Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 062

BORI CE: 13-062-001

युधिष्ठिर उवाच
कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः
गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम

BORI CE: 13-062-002

केन तुष्यन्ति ते सद्यस्तुष्टाः किं प्रदिशन्त्युत
शंस मे तन्महाबाहो फलं पुण्यकृतं महत्

MN DUTT: 09-063-001

युधिष्ठिर उवाच कानि दानानि लोकेऽस्मिन् दातुकामो महीपतिः
गुणाधिकेभ्यो विप्रेभ्यो दद्याद् भरतसत्तम
केन तुष्यन्ति ते सद्यः किं तुष्टाः प्रदिशन्ति च
शंस मे तन्महाबाहो फलं पुण्यकृतं महत्

M. N. Dutt: Yudhishthira said When a king wishes to make gifts in this world, what, indeed, are those gifts which he should make, O best of the Bharatas, to such Brahmanas as are endued with superior accomplishments? What gift is that by which the Brahmanas become readily pleased? What fruits do they give in return? O you of powerful arms, tell me what is the high reward which can be won through the merit of gifts.

BORI CE: 13-062-003

दत्तं किं फलवद्राजन्निह लोके परत्र च
भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद

MN DUTT: 09-063-002

दत्तं किं फलवद् राजनिह लोके परत्र च
भवत: श्रोतुमिच्छामि तन्मे विस्तरतो वद

M. N. Dutt: What gifts, O king; yield rewards both in this world and in the next? I wish to hear all this from you. Do you describe to me all this in detail.

BORI CE: 13-062-004

भीष्म उवाच
इममर्थं पुरा पृष्टो नारदो देवदर्शनः
यदुक्तवानसौ तन्मे गदतः शृणु भारत

MN DUTT: 09-063-003

भीष्म उवाच इममर्थं पुरा पृष्टो नारदो देवदर्शनः
यदुक्तवानसौ वाक्यं तन्मे निगदतः शृणु

M. N. Dutt: Bhishma said These very questions were formerly put by me to Narada. Hear me as I recite to you what that celestial sage had told me in reply.

BORI CE: 13-062-005

नारद उवाच
अन्नमेव प्रशंसन्ति देवाः सर्षिगणाः पुरा
लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम्

MN DUTT: 09-063-004

नारद उवाच अन्नमेव प्रशंसन्ति देवा ऋषिगणास्तथा
लोकतन्त्रं हि संज्ञाश्च सर्वमन्ने प्रतिष्ठितम्

M. N. Dutt: Narada said The celestials and all the Rishis speak highly of food. The course of the world and the intellectual faculties have all been fixed on food.

BORI CE: 13-062-006

अन्नेन सदृशं दानं न भूतं न भविष्यति
तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः

MN DUTT: 09-063-005

अन्नेन सदृशं दानं न भूतं न भविष्यति
तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः

M. N. Dutt: There has never been, nor will be, any gift equal to the gift of food. Hence, men always wish particularly to make gifts of food.

BORI CE: 13-062-007

अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः
अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो

MN DUTT: 09-063-006

अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः
अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो

M. N. Dutt: In this world, food is the root of energy and strength. The vital airs are established on food. It is food that keeps up the wide universe, O powerful one.

BORI CE: 13-062-008

अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च
अन्नात्प्रभवति प्राणः प्रत्यक्षं नात्र संशयः

MN DUTT: 09-063-007

अन्नाद् गृहस्था लोकेऽस्मिन् भिक्षवस्तापसास्तथा
अन्नाद् भवन्ति वै प्राणा: प्रत्यक्षं नात्र संशयः

M. N. Dutt: All classes of men, householders and mendicants and ascetics, live upon food. The vital airs depend upon food. There is no doubt in this.

BORI CE: 13-062-009

कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता

MN DUTT: 09-063-008

कुटुम्बिने सीदते च ब्राह्मणाय महात्मने
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता

M. N. Dutt: Afflicting one's relatives, one, if desirous of his own prosperity, should make gifts of food to a great Brahmana or a person of the mendicant order.

BORI CE: 13-062-010

ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने
निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः

MN DUTT: 09-063-009

ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने
विदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः

M. N. Dutt: That man who makes a gift of food to an accomplished Brahmana who begs the same, secures for himself in the next world wealth of great value.

BORI CE: 13-062-011

श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम्
अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम्

MN DUTT: 09-063-010

श्रान्तमध्वनि वर्तन्तं वृद्धपर्हमुपस्थितम्
अर्चयेद् भूतिमन्विच्छन् गृहस्थो गृहमागतम्

M. N. Dutt: The householder who seeks his own prosperity should receive with respect a deserving old man who is worn out with toil while proceeding on his way far from home, when such a man come to the householder's house.

BORI CE: 13-062-012

क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः
अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम्

MN DUTT: 09-063-011

क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः
अन्नदः प्राप्नुते राजन् दिवि चेह च यत्सुखम्

M. N. Dutt: That man who, shorn of irrepressible anger and becoming righteous in nature and freed from malice, makes gifts of food, is sure to acquire happiness, O king, both in this world and in the next.

BORI CE: 13-062-013

नावमन्येदभिगतं न प्रणुद्यात्कथंचन
अपि श्वपाके शुनि वा न दानं विप्रणश्यति

MN DUTT: 09-063-012

नावमन्येदभिगतं न प्रणुद्यात् कदाचन
अपि वपाके शुनि वा न दानं विप्रणश्यति

M. N. Dutt: The householder should never disregard the man who comes to his place, nor should he insult him by sending him away. A gift of food made to even a Chandala or a dog is never lost.

BORI CE: 13-062-014

यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते
श्रान्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात्

MN DUTT: 09-063-013

यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते
आर्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात्

M. N. Dutt: That man who makes a gift of clean food to a person on the way who is fatigued and unknown to the giver, is sure to win great merit.

BORI CE: 13-062-015

पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत्

MN DUTT: 09-063-014

पितॄन् देवानृषीन् विप्नानतिथींश्च जनाधिप
यो नरः प्रीणयत्यन्नस्तस्य पुण्यफलं महत्

M. N. Dutt: The man who pleases with gifts of food the departed manes, the deities, the Rishis, the Brahmanas, and guests arrived at his house, wins great merit.

BORI CE: 13-062-016

कृत्वापि पापकं कर्म यो दद्यादन्नमर्थिने
ब्राह्मणाय विशेषेण न स पापेन युज्यते

MN DUTT: 09-063-015

कृत्वातिपातकं कर्म यो दद्यादन्नमर्थिने
ब्राह्मणाय विशेषेण न स पापेन मुह्यते

M. N. Dutt: That person who having committed even a heinous crime makes a gift of food to one who solicits, or to a Brahmana in special, is never stupefied by that heinous sin.

BORI CE: 13-062-017

ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम्
अन्नदानं च शूद्रे च ब्राह्मणे च विशिष्यते

MN DUTT: 09-063-016

ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम्
अन्नदानं हि शूद्रे च ब्राह्मणे च विशिष्यते

M. N. Dutt: A gift of food made to a Brahmana becoines eternal. One made to a Shudra yields great merit. This is the difference between the merits of the gifts of food made to Brahmanas and Shudras.

BORI CE: 13-062-018

न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव वा
भिक्षितो ब्राह्मणेनेह जन्म वान्नं प्रयाचितः

MN DUTT: 09-063-017

न पृच्छेद् गोत्रचरणं स्वाध्यायं देशमेव च
भिक्षितो ब्राह्मणेनेह दद्यादन्नं प्रयाचितः

M. N. Dutt: Solicited by a Brahmana, one should not enquire about his family or conduct or Vedic learning. Asked for food, one should give food to him who asks.

BORI CE: 13-062-019

अन्नदस्यान्नवृक्षाश्च सर्वकामफलान्विताः
भवन्तीहाथ वामुत्र नृपते नात्र संशयः

MN DUTT: 09-063-018

अन्नदस्यान्नवृक्षाश्च सर्वकामफलप्रदाः
भवन्ति चेह चामुत्र नृपतेर्नात्र संशयः

M. N. Dutt: There is no doubt in this, O king, that he who makes gifts of food gets both in this world and in the next many trees giving food and every other object of desire.

BORI CE: 13-062-020

आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः
अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति

MN DUTT: 09-063-019

आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः
अस्माकमपि पुत्रो वा पौत्रे वान्नं प्रदास्यति

M. N. Dutt: Like cultivators expecting auspicious showers of rain, the departed manes always expect that their sons and grandsons would present food to them.

BORI CE: 13-062-021

ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते
अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात्

MN DUTT: 09-063-020

ब्राह्मणो हि महद्भूतं स्वयं देहीति याचति
अकायो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात्

M. N. Dutt: The Brahmana is a great being. When he comes into one's house and solicits, saying, Give me!the owner of the house, whether actuated or not by the desire of gaining merit, is sure to win great merit by listening to that prayer.

BORI CE: 13-062-022

ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक्
विप्रा यमभिगच्छन्ति भिक्षमाणा गृहं सदा

BORI CE: 13-062-023

सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते
महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत

MN DUTT: 09-063-021

ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक्
विप्रा यदधिगच्छन्ति भिक्षमाणा गृहं सदा
सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते
महाभागे कुले प्रेत्य जन्म चाप्नोति भारत

M. N. Dutt: The Brahmana is the guest of all creatures in the universe. He is entitled to the first part of every food. That house increases in prosperity to which the Brahmanas go from desire of getting alms and from which they return honoured on account of their desires being satisfied. The owner of such a house is born in his next life in a family, O Bharata, that has all the comforts and luxuries of life.

BORI CE: 13-062-024

दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम्
मृष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः

MN DUTT: 09-063-022

दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम्
नित्यं मिष्टान्नदायी तु स्वर्गे वसति सत्कृतः

M. N. Dutt: A man, by making gifts of food in this world, is sure to acquire an excellent place hereafter. He who makes gifts of sweet meats and all food that is sweet, gains a residence in heaven where he is honoured of all the deities and other denizens. inan

BORI CE: 13-062-025

अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम्
अन्नदः पशुमान्पुत्री धनवान्भोगवानपि

MN DUTT: 09-063-023

अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम्
अन्नदः पशुमान् पुत्री धनवान् भोगवानपि

M. N. Dutt: Food forms the life-breaths of men. Everything rests upon food. He who makes gifts of food gets many animals, many children, profuse riches (in other shape), and all articles of comfort and luxury in profusion.

BORI CE: 13-062-026

प्राणवांश्चापि भवति रूपवांश्च तथा नृप
अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः

MN DUTT: 09-063-024

प्रणवांश्चापि भवति रूपवांश्च तथा नृप
अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः

M. N. Dutt: The giver of food is said to be the giver of life. Indeed, he is said to be the giver of everything. Hence, O king, such a acquires both strength and personal grace in this world.

BORI CE: 13-062-027

अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि
प्रदाता सुखमाप्नोति देवैश्चाप्यभिपूज्यते

MN DUTT: 09-063-025

अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि
प्रदाता सुखमाप्नोति दैवतैश्चापि पूज्यते

M. N. Dutt: If food be given duly to a Brahmana come to one's house as a guest, the giver acquires great happiness, and is adored by the very celestials.

BORI CE: 13-062-028

ब्राह्मणो हि महद्भूतं क्षेत्रं चरति पादवत्
उप्यते तत्र यद्बीजं तद्धि पुण्यफलं महत्

MN DUTT: 09-063-026

ब्राह्मणो हि महद्भूतं क्षेत्रभूतं युधिष्ठिर
उप्यते तत्र तद् बीजं तद्धि पुण्यफलं महत्

M. N. Dutt: The Brahmana, O Yudhishthira, is a great Being. He is also a fertile field. Whatever seed is sown on that field yields an abundant crop of merit.

BORI CE: 13-062-029

प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर्भवत्युत
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत

MN DUTT: 09-063-027

प्रत्यक्षं प्रीतिजननं भोक्तुनुर्भवत्युत
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत

M. N. Dutt: A gift of food readily yields the happiness of both the giver and the receiver. All other gifts produce unseen fruits.

BORI CE: 13-062-030

अन्नाद्धि प्रसवं विद्धि रतिमन्नाद्धि भारत
धर्मार्थावन्नतो विद्धि रोगनाशं तथान्नतः

MN DUTT: 09-063-028

अन्नाद्धि प्रसवं यान्ति रतिरन्नाद्धि भारत
धर्मार्थावन्नतो विद्धि रोगनाशं तथान्नतः

M. N. Dutt: From food originate creatures. From food springs happiness and joy, O Bharata, Know that virtue and wordly profit both spring from food. The cure of disease or health also comes from food.

BORI CE: 13-062-031

अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः
अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम्

MN DUTT: 09-063-029

अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः
अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम्

M. N. Dutt: In a former Age, the Lord of all creatures said that food is ambrosia or the source of immortality. Food is Earth, Food is Heaven, Food is the Sky. Everything rests on food.

BORI CE: 13-062-032

अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः
बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः

MN DUTT: 09-063-030

अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः
बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः

M. N. Dutt: In the absence of food, the five elements that form the body cease to exist in a state of unison. From want of food the strength of even the strongest man is seen to fail.

BORI CE: 13-062-033

आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा
न वर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते

MN DUTT: 09-063-031

आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा
निवर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते

M. N. Dutt: Invitation and marriages and sacrifices all cease for want of food. The very Vedas disappear when there is no food.

BORI CE: 13-062-034

अन्नतः सर्वमेतद्धि यत्किंचित्स्थाणु जङ्गमम्
त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः

MN DUTT: 09-063-032

अन्नतः सर्वमेतद्धि यत् किंचित् स्थाणु जङ्गमम्
त्रिषु लोकेषु धर्मार्थमन्नं देयमतो वुधैः

M. N. Dutt: All the mobile and iminobile creatures of the universe depend on food. Virtue and, worldly profit, in the three worlds, depend on food. Hence the wise should make gifts of food.

BORI CE: 13-062-035

अन्नदस्य मनुष्यस्य बलमोजो यशः सुखम्
कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव

MN DUTT: 09-063-033

अन्नदस्य मनुष्यस्य बलमोजो यशांसि च
कीर्तिश्च वर्धते शश्वत् त्रिषु लोकेषु पार्थिव

M. N. Dutt: The strength, energy, fame and achievements of the man who makes gifts of food, always multiply themselves in the three worlds, O king.

BORI CE: 13-062-036

मेघेष्वम्भः संनिधत्ते प्राणानां पवनः शिवः
तच्च मेघगतं वारि शक्रो वर्षति भारत

MN DUTT: 09-063-034

मेघेवूय संनिधत्ते प्राणानां पवनः पतिः
तच्च मेघगतं वारि शक्रो वर्षति भारत

M. N. Dutt: The deity of wind, places above the clouds (the water drawn by the Sun). The water thus taken to the clouds is caused by Shakra to be poured upon the Earth, O Bharata.

BORI CE: 13-062-037

आदत्ते च रसं भौममादित्यः स्वगभस्तिभिः
वायुरादित्यतस्तांश्च रसान्देवः प्रजापतिः

MN DUTT: 09-063-035

आदत्ते च रसान् भौमानादित्यः स्वगभस्तिभिः वायुरादित्यतस्तांश्च रसान् देवः प्रवर्षति

M. N. Dutt: The Sun, by means of his rays, draws up the moisture of the Earth. The god of wind cause the moisture to fall down from the Sun.

BORI CE: 13-062-038

तद्यदा मेघतो वारि पतितं भवति क्षितौ
तदा वसुमती देवी स्निग्धा भवति भारत

MN DUTT: 09-063-036

तद् यदा मेघतो वारि पतितं भवति क्षितौ
तदा वसुमती देवी स्निग्धा भवति भारत

M. N. Dutt: When the water comes down from the clouds upon the Earth, the goddess Earth become moist, О Bharata.

BORI CE: 13-062-039

ततः सस्यानि रोहन्ति येन वर्तयते जगत्
मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः

MN DUTT: 09-063-037

ततः सस्यानि रोहन्ति येन वर्तयते जगत्
मांसमेदोऽस्थिशुक्राणां प्रादुर्भावस्ततः पुनः

M. N. Dutt: Then do people sow various kinds of crops upon whose outturn the universe of creatures depends. It is from the food thus produced that the flesh, fat, bones and vital seed of all beings originate.

BORI CE: 13-062-040

संभवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते
अग्नीषोमौ हि तच्छुक्रं प्रजनः पुष्यतश्च ह

MN DUTT: 09-063-038

सम्भवन्ति ततः शुक्रात् प्राणिनः पृथिवीपते
अग्नीषोमौ हि तच्छुक्रं सृजतः पुष्यतश्च ह

M. N. Dutt: From the vital seed thus made, O king, spring various kinds of living creatures. Agni and Soma, living within the body, create and maintain the vital seed.

BORI CE: 13-062-041

एवमन्नं च सूर्यश्च पवनः शुक्रमेव च
एक एव स्मृतो राशिर्यतो भूतानि जज्ञिरे

MN DUTT: 09-063-039

एवमन्नाद्धि सूर्यश्च पवनः शुक्रमेव च
एक एव स्मृतो राशिस्ततो भूतानि जज्ञिरे

M. N. Dutt: Thus from food, the Sun and the god of wind and the vital seed spring and act. All these are said to form one element or quantity, and it is from these that all creatures originate.

BORI CE: 13-062-042

प्राणान्ददाति भूतानां तेजश्च भरतर्षभ
गृहमभ्यागतायाशु यो दद्यादन्नमर्थिने

MN DUTT: 09-063-040

प्राणान् ददाति भूतानां तेजश्च भरतर्षभ
गृहमभ्यागतायाऽथ यो दद्यादन्नमर्थिने

M. N. Dutt: That man who gives unto one who comes to his house and begs it, is said, O chief of the Bharatas, to contribute both life and energy to living creatures.

BORI CE: 13-062-043

भीष्म उवाच
नारदेनैवमुक्तोऽहमदामन्नं सदा नृप
अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः

MN DUTT: 09-063-041

भीष्म उवाच नारदेनैवमुक्तोऽहमदामन्नं सदा नृप
अनसूयुस्त्वमप्यन्नं तस्माद् देहि गतज्वरः

M. N. Dutt: Bhishma said Thus addressed by Narada, O king, I have always made gifts of food. Do you also, therefore, freed from malice and with a cheerful heart, make gifts of food.

BORI CE: 13-062-044

दत्त्वान्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो
यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि

MN DUTT: 09-063-042

दत्त्वान्नं विधिवद् राजन् विप्रेभ्यस्त्वमिति प्रभो
यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि

M. N. Dutt: By making gifts of food, O king, worthy Brahinanas with due rites, you may be sure, O powerful one, of attaining to Heaven.

BORI CE: 13-062-045

अन्नदानां हि ये लोकास्तांस्त्वं शृणु नराधिप
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम्
नानासंस्थानरूपाणि नानास्तम्भान्वितानि च

MN DUTT: 09-063-043

अन्नदानां हि ये लोकास्तांस्त्वं शृणु जनाधिप
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम्

M. N. Dutt: Hear me, O king, as I tell you what the regions are reserved for those who make gifts of food. The mansions of those great persons shine with resplendence in the regions of Heaven.

BORI CE: 13-062-046

चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च
तरुणादित्यवर्णानि स्थावराणि चराणि च

MN DUTT: 09-063-044

तारासंस्थानि रूपाणि नानास्तम्भान्वितानि च
चन्द्रमण्डलशुभ्राणि किंकिणीजालवन्ति च
तरुणादित्यवर्णानि स्थावराणि चराणि च

M. N. Dutt: Bright as the stars in the sky, and supported upon many columns, white as the disc of the moon, and adorned with many tinkling bells, and rosy like the newly risen sun, those palaces are either fixed or movable.

BORI CE: 13-062-047

अनेकशतभौमानि सान्तर्जलवनानि च
वैडूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च

MN DUTT: 09-063-045

अनेकशतभौमानि सान्तर्जलचराणि च
वैदूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च

M. N. Dutt: Those mansions are filled with hundreds and hundreds of things and animals that live on land and as many things and animals living in water. Some of them are effulgent like lapis lazuli and some are resplendent like the Sun. Some of them are made of silver and some of gold.

BORI CE: 13-062-048

सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः
वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः

MN DUTT: 09-063-046

सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः
वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः

M. N. Dutt: Within those mansions are many trees capable of satisfying every desire of the inmates. Many tanks and roads and halls and wells and lakes are all there.

BORI CE: 13-062-049

घोषवन्ति च यानानि युक्तान्यथ सहस्रशः
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च

MN DUTT: 09-063-047

घोषवन्ति च यानानि युक्तान्यथ सहस्रशः
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च

M. N. Dutt: Thousands of vehicles with horses and other animals harnessed thereto and with wheels whose caltter is always loud, are all there. Mountains of food and all enjoyable articles and heaps of cloths and ornaments are also there.

BORI CE: 13-062-050

क्षीरं स्रवन्त्यः सरितस्तथा चैवान्नपर्वताः
प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोज्ज्वलाः
तानन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव

MN DUTT: 09-063-048

क्षीरं स्रवन्ति सरितस्तथा चैवानपर्वताः
प्रसादाः पाण्डुराभ्राभाः शय्याश्च काञ्चनोज्ज्वला:

M. N. Dutt: Numerous rivers that run milk, and hills of rice and other edibles, are also there. Indeed, many palatial residences loO king like white clouds, with many beds of golden splendour, are in those regions.

BORI CE: 13-062-051

एते लोकाः पुण्यकृतामन्नदानां महात्मनाम्
तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि

MN DUTT: 09-063-049

तान्यन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव
एते लोकाः पुण्यकृता अन्नदानां महात्मनाम्
तस्मादनं प्रयत्नेन दातव्यं मानवैर्भुवि

M. N. Dutt: All these are won by those men who make gifts of food in this world. Do you, therefore, become a giver of food. Indeed these are the regions reserved for those great and righteous persons who make gifts of food in this world. For these reasons, men should always make gifts of food in this world.

Home | About | Back to Book 13 Contents | ← Chapter 61 | Chapter 63 →