dutt: I see my goddess become as beautiful in body as an Apsara. Indeed, she is endued with as much beauty and splendour as she had ever been before.

BORI CE: 13-053-062

तव प्रसादात्संवृत्तमिदं सर्वं महामुने
नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम

MN DUTT: 09-053-054

तव प्रसादसंवृत्तमिदं सर्वं महामुने
नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम

M. N. Dutt: All this, O great ascetic, is due to your favour, Indeed, there is nothing wonderful in all this, O holy Rishi of power ever unbaffled.

BORI CE: 13-053-063

इत्युक्तः प्रत्युवाचेदं च्यवनः कुशिकं तदा
आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप

MN DUTT: 09-053-055

इत्युक्तः प्रत्युवाचैनं कुशिकं च्यवनस्तदा
आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप

M. N. Dutt: Thus addressed by the king, Chyavana said to him – You shall, with your wife, return here tomorrow, O king.

BORI CE: 13-053-064

इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम्
प्रययौ वपुषा युक्तो नगरं देवराजवत्

MN DUTT: 09-053-056

इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम्
प्रययौ वपुषा युक्तो नगरं देवराजवत्

M. N. Dutt: With these words, the royal sage Kushika was sent away. Saluting the Rishi, the king, endued with a handsome body, returned to his capital like a second king of the celestials.

BORI CE: 13-053-065

तत एनमुपाजग्मुरमात्याः सपुरोहिताः
बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा

MN DUTT: 09-053-057

तत एनमुपाजग्मुरमात्याः सपुरोहिताः
बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा

M. N. Dutt: The counsellors then, with the priest, came out to welcome him. His troops also and the dancing women and all his subjects, did the same.

BORI CE: 13-053-066

तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन्
प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः

MN DUTT: 09-053-058

तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन्
प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः

M. N. Dutt: Surrounded by them all, King Kushika, shining in beauty and splendour, entered his city, with a delighted heart, and his praises were sung by bards and encomiasts.

BORI CE: 13-053-067

ततः प्रविश्य नगरं कृत्वा सर्वाह्णिकक्रियाः
भुक्त्वा सभार्यो रजनीमुवास स महीपतिः

MN DUTT: 09-053-059

ततः प्रविश्य नगरं कृत्वा पौर्वाह्निकी: क्रियाः
भुक्त्वा सभार्यो रजनीमुवास स महाद्युतिः

M. N. Dutt: Having entered his city and performed all his morning rites, he ate with his wife. Gifted with great splendour, the king then passed the night happy.

BORI CE: 13-053-068

ततस्तु तौ नवमभिवीक्ष्य यौवनं; परस्परं विगतजराविवामरौ
ननन्दतुः शयनगतौ वपुर्धरौ; श्रिया युतौ द्विजवरदत्तया तया

MN DUTT: 09-053-060

ततस्तु तौ नवमभिवीक्ष्य यौवनं परस्परं विगतरुजाविवामरौ
ननन्दतुः शयनगतौ वपुर्धरौ श्रिया युतौ द्विजवरदत्तया तदा

M. N. Dutt: Each saw the other to be possessed of fresh youthfulness. All their sufferings and pains having ceased, they saw each other to resemble a celestial, Gifted with the splendour they had got as a boon from that foremost of Brahmanas, and possessed of exceedingly lovely features and beautiful forms, both of them passed a happy night in their bed.

BORI CE: 13-053-069

स चाप्यृषिर्भृगुकुलकीर्तिवर्धन;स्तपोधनो वनमभिराममृद्धिमत्
मनीषया बहुविधरत्नभूषितं; ससर्ज यन्नास्ति शतक्रतोरपि

MN DUTT: 09-053-061

स्तपोधनो वनमभिराममृद्धिमत्
मनीषया बहुविधरत्नभूषितं ससर्ज यन्न पुरि शतक्रतोरपि

M. N. Dutt: In the interval spreader of the feats of Bhrigu's race, viz., the Rishi having penances for his wealth, converted by his Yogapower, that charming wood on the bank of Ganga into a retreat full of wealth of every kind and adorned with every variety of jewels and gems on account of which it excelled in beauty and splendour the very abode of the king of the celestials.

Home | About | Back to Book 13 Contents | ← Chapter 52 | Chapter 54 →