Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 063

BORI CE: 13-063-001

युधिष्ठिर उवाच
श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः
नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे

MN DUTT: 09-064-001

युधिष्ठिर उवाच श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः
नक्षत्रयोगस्येदानी दानकल्पं ब्रवीहि मे

M. N. Dutt: Yudhishthira said I have heard your discourse about the ordinances for the gift of food. Do you describe to me now about the conjunctions of the planets and the stars in relation to the subject of making gifts.

BORI CE: 13-063-002

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
देवक्याश्चैव संवादं देवर्षेर्नारदस्य च

MN DUTT: 09-064-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
देवक्याश्चैव संवादं महर्षेर्नारदस्य च

M. N. Dutt: Bhishma said Regarding it is recited this ancient discourse between Devaki and Narada, that foremost of Rishis.

BORI CE: 13-063-003

द्वारकामनुसंप्राप्तं नारदं देवदर्शनम्
पप्रच्छैनं ततः प्रश्नं देवकी धर्मदर्शिनी

MN DUTT: 09-064-003

द्वारकामनुसम्प्राप्तं नारदं देवदर्शनम्
पप्रच्छेदं वचः प्रश्नं देवकी धर्मदर्शनम्

M. N. Dutt: Once on a time when Narada of godlike features and knowing every duty arrived at Dwaraka, Devaki asked him this question.

BORI CE: 13-063-004

तस्याः संपृच्छमानाया देवर्षिर्नारदस्तदा
आचष्ट विधिवत्सर्वं यत्तच्छृणु विशां पते

MN DUTT: 09-064-004

तस्याः सम्पृच्छमानाया देवर्षि रदस्ततः
आचष्ट विधिवत् सर्वं तच्छणुष्व विशाम्पते

M. N. Dutt: The celestial Rishi Narada replied to her question in the following words. Do you hear as I recite them.

BORI CE: 13-063-005

नारद उवाच
कृत्तिकासु महाभागे पायसेन ससर्पिषा
संतर्प्य ब्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान्

MN DUTT: 09-064-005

नारद उवाच कृत्तिकासु महाभागे पायसेन ससर्पिषा
संतर्घ्य ब्राह्मणान् साधूल्लोकानाप्नोत्यनुत्तमान्

M. N. Dutt: Narada said By pleasing, O blessed lady, worthy Brahmanas with pudding mixed with ghee, under the constellation Krittika, one acquires regions of great happiness.

BORI CE: 13-063-006

रोहिण्यां प्रथितैर्मांसैर्माषैरन्नेन सर्पिषा
पयोऽनुपानं दातव्यमानृण्यार्थं द्विजातये

MN DUTT: 09-064-006

रोहिण्यां प्रसृतैर्मार्गेमांसैरन्नेन सर्पिषा
पयोऽन्नपानं दातव्यमनृणार्थे द्विजातये

M. N. Dutt: Under the constellation Rohini, one should, for freeing himself from the debt he owes to the Brahmanas, make gifts to them of many handfuls of venison along with rice and clarified butter and milk, and other kinds of edibles and drinks.

BORI CE: 13-063-007

दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते
गच्छन्ति मानुषाल्लोकात्स्वर्गलोकमनुत्तमम्

MN DUTT: 09-064-007

दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते
गच्छन्ति मानुषाल्लोकात् सर्वलोकमनुत्तमम्

M. N. Dutt: One giving away a cow with a calf under the constellation called Somadevata (or Mrigashiras), proceeds from this human region to a region in Heaven of great felicity.

BORI CE: 13-063-008

आर्द्रायां कृसरं दत्त्वा तैलमिश्रमुपोषितः
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान्

MN DUTT: 09-064-008

आर्द्रायां कृसरं दत्त्वा तिलमिश्रमुपोषितः
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान्

M. N. Dutt: One undergoing a fast and giving away Krishara mixed with sesame, gets over all difficulties in the next world, including those mountains with rocks sharp as razors.

BORI CE: 13-063-009

अपूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने
यशस्वी रूपसंपन्नो बह्वन्ने जायते कुले

MN DUTT: 09-064-009

पूपान् पुनर्वसौ दत्त्वा तथैवान्नानि शोभने
यशस्वी रूपसम्पन्नो बह्वनो जायते कुले

M. N. Dutt: By making gifts, O beautiful lady, of cakes and other food under the constellation Punarvasu, one gets personal beauty and great fame and takes birth in his next life in a family in which there is profuse food.

BORI CE: 13-063-010

पुष्ये तु कनकं दत्त्वा कृतं चाकृतमेव च
अनालोकेषु लोकेषु सोमवत्स विराजते

MN DUTT: 09-064-010

पुष्येण कनकं दत्त्वा कृतं वाकृतमेव च
अनालोकेषु लोकेषु सोमवत् स विराजते

M. N. Dutt: Making a gift of wrought or unwrought gold, under the constellation Pushya, one shines like the Moon himself in regions of surrounding darkness.

BORI CE: 13-063-011

आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति
स सर्वभयनिर्मुक्तः शात्रवानधितिष्ठति

MN DUTT: 09-064-011

आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति
स सर्वभयनिर्मुक्तः सम्भवानधितिष्ठति

M. N. Dutt: He who makes a gift, gift, under under the constellation Ashlesha, of silver or a bull, becomes freed from every fear and acquires riches and prosperity.

BORI CE: 13-063-012

मघासु तिलपूर्णानि वर्धमानानि मानवः
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते

MN DUTT: 09-064-012

मघासु तिलपूर्णानि वर्धमानानि मानवः
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते

M. N. Dutt: By making a gift, under the constellation Megha, of earthen dishes filled with sesame, one gets children and animals in this world and acquires happiness in the next.

BORI CE: 13-063-013

फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः
भक्षान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति

MN DUTT: 09-064-013

फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः
भक्ष्यान् फाणित संयुक्तान् दत्त्वा सौभाग्यमृच्छति

M. N. Dutt: By making gifts, while fasting, to Brahmanas, under the constellation called PurvaPhalguni, of food mixed with Phanita, the reward is great prosperity both here and hereafter.

BORI CE: 13-063-014

घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम्
उत्तराविषये दत्त्वा स्वर्गलोके महीयते

MN DUTT: 09-064-014

घृतक्षीरसमायुक्तं विधिवत् षष्टिकौदनम्
उत्तराविषये दत्त्वा स्वर्गलोके महीयते

M. N. Dutt: By making a gift, under the constellation called UttaraPhalguni, of clarified butter and milk with rice called Shashthika, one wins great honours in Heaven.

BORI CE: 13-063-015

यद्यत्प्रदीयते दानमुत्तराविषये नरैः
महाफलमनन्तं च भवतीति विनिश्चयः

MN DUTT: 09-064-015

यद् यत् प्रदीयते दानमुत्तराविषये नरैः
महाफलमनन्तं तद् भवतीति विनिश्चयः

M. N. Dutt: Whatever gifts are made by men under the constellation of Uttara-Phalguni yield great merit, which, again, becomes unending. This is very certain.

BORI CE: 13-063-016

हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः
प्राप्नोति परमाँल्लोकान्पुण्यकामसमन्वितान्

MN DUTT: 09-064-016

हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः
प्राप्नोति परमॉल्लोकान् पुण्यकामसमन्वितान्

M. N. Dutt: Observing a fast, the person who makes, under the constell.tion Hasta, a gift of a car with four elephants, acquires regions of great happiness that are capable of granting the fruition of every wish.

BORI CE: 13-063-017

चित्रायामृषभं दत्त्वा पुण्यान्गन्धांश्च भारत
चरत्यप्सरसां लोके रमते नन्दने तथा

MN DUTT: 09-064-017

चित्रायां वृषभं दत्त्वा पुण्यगन्धांश्च भारत
चरन्त्यप्सरसां लोके रमन्ते नन्दने तथा

M. N. Dutt: By making a gift, under the constellation Chitra, of a bull and of good perfumes, one sports in bliss in regions of Apsaras like the deities sporting in the garden of Nandana.

BORI CE: 13-063-018

स्वातावथ धनं दत्त्वा यदिष्टतममात्मनः
प्राप्नोति लोकान्स शुभानिह चैव महद्यशः

MN DUTT: 09-064-018

स्वात्यामथ धनं दत्त्वा यदिष्टतममात्मनः
प्राप्नोति लोकान् स शुभानिह चैव महद् यशः

M. N. Dutt: By making gifts of riches under the constellation Svati, one acquires such excellent regions as one desires and wins, besides great fame.

BORI CE: 13-063-019

विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम्
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम्

BORI CE: 13-063-020

पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते
न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति

MN DUTT: 09-064-019

विशाखायामनड्वाहं धनुं दत्त्वा च दुग्धदाम्
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम्
पितॄन् देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते
न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति

M. N. Dutt: By making gifts, under the constellation Vishakha, of a bull, and a cow giving profuse milk, a cart full of paddy, with a Prasanga for covering the same, and also cloths for wear, a person pleases the departed manes and the deities and acquires external merit in the other world. Such a person never meets with any calamity and certainly reaches Heaven.

BORI CE: 13-063-021

दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति
नरकादींश्च संक्लेशान्नाप्नोतीति विनिश्चयः

MN DUTT: 09-064-020

दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति
नरकादींश्च संक्लेशान् नाप्नोतीति विनिश्चयः

M. N. Dutt: By making gifts the Brahmanas of whatever articles they want, one acquires such means of subsistence as he wishes, and becomes rescued from Hell and every calamity that befall sinners after death. This is the certain conclusion of the scriptures.

BORI CE: 13-063-022

अनुराधासु प्रावारं वस्त्रान्तरमुपोषितः
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते

MN DUTT: 09-064-021

अनुराधासु प्रावारं वरानं समुपोषितः
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते

M. N. Dutt: By making gifts, under the constellation Anuradha, of embroidered cloth and other dresses and of food, observing a fast all the while, one becomes honoured in Heaven for a hundred cycles.

BORI CE: 13-063-023

कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम्
ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां च विन्दति

MN DUTT: 09-064-022

कालशाकं तु विप्रभ्यो दत्त्वा मर्त्यः समूलकम्
ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां स गच्छति

M. N. Dutt: By making a gift under the constellation Jyeshtha, of the potherb called Kalashaka with the roots, one acquires great prosperity as also such an end as is desirable.

BORI CE: 13-063-024

मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः
पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति

MN DUTT: 09-064-023

मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः
पितॄन् प्रीणयते चापि गतिमिष्टां च गच्छति

M. N. Dutt: By making to Brahmanas a gift under the constellation Mula, of fruits and roots, with a controlled soul, one pleases the departed manes and attains to a desirable end.

BORI CE: 13-063-025

अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः
कुलवृत्तोपसंपन्ने ब्राह्मणे वेदपारगे
प्रदाय जायते प्रेत्य कुले सुबहुगोकुले

BORI CE: 13-063-026

उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम्
दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात्

MN DUTT: 09-064-024

अथ पूर्वास्वषाढार दधिपात्राण्युपोषितः
कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे
पुरुषो जायते प्रेत्य कुले सुबहुगोधने
उदमन्थं ससर्पिष्कं प्रभूतमधिफाणितम्
दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात्

M. N. Dutt: By making, under the constellation Purvashadha, a gift, to a Brahmana knowing the Vedas and of good family and conduct, of cups filled with curds, while observing a fast, one is born in his next life in a family having abundant kine. One secures the fruition of every desire, by making gifts, under the constellation Uttarashadha, of jugs full of barleywater, with clarified butter and juice of sugarcane in abundance.

BORI CE: 13-063-027

दुग्धं त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम्
धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते

MN DUTT: 09-064-025

दुग्धं त्वभिजिते योगे दत्त्वा मधुघृतप्लुतम्
धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते

M. N. Dutt: By making a gift, under the conjunction called Abhijit, of milk with loney and ghee unto men of wisdom, a righteous person attains to Heaven and becomes an object of adoration and honour there.

BORI CE: 13-063-028

श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च
श्वेतेन याति यानेन सर्वलोकानसंवृतान्

MN DUTT: 09-064-026

श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव वा
श्वेतेन याति यानेन स्वर्गलोकानसंवृतान्

M. N. Dutt: By making, under the conjunction Shravana, a gift of blankets or other cloth of thick texture, one passes freely through every region of happiness, riding on a white car of pure resplendence.

BORI CE: 13-063-029

गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः
वस्त्ररश्मिधरं सद्यः प्रेत्य राज्यं प्रपद्यते

MN DUTT: 09-064-027

गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः
वस्त्रराशिधनं सद्यः प्रेत्य राज्यं प्रपद्यते

M. N. Dutt: By making with a controlled soul under the constellation Dhanishtha a gift of a car with bulls yoked thereto, or masses of cloths and riches, one at once acquires Heaven in his next life.

BORI CE: 13-063-030

गन्धाञ्शतभिषग्योगे दत्त्वा सागुरुचन्दनान्
प्राप्नोत्यप्सरसां लोकान्प्रेत्य गन्धांश्च शाश्वतान्

MN DUTT: 09-064-028

गन्धानछतभिषायोगे दत्त्वा सागुरुचन्दनान्
प्राप्नोत्यप्सरसा संघान् प्रेत्य गन्धांश्च शाश्वतान्

M. N. Dutt: By making gifts, under the constellation Shatabhisha, of perfumes with Aquilaria Agallocha and sandal wood, one acquires in the next world the companionship of Apsaras as also eternal perfumes of various sorts.

BORI CE: 13-063-031

पूर्वभाद्रपदायोगे राजमाषान्प्रदाय तु
सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत्

MN DUTT: 09-064-029

पूर्वाभाद्रपदायोगे राजमाषान् प्रदाय तु
सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत्

M. N. Dutt: By making gifts, under the constellation Purva Bhadrapada, of Rajamasha, one acquires great happiness in next life and comes by a profuse supply of every kind of food and fruits.

BORI CE: 13-063-032

औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति
स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते

MN DUTT: 09-064-030

औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति
स पितॄन् प्रीणयति वै प्रेत्य चानन्त्यमश्नुते

M. N. Dutt: One who makes, under the constellation Uttara, a gift of mutton, pleases the departed manes by such an act and acquires unending merit in the next world.

BORI CE: 13-063-033

कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति
सा प्रेत्य कामानादाय दातारमुपतिष्ठति

MN DUTT: 09-064-031

कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति
सा प्रेत्य कामानादाय दातारमुपतिष्ठति

M. N. Dutt: If one makes a gift, under the constellation Revati, of a cow with a vessel of white copper for milking her, the cow so given away approaches him in the next world, ready to grant the fruition of every desire.

BORI CE: 13-063-034

रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः
हस्त्यश्वरथसंपन्ने वर्चस्वी जायते कुले

MN DUTT: 09-064-032

रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः
हस्त्यश्वरथसम्पन्ने वर्चस्वी जायते कुले

M. N. Dutt: By making a gift, under the constellation Ashvini, of a car with horses yoked thereto, one is born in his next life in a family possessing abundant elephants and horses and cars and becomes gifted with great energy.

BORI CE: 13-063-035

भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै
गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा

MN DUTT: 09-064-033

भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै
गा: सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा

M. N. Dutt: By making, under the constellation Bharani, a gift to the Brahmanas of kine and. sesame, one attains in his next life great fame and abundant kine.

BORI CE: 13-063-036

भीष्म उवाच
इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः
देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम्

MN DUTT: 09-064-034

भीष्म उवाच इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः
देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम्

M. N. Dutt: Bhishma said Thus did Narada describe to Devaki the subject of what gifts should be made under what constellations. Devaki herself, having heard this account related it in her turn to her daughters-in-law.

Home | About | Back to Book 13 Contents | ← Chapter 62 | Chapter 64 →