Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 054

BORI CE: 13-054-001

भीष्म उवाच
ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः
कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति

MN DUTT: 09-054-001

भीष्म उवाच ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः
कृतपूर्वाह्निकः प्रायात् सभार्यस्तद् वनं प्रति

M. N. Dutt: Bhishma said When that night passed away, the great king Kushika awoke and performed his morning rites. Accompanied by his wife he then went towards that forest which the Rishi had selected for his residence.

BORI CE: 13-054-002

ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम्
मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम्
तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा

MN DUTT: 09-054-002

ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम्
मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम्

M. N. Dutt: Arrived there, the king saw a palatial inansion made entirely of gold. Having a thousand columns each of which was made of gems and precious stones, it looked like a mansion belonging to the Gandharvas.

BORI CE: 13-054-003

पर्वतान्रम्यसानूंश्च नलिनीश्च सपङ्कजाः
चित्रशालाश्च विविधास्तोरणानि च भारत
शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम्

MN DUTT: 09-054-003

तत्र दिव्यानभिप्रायान् ददर्श कुशिकस्तदा
पर्वतान् रूप्यसानूंश्च नलिनीश्च सपङ्कजाः
चित्रशालाश्च विविधास्तोरणानि च भारत
शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम्

M. N. Dutt: Kushika saw in every part of that building signs of celestial design. And he saw hills with charming valleys, and lakes with lotuses on their bosom; and mansions full of rich and curious articles, and gateways and arches, O Bharata, and the king beheld many open glades and open spots carpeted with grass, and resembling fields of gold.

BORI CE: 13-054-004

सहकारान्प्रफुल्लांश्च केतकोद्दालकान्धवान्
अशोकान्मुचुकुन्दांश्च फुल्लांश्चैवातिमुक्तकान्

MN DUTT: 09-054-004

सहकारान् प्रफुल्लांश्च केतकोद्दालकान् वरान्
अशोकान् सहकुन्दांश्च फुल्लांश्चैवातिमुक्तकान्

M. N. Dutt: And he saw many Sahakaras adorned with blossoms, and Ketakas and Uddalakas, and Dhavas, and Ashokas and blossoming Kundas, and Atimuktas.

BORI CE: 13-054-005

चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि
पुष्पितान्कर्णिकारांश्च तत्र तत्र ददर्श ह

MN DUTT: 09-054-005

चम्पकांस्तिलकान् भव्यान् पनसान् वञ्जुलानपि
पुष्पितान् कर्णिकारांश्च तत्र तत्र ददर्श ह

M. N. Dutt: And he saw there many Champakas and Tilakas and Bhavyas and Panasas and Vyanjulas and Karnikaras adorned with flowers.

BORI CE: 13-054-006

श्यामां वारणपुष्पीं च तथाष्टापदिकां लताम्
तत्र तत्र परिकॢप्ता ददर्श स महीपतिः

MN DUTT: 09-054-006

श्यामान् वारणपुष्पांश्च तथाष्टपदिका लताः
तत्र तत्र परिक्लृप्ता ददर्श स महीपतिः

M. N. Dutt: And the king saw many Shyamas and Varanapushpas and the creepers called Astapadika, all clipt properly and beautifully.

BORI CE: 13-054-007

वृक्षान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा
विमानच्छन्दकांश्चापि प्रासादान्पद्मसंनिभान्

MN DUTT: 09-054-007

रम्यान् पद्मोत्पलधरान् सर्वर्तुकुसुमांस्तथा
विमानप्रतिमांश्चापि प्रासादान् शैलसंनिभान्

M. N. Dutt: And the king saw trees on which lotuses of various species bloomed in all their beauty, and some of which bore flowers of every season. And he saw also many mansions that looked like celestial cars or like beautiful mountains.

BORI CE: 13-054-008

शीतलानि च तोयानि क्वचिदुष्णानि भारत
आसनानि विचित्राणि शयनप्रवराणि च

BORI CE: 13-054-009

पर्यङ्कान्सर्वसौवर्णान्परार्ध्यास्तरणास्तृतान्
भक्ष्यभोज्यमनन्तं च तत्र तत्रोपकल्पितम्

MN DUTT: 09-054-008

शीतलानि च तोयानि क्वचिदुष्णानि भारत
आसनानि विचित्राणि शयनप्रवराणि च
पर्यङ्कान् रत्नसौवर्णान् परास्तिरणावृतान्
भक्ष्यं भोज्यमनन्तं च तत्र तत्रोपकल्पितम्

M. N. Dutt: And at some places, O Bharata, there were tanks and lakes full of cool water and at others were those that were full of warm or hot water. And there were various kinds of excellent seats and costly beds and bedsteads made of gold and gems and overlaid with beautiful cloths and carpets. There were profuse viands and edibles, all well dressed and ready for use.

BORI CE: 13-054-010

वाणीवादाञ्छुकांश्चापि शारिकाभृङ्गराजकान्
कोकिलाञ्छतपत्रांश्च कोयष्टिमककुक्कुटान्

BORI CE: 13-054-011

मयूरान्कुक्कुटांश्चापि पुत्रकाञ्जीवजीवकान्
चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान्

MN DUTT: 09-054-009

वाणीवादाञ्छुकांश्चैव सारिकान् भृङ्कराजकान्
कोकिलाञ्छतपत्रांश्च सकोयष्टिककुक्कुभान्
मयूरान् कुक्कुटांश्चापि दात्यूहान् जीवजीवकान्
चकोरान् वानरान् हंसान् सारसांश्चक्रसाह्वयान्

M. N. Dutt: And there were talking parrots, she-parrots, Bhringarajas, Kokilas, Shatapatras with Koyashtikas and Kukkubhas, and peacocks and cocks and Datyuhas and Jivajivakas and Chakoras and monkeys and swans and Sarasas and Chakravakas.

BORI CE: 13-054-012

समन्ततः प्रणदितान्ददर्श सुमनोहरान्
क्वचिदप्सरसां संघान्गन्धर्वाणां च पार्थिव

MN DUTT: 09-054-010

समन्ततः प्रमुदितान् ददर्श सुमनोहरान्
क्वचिदप्सरसा संघान् गन्धर्वाणां च पार्थिव

M. N. Dutt: Here and there he saw bevies of rejoicing Apsaras and conclaves of happy Gandharva, O monarch.

BORI CE: 13-054-013

कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श ह
न ददर्श च तान्भूयो ददर्श च पुनर्नृपः

MN DUTT: 09-054-011

कान्ताभिरपरांस्तत्र परिष्वक्तान् ददर्श ह
न ददर्श च तान् भूयो ददर्श च पुनर्नृपः

M. N. Dutt: And he saw other Gandharvas at other places rejoicing with their dear wives. The king sometimes saw these sights and sometimes could not see them.

BORI CE: 13-054-014

गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम्
हंसान्सुमधुरांश्चापि तत्र शुश्राव पार्थिवः

MN DUTT: 09-054-012

गीतध्वनि सुमधुरं तथैवाध्यापनध्वनिम्
हंसान सुमधुरांश्चापि तत्र शुश्राव पार्थिवः

M. N. Dutt: The king heard also sweet notes of Vocal music and the sweet voices of preceptors engaged in lecturing their disciples on the Vedas and the Scriptures. And the king also heard the harinonious notes of the geese sporting in the lakes.

BORI CE: 13-054-015

तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत्तदा
स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु

MN DUTT: 09-054-013

तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत् तदा
स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु

M. N. Dutt: Seeing such highly wonderful spectacles, the king began to reflect inwardly, saying-ls this a dream? Or, is all this due to an alienation of my mind? Or is it all real.

BORI CE: 13-054-016

अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम्
उत्तरान्वा कुरून्पुण्यानथ वाप्यमरावतीम्

MN DUTT: 09-054-014

अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम्
उत्तरान् वा कुरून पुण्यानथवाप्यमरावतीम्

M. N. Dutt: O, I have, without renouncing my body, attained to the beatitude of Heaven. This land is cither the sacred country of the UttaraKurus, or the abode, called Amaravati, of the king of the celestials.

BORI CE: 13-054-017

किं त्विदं महदाश्चर्यं संपश्यामीत्यचिन्तयत्
एवं संचिन्तयन्नेव ददर्श मुनिपुंगवम्

MN DUTT: 09-054-015

किंचेदं महदाश्चर्यं सम्पश्यामीत्यचिन्तयत्
एवं संचिन्तयन्नेव ददर्श मुनिपुङ्गवम्

M. N. Dutt: 0, what are these wonderful spectacles that I see! Reflecting thus, the king at last saw that foremost of Rishis.

BORI CE: 13-054-018

तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले
महार्हे शयने दिव्ये शयानं भृगुनन्दनम्

MN DUTT: 09-054-016

तस्मिन् विमाने सौवर्णे मणिस्तम्भसमाकुले
महार्हे शयने दिव्ये शयानं भृगुनन्दनम्

M. N. Dutt: In that golden palace having columns made of jewels and gems, the son of Bhrigu lay stretched on a costly and excellent bed.

BORI CE: 13-054-019

तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया
अन्तर्हितस्ततो भूयश्च्यवनः शयनं च तत्

MN DUTT: 09-054-017

तमभ्ययात् प्रहर्षेण नरेन्द्रः सह भार्यया
अन्तर्हितस्ततो भूयश्च्यवनः शयनं च तत्

M. N. Dutt: With his wife by his side, the king approached, with an exulting heart, the Rishi as he lay on that bed. Chyavana, however, speedily disappeared at this, with the bed itself upon which he lay.

BORI CE: 13-054-020

ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम्
कौश्यां बृस्यां समासीनं जपमानं महाव्रतम्
एवं योगबलाद्विप्रो मोहयामास पार्थिवम्

MN DUTT: 09-054-018

ततोऽन्यस्मिन् वनोद्देशे पुनरेव ददर्श तम्
कौश्यां वृस्यां समासीनं जपमानं महाव्रतम्

M. N. Dutt: The king then saw the Rishi at another part of that forest, seated on a mat made of Kusha grass, and mentally engaged in the recital of some high Mantras.

BORI CE: 13-054-021

क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत

MN DUTT: 09-054-019

एवं योगबलाद् विप्रो मोहयामास पार्थिवम्
क्षणेन तद् वनं चैव ते चैवाप्सरसां गणाः
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत

M. N. Dutt: Through his Yoga-power, thus did that Brahmana stupefy the king. In a moment that charming forest, those bevies of Apsaras, those bands of Gandharvas, those beautiful trees, all disappeared.

BORI CE: 13-054-022

निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप
कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा

MN DUTT: 09-054-020

निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप
कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा

M. N. Dutt: The bank of Ganga became as silent as usual, and appeared as before covers with Kusha grass and anthills.

BORI CE: 13-054-023

ततः स राजा कुशिकः सभार्यस्तेन कर्मणा
विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम्

MN DUTT: 09-054-021

ततः स राजा कुशिकः सभार्यस्तेन कर्मणा
विस्मयं परमं प्राप्तस्तद् दृष्ट्वा महदद्भुतम्

M. N. Dutt: Having seen that highly wonderful spectacle and its quick disappearance also, king Kushika, with his wife, became filled with wonder.

BORI CE: 13-054-024

ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः
पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः

MN DUTT: 09-054-022

ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः
पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः

M. N. Dutt: With a delighted heart, the king addressed his wife saying, see, O amiable one, the various agreeable scenes and sights, occurring nowhere else, which we two have just seen.

BORI CE: 13-054-025

प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात्
तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः

MN DUTT: 09-054-023

प्रसादाद् भृगुमुख्यस्य किमन्यत्र तपोबलात्
तपसा तदवाप्यं हि यत् तु शक्यं मनोरथैः

M. N. Dutt: All this is due to the favour of Bhrigu's son and the power of his penances. By penances one attains all which cherishes in his imagination.

BORI CE: 13-054-026

त्रैलोक्यराज्यादपि हि तप एव विशिष्यते
तपसा हि सुतप्तेन क्रीडत्येष तपोधनः

BORI CE: 13-054-027

अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः
इच्छन्नेष तपोवीर्यादन्याँल्लोकान्सृजेदपि

MN DUTT: 09-054-024

त्रैलोक्यराज्यादपि हि तप एव विशिष्यते
तपसा हि सुतप्तेन शक्यो मोक्षस्तपोबलात्
अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः
इच्छयैष तपोवीर्यादन्याँल्लोकान् सृजेदपि

M. N. Dutt: Penances are superior to even the kingdom of the three worlds. With penances wellperformed, Liberation itself may be acquired. Mark the power of the great and celestial Rishi Chyavana derived from his penances! He can. at his pleasure, create even other'worlds.

BORI CE: 13-054-028

ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणः
उत्सहेदिह कर्तुं हि कोऽन्यो वै च्यवनादृते

MN DUTT: 09-054-025

ब्राह्मणा एव जायेरन् पुण्यवाग्बुद्धिकर्मणः
उत्सहेदिह कृत्वैव कोऽन्यो वै च्यवनादृते

M. N. Dutt: Only Brahmanas are born in this world for uttering and understanding sacred deeds. Who else save Chyavana could do all this?

BORI CE: 13-054-029

ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः
ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत्

MN DUTT: 09-054-026

ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः
ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत्

M. N. Dutt: Sovereignty may be acquired easily. But the dignity of a Brahmana is not attainable. It was through the power of a Brahmana that we were harnessed to a car like wellbroken animals.

BORI CE: 13-054-030

इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै
संप्रेक्ष्योवाच स नृपं क्षिप्रमागम्यतामिति

MN DUTT: 09-054-027

इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै
सम्प्रेक्ष्योवाच नृपति क्षिप्रमागम्यतामिति

M. N. Dutt: These thoughts that passed through the king's mind, became known to Chyavana. Ascertaining the king's thoughts, the Rishi addressed him and saidCome here quickly.

BORI CE: 13-054-031

इत्युक्तः सहभार्यस्तमभ्यगच्छन्महामुनिम्
शिरसा वन्दनीयं तमवन्दत स पार्थिवः

MN DUTT: 09-054-028

इत्युक्तः सहभार्यस्तु सोऽभ्यगच्छन्महामुनिम्
शिरसा वन्दनीयं तमवन्दत च पार्थिवः

M. N. Dutt: Thus addressed, the king and the queen approached the great ascetic, and bending their heads they adored him who were worthy of adoration.

BORI CE: 13-054-032

तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम्
निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभ

MN DUTT: 09-054-029

तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम्
निषीदेत्यब्रवीद् धीमान् सान्त्वयन् पुरुषर्षभः

M. N. Dutt: Uttering a benediction upon the king, the Rishi, gifted with great intelligence, O king, comforted the king and saidSit down on that seat.

BORI CE: 13-054-033

ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम्
उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत

MN DUTT: 09-054-030

ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम्
उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत
राजन् सम्यग् जितानीह पञ्च पञ्च स्वयं त्वया
३५ मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै

M. N. Dutt: After this, O monarch, the son of Bhrigu, without guile or insincerity of any sort, pleased the king with many soft words, and then saido king, you have completely subjugated the five organs of action and the five organs of knowledge with the mind as their sixth. For this you have come out unhurt from the fiery ordeal I had prepared for you.

BORI CE: 13-054-034

राजन्सम्यग्जितानीह पञ्च पञ्चसु यत्त्वया
मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-054-035

सम्यगाराधितः पुत्र त्वयाहं वदतां वर
न हि ते वृजिनं किंचित्सुसूक्ष्ममपि विद्यते

MN DUTT: 09-054-031

सम्यगाराधितः पुत्र त्वया प्रवदतां वर
न हि ते वृजिनं किंचित् सुसूक्ष्ममपि विद्यते

M. N. Dutt: I have been properly honoured and adored, O son, by you, O foremost of all persons gifted with speech. You have no sin, not even a minute one, in you.

BORI CE: 13-054-036

अनुजानीहि मां राजन्गमिष्यामि यथागतम्
प्रीतोऽस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम्

MN DUTT: 09-054-032

अनुजानीहि मां राजन् गमिष्यामि यथागतम्
प्रीतोऽस्मि तव राजेन्द्र वस्श्च प्रतिगृह्यताम्

M. N. Dutt: Give me leave, o king, for I shall now proceed to the place I came from. I have been highly pleased with you, O king. Pray accept the boon I am ready to give!

BORI CE: 13-054-037

कुशिक उवाच
अग्निमध्यगतेनेदं भगवन्संनिधौ मया
वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु

MN DUTT: 09-054-033

कुशिक उवाच अग्निमध्ये गतेनेव भगवन् संनिधौ मया
वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद् बहु

M. N. Dutt: Kushika said Before you, O holy one, I have stood like one staying in the midst of a fire. That I have not yet, O chief of Bhrigu's race, been reduced to ashes is sufficient.

BORI CE: 13-054-038

एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन
यत्प्रीतोऽसि समाचारात्कुलं पूतं ममानघ

MN DUTT: 09-054-034

एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन
यत् प्रीतोऽसि मया ब्रह्मन् कुलं त्रातं च मेऽनघ

M. N. Dutt: Even this is the highest boon that I have got, O delighter of Bhrigu! That you have been pleased by me, O Brahmana, and that I have succeed in rescuing my race from destruction, O sinless one, are in my case the best boons.

BORI CE: 13-054-039

एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम्
एतद्राज्यफलं चैव तपश्चैतत्परं मम

MN DUTT: 09-054-035

एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम्
एतद् राज्यफलं चैव तपसश्च फलं मम

M. N. Dutt: This I consider, O learned Brahmana, as a distinct mark of your favour. The object of my life has been accomplished. Even this is what I consider the very object of my sovereignty. This is the highest fruit of my penances.

BORI CE: 13-054-040

यदि तु प्रीतिमान्विप्र मयि त्वं भृगुनन्दन
अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि

MN DUTT: 09-054-036

यदि त्वं प्रीतिमान् विप्र मयि वै भृगुनन्दन
अस्ति मे संशयः कश्चित् तन्मे व्याख्यातुमर्हसि

M. N. Dutt: If, O learned Brahmana, you have been pleased with me, O delighter of Bhrigu, then do you remove some doubts which are in my mind.

Home | About | Back to Book 13 Contents | ← Chapter 53 | Chapter 55 →