Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 055

BORI CE: 13-055-001

च्यवन उवाच
वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि
तं च ब्रूहि नरश्रेष्ठ सर्वं संपादयामि ते

MN DUTT: 09-055-001

च्यवन उवाच वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि
तं प्रब्रूहि नरश्रेष्ठ सर्वं सम्पादयामि ते

M. N. Dutt: Chyavana said Do you accept a boon from me. Do you also, O king, tell me what the doubt is that is in your mind. I shall certainly accomplish all your purposes.

BORI CE: 13-055-002

कुशिक उवाच
यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव
कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम्

MN DUTT: 09-055-002

कुशिक उवाच यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव
कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम्

M. N. Dutt: Kushika said If you have been pleased with me, O holy one, do you then, O son of Bhrigu, teil me your object in living in my palace for sometime, for I wish to hear it. What was your object in sleeping on the bed I assigned you for, one and twenty days continuously, without changing sides.

BORI CE: 13-055-003

शयनं चैकपार्श्वेन दिवसानेकविंशतिम्
अकिंचिदुक्त्वा गमनं बहिश्च मुनिपुंगव

MN DUTT: 09-055-003

शयनं चैकपाāन दिवसानेकविंशतिम्
अकिंचिदुक्त्वा गमनं बहिश्च मुनिपुङ्गवा

M. N. Dutt: O foremost of ascetics, what also was your object, again in going out of the room without speaking a single word.

BORI CE: 13-055-004

अन्तर्धानमकस्माच्च पुनरेव च दर्शनम्
पुनश्च शयनं विप्र दिवसानेकविंशतिम्

MN DUTT: 09-055-004

अन्तर्धानमकस्माच्च पुनरेव च दर्शनम्
पुनश्च शयनं विप्र दिवसानेकविंशतिम्

M. N. Dutt: Why did you, again, without any reason, disappear and once more become visible? Why, O learned Brahmana, did you again lay yourself down on the bed, and sleep, as before, for one and twenty days.

BORI CE: 13-055-005

तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम
समुपानीय विविधं यद्दग्धं जातवेदसा
निर्याणं च रथेनाशु सहसा यत्कृतं त्वया

MN DUTT: 09-055-005

तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम
समुपानीय विविधं यद् दग्धं जातवेदसा

M. N. Dutt: Why did you go out after you were rubbed by us with oil for your bath? Why, also, after having made various kinds of food in my palace to be collected, did you consume them with fire?

Corresponding verse not found in BORI CE

MN DUTT: 09-055-006

निर्याणं च रथेनाशु सहसा यत् कृतं त्वया
धनानां च विसर्गस्य वनस्यापि च दर्शनम्

M. N. Dutt: What was the cause of your sudden journey through my city on the car? What was your object in giving away so much riches? What was your motive in showing us the wonders of the forest created by your Yogapower.

BORI CE: 13-055-006

धनानां च विसर्गस्य वनस्यापि च दर्शनम्
प्रासादानां बहूनां च काञ्चनानां महामुने

BORI CE: 13-055-007

मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम्
पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम्

MN DUTT: 09-055-006

निर्याणं च रथेनाशु सहसा यत् कृतं त्वया
धनानां च विसर्गस्य वनस्यापि च दर्शनम्

MN DUTT: 09-055-007

प्रासादानां बहूनां च काञ्चनानां महामुने
पणिविद्रुमपादानां पर्याणां च दर्शनम्

MN DUTT: 09-055-008

पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम्
अतीव ह्यत्र मुह्यामि चिन्तयानो भृगूद्वह

M. N. Dutt: What was the cause of your sudden journey through my city on the car? What was your object in giving away so much riches? What was your motive in showing us the wonders of the forest created by your Yogapower. What, indeed, was your motive in showing, O great ascetic, so many palaces made of gold and so many bedsteads supported on posts of jewels and gems? Why also did all these wonders disappear from our sight? I wish to hear the cause of all this. Thii.king of all these acts of yours, O perpetuator of Bhrigu's race, I became stupefied.

BORI CE: 13-055-008

अतीव ह्यत्र मुह्यामि चिन्तयानो दिवानिशम्
न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम्
एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन

MN DUTT: 09-055-009

न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम्
एतदिच्छामि कार्येन सत्यं श्रोतुं तपोधन

M. N. Dutt: I cannot comprehend your motive. ( you having penances for wealth, I wish to hear the truth about all those acts of yours in full.

BORI CE: 13-055-009

च्यवन उवाच
शृणु सर्वमशेषेण यदिदं येन हेतुना
न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव

MN DUTT: 09-055-010

च्यवन उवाच शृणु सर्वमशेषेण यदिदं येन हेतुना
न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव

M. N. Dutt: Chyavana said Listen to me as I tell you fully the reasons which had moved me in all these acts of mine. Asked by you, O king, I cannot refuse to enlighten you.

BORI CE: 13-055-010

पितामहस्य वदतः पुरा देवसमागमे
श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु

MN DUTT: 09-055-011

पितामहस्य वदतः पुरा देवसमागमे
श्रुतवानस्मि यद् राजस्तन्मे निगदतः शृणु

M. N. Dutt: In days of yore, on one occasion, when the deities had assembled together, the Grandfather Brahman said some words. I heard them, O king, and shall now repeat them to you.

BORI CE: 13-055-011

ब्रह्मक्षत्रविरोधेन भविता कुलसंकरः
पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः

MN DUTT: 09-055-012

ब्रह्मक्षत्रविरोधेन भविता कुलसंकरः
पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः

M. N. Dutt: On account of a quarrel between Brahmana and Kshatriya energy, there will occur an intermixture in my race. Your grandson, O king, will become endued with great energy and power.

BORI CE: 13-055-012

ततः स्वकुलरक्षार्थमहं त्वा समुपागमम्
चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव

MN DUTT: 09-055-013

ततस्ते कुलनाशार्थमहं त्वां समुपागतः
चिकीर्षन् कुशिकोच्छेदं संदिधक्षुः कुलं तव

M. N. Dutt: Hearing this, I came here resolved to exterminate your race. Indeed, I came, O Kushika, seeking the utter extermination of your family, in fact, for reducing to ashes all your descendants.

BORI CE: 13-055-013

ततोऽहमागम्य पुरा त्वामवोचं महीपते
नियमं कंचिदारप्स्ये शुश्रूषा क्रियतामिति

MN DUTT: 09-055-014

ततोऽहमागम्य पुरे त्वामवोचं महीपते
नियम कंचिदारप्स्ये शुश्रूषा क्रियतामिति

M. N. Dutt: Moved by this motive I came to your palace, O monarch, and said to you I shall observe some vow. Do you attend upon me and serve me dutifully.

BORI CE: 13-055-014

न च ते दुष्कृतं किंचिदहमासादयं गृहे
तेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा

MN DUTT: 09-055-015

न च ते दुष्कृतं किंचिदहमासादयं गृहे
तेन जीवसि राजर्षे न भवेथास्त्वमन्यथा

M. N. Dutt: While living, however, in your house, I could not see any shortcomings in you. It is for that reason, O royal sage, that you are still alive, for otherwise you would have by this been dead.

BORI CE: 13-055-015

एतां बुद्धिं समास्थाय दिवसानेकविंशतिम्
सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव

MN DUTT: 09-055-016

एवं बुद्धिं समास्थाय दिवसानेकविंशतिम्
सुप्तोऽस्मि यदि मां कश्चिद् बोधयेदिति पार्थिव

M. N. Dutt: It was with this resolution that I slept for twentyone days in the hope that somebody would awake me before I arose out of my own accord.

BORI CE: 13-055-016

यदा त्वया सभार्येण संसुप्तो न प्रबोधितः
अहं तदैव ते प्रीतो मनसा राजसत्तम

MN DUTT: 09-055-017

यदा त्वया सभार्येण संसुप्तो न प्रबोधितः
अहं तदैव ते प्रीतो मनसा राजसत्तम

M. N. Dutt: You, however, with your wife, did not awake me. Even then, O best of kings, I became delighted with you.

BORI CE: 13-055-017

उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते
पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो

MN DUTT: 09-055-018

उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते
पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो

M. N. Dutt: Rising from my bed I went out of the chamber without speaking to any of you. I did this, O king, in the hope that you would ask me and thus I would have an opportunity of cursing you.

BORI CE: 13-055-018

अन्तर्हितश्चास्मि पुनः पुनरेव च ते गृहे
योगमास्थाय संविष्टो दिवसानेकविंशतिम्

MN DUTT: 09-055-019

अन्तर्हितः पुनश्चास्मि पुनरेव च ते गृहे
योगमास्थाय संसुप्तो दिवसानेकविंशतिम्

M. N. Dutt: I then disappeared, and again showed myself in the room of your palace, and once more following Yoga slept for one and twenty days.

BORI CE: 13-055-019

क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप
एतां बुद्धिं समास्थाय कर्शितौ वां मया क्षुधा

MN DUTT: 09-055-020

क्षुधितौ मामसूयेथां श्रमाद् वेति नराधिप
एवं बुद्धिं समास्थाय कर्शितौ वां क्षुधा मया

M. N. Dutt: My motive was this. Exhausted with toil and hunger you two would be angry with me and do what would be unpleasant to me. It was from this motive that I caused yourself and your wife to be afflicted with hunger.

BORI CE: 13-055-020

न च तेऽभूत्सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव
सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम्

MN DUTT: 09-055-021

न च तेऽभूत् सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव
सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम्

M. N. Dutt: In your heart, however, O king, the slightest feeling of anger or vexation did not rise. For this, O king, I became highly pleased with you.

BORI CE: 13-055-021

भोजनं च समानाय्य यत्तदादीपितं मया
क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च ते

MN DUTT: 09-055-022

भोजनं च समानाय्य यत् तदा दीपितं मया
क्रुद्ध्येथा यदि मात्सर्यादिति तन्मर्षितं च मे

M. N. Dutt: When I caused various kinds of food to be brought and then set fire to them, I hoped that yourself with your wife would yield to anger at the sight. Even that act, however, of mine was tolerated by you.

BORI CE: 13-055-022

ततोऽहं रथमारुह्य त्वामवोचं नराधिप
सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा

BORI CE: 13-055-023

अविशङ्को नरपते प्रीतोऽहं चापि तेन ते
धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत्

MN DUTT: 09-055-023

ततोऽहं रथमारुह्य त्वामवोचं नराधिप
सभार्यो मां बहस्वेति तच्च त्वं कृतवांस्तथा
अविशङ्को नरपते प्रीतोऽहं चापि तेन ह
धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत्

M. N. Dutt: I then ascended the car, o king, and addressed you, saying Do you with your wife bear me! You did what I ordered, without the least scruple, O king! I became delighted at this. The gifts of riches I made could not excite your anger.

BORI CE: 13-055-024

ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव
सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप

MN DUTT: 09-055-024

ततः प्रीतेन ते राजन् पुनरेतत् कृतं तव
सभार्यस्य वनं भूयस्तद् विद्धि मनुजाधिप

M. N. Dutt: Pleased with you, O king, I created with the help of my Yogapower that forest which yourself with your wife did see here. Listen, O king, to the object I had.

BORI CE: 13-055-025

प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम्
यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम्

MN DUTT: 09-055-025

प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम्
यत् वे वनेऽस्मिन् नृपते दृष्टं दिव्यं निदर्शनम्

M. N. Dutt: For pleasing you and your qucen I made you to have a glimpse of Heaven, All those things which you have seen in these woods, O king, are a foretaste of Heaven.

BORI CE: 13-055-026

स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव
मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम

MN DUTT: 09-055-026

स्वर्णोद्देशस्त्वया राजन् सशरीरेण पार्थिव
मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम

M. N. Dutt: O best of kings, for a little while I made you and your wife behold, in even your, earthly bodies, some sights of Heaven.

BORI CE: 13-055-027

निदर्शनार्थं तपसो धर्मस्य च नराधिप
तत्र यासीत्स्पृहा राजंस्तच्चापि विदितं मम

MN DUTT: 09-055-027

निदर्शनार्थं तपसो धर्मस्य च नराधिप
तत्र याऽऽसीत् स्पृहा राजंस्तच्चापि विदितं मया

M. N. Dutt: All this was done for showing the power of penances and the reward that is in store for virtue. The desire that arose in your heart, O monarch, at sight of those delightful objects, is known to me.

BORI CE: 13-055-028

ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते
अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव

MN DUTT: 09-055-028

ब्राह्मण्यं काक्षसे हि त्वं तपश्च पृथिवीपते
अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव

M. N. Dutt: You became desirous of obtaining the dignity of a Brahmana and the merit of penances, O king, disregarding the sovereignty of the Earth, nay, the sovereignty of very Heaven.

BORI CE: 13-055-029

एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम्
ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता

MN DUTT: 09-055-029

एवमेतद् यथाऽऽत्य त्वं ब्राह्मण्यं तात दुर्लभम्
ब्राह्मणे सति चर्षित्वमृषित्वे च तपस्विता

M. N. Dutt: You thought this, O king. The status of a Brahmana is highly difficult to get; having become a Brahmana, it is highly difficult to obtain the status of a Rishi; having become a Rishi it is difficult to become an ascetic.

BORI CE: 13-055-030

भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः
तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति

MN DUTT: 09-055-030

भविष्यत्येष ते कामः कुशिकात् कौशिको द्विजः
तृतीयं पुरुषं तुभ्यं ब्राह्मणत्वं गमिष्यति

M. N. Dutt: I tell you that your desire will be fulfilled. From you, O Kushika, will originate a Brahmana who shall be called after your name. The person that will be the third in descent from you shall obtain the status of a Brahmana.

BORI CE: 13-055-031

वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा
पौत्रस्ते भविता विप्र तपस्वी पावकद्युतिः

MN DUTT: 09-055-031

वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा
पौत्रस्ते भविता विप्रस्तपस्वी पावकद्युतिः

M. N. Dutt: Through the energy of the Bhrigus, your grandson, O king, will be an ascetic gifted with the splendour of fire.

BORI CE: 13-055-032

यः स देवमनुष्याणां भयमुत्पादयिष्यति
त्रयाणां चैव लोकानां सत्यमेतद्ब्रवीमि ते

MN DUTT: 09-055-032

यः स देवमनुष्याणां भयमुत्पादयिष्यति
त्रयाणामेव लोकानां सत्यमेतद् ब्रवीमि ते

M. N. Dutt: He shall always strike all men, indeed, the inhabitants of the three worlds, 'vith fear. I tell you the truth.

BORI CE: 13-055-033

वरं गृहाण राजर्षे यस्ते मनसि वर्तते
तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते

MN DUTT: 09-055-033

राजर्षे यत् ते मनसि वर्तते
तीर्थयात्रां गमिष्यामि पुरा कालोऽभिवर्तते

M. N. Dutt: O royal sage, do you accept the boon that is now in your mind. I shall soon start for a sojourn to all the sacred water, Time is expiring.

BORI CE: 13-055-034

कुशिक उवाच
एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने
भवत्वेतद्यथात्थ त्वं तपः पौत्रे ममानघ
ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः

MN DUTT: 09-055-034

कुशिक उवाच एष एव वरो मेऽद्य यस्त्वं प्रीतो महामुने
भवत्वेतद् यथाऽऽत्य त्वं भवेत् पौत्रो ममानघ

M. N. Dutt: Kushika said This, O great ascetic, is a high boon in my case, for you have been pleased with me! Let that take place which you have said! Let my grandson become a Brahmana, O sinless one.

Corresponding verse not found in BORI CE

MN DUTT: 09-055-035

ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः
पुनश्चाख्यातुमिच्छामि भगवन् विस्तरेण वै

M. N. Dutt: Indeed, Let the dignity of Brahmanahood attach to my family, O holy one! This is the boon I pray for! I wish to once more ask you in full, O holy one.

BORI CE: 13-055-035

पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै
कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन
कश्चासौ भविता बन्धुर्मम कश्चापि संमतः

MN DUTT: 09-055-036

कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन
कश्चासौ भविता बन्धुर्मम कश्चापि सम्मतः

M. N. Dutt: In what way, O delighter of Bhrigu, will the dignity of Brahmanahood attach to my family? Who will be my friend? Who will have my affection and respect?

Home | About | Back to Book 13 Contents | ← Chapter 54 | Chapter 56 →