Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 066

BORI CE: 13-066-001

युधिष्ठिर उवाच
श्रुतं दानफलं तात यत्त्वया परिकीर्तितम्
अन्नं तु ते विशेषेण प्रशस्तमिह भारत

MN DUTT: 09-067-001

युधिष्ठिर उवाच श्रुतं दानफलं तात यत् त्वया परिकीर्तितम्
अन्नदानं विशेषेण प्रशस्तमिह भारत

M. N. Dutt: Yudhishthira said I have heard, O sire, of the merits of the different kinds of gift which you have described to me. I understand, O Bharata, that the gift of food is especially praiseworthy and superior.

BORI CE: 13-066-002

पानीयदानं परमं कथं चेह महाफलम्
इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह

MN DUTT: 09-067-002

पानीयदानमेवैतत् कथं चेह महाफलम्
इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह

M. N. Dutt: What, however, are the great merits of making gifts of drink. I wish to hear of this in full, O grandfather.

BORI CE: 13-066-003

भीष्म उवाच
हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ
गदतस्तन्ममाद्येह शृणु सत्यपराक्रम
पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ

MN DUTT: 09-067-003

भीष्म उवाच हन्त ते वर्तयिष्यामि यथावद् भरतर्षभ
गदतस्तन्ममाघेह शृणु सत्यपराक्रम

M. N. Dutt: Bhishma said I shall, O chief of Bharata's race. relate to you this subject. Listen to ine, O you of unbaffled prowess, as I speak to you.

BORI CE: 13-066-004

यदन्नं यच्च पानीयं संप्रदायाश्नुते नरः
न तस्मात्परमं दानं किंचिदस्तीति मे मतिः

BORI CE: 13-066-005

अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः
तस्मादन्नं परं लोके सर्वदानेषु कथ्यते

BORI CE: 13-066-006

अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा
अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः

BORI CE: 13-066-007

सावित्र्या ह्यपि कौन्तेय श्रुतं ते वचनं शुभम्
यतश्चैतद्यथा चैतद्देवसत्रे महामते

BORI CE: 13-066-008

अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत
प्राणदानाद्धि परमं न दानमिह विद्यते

BORI CE: 13-066-009

श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः
प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा

BORI CE: 13-066-010

तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते
गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम्

BORI CE: 13-066-011

अन्नं चापि प्रभवति पानीयात्कुरुसत्तम
नीरजातेन हि विना न किंचित्संप्रवर्तते

BORI CE: 13-066-012

नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः
अमृतं च सुधा चैव स्वाहा चैव वषट्तथा

BORI CE: 13-066-013

अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः
यतः प्राणभृतां प्राणाः संभवन्ति विशां पते

BORI CE: 13-066-014

देवानाममृतं चान्नं नागानां च सुधा तथा
पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः

BORI CE: 13-066-015

अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः
तच्च सर्वं नरव्याघ्र पानीयात्संप्रवर्तते

BORI CE: 13-066-016

तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित्
तच्च दद्यान्नरो नित्यं य इच्छेद्भूतिमात्मनः

BORI CE: 13-066-017

धन्यं यशस्यमायुष्यं जलदानं विशां पते
शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः

MN DUTT: 09-067-004

पानीयदानात् प्रभृति सर्वं वक्ष्यामि तेऽनघ
यदन्नं यच्च पानीयं सम्प्रदायाश्नुते नरः
न तस्मात् परमं दानं किंचिदस्तीति मे मनः
अन्नात् प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः

MN DUTT: 09-067-005

तस्मादन्नं परं लोके सर्वलोकेषु कथ्यते
अन्नाद् बलं च तेजश्च प्राणिनां वर्धते सदा

MN DUTT: 09-067-006

अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः
सावित्र्या ह्यपि कौन्तेय श्रुतं ते वचनं शुभम्

MN DUTT: 09-067-007

यतश्च यद् यथा चैव देवसत्रे महामते
अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत

MN DUTT: 09-067-008

प्राणदानाद्धि परमं न दानमिह विद्यते
श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः

MN DUTT: 09-067-009

प्राणान् दत्त्वा कपोताय यत् प्राप्तं शिबिना पुरा
तां गतिं लभते दत्त्वा द्विजस्यान्न विशाम्पते

MN DUTT: 09-067-010

तस्माद् विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम्
अन्नं वापि प्रभवति पानीयात् कुरुसत्तम

MN DUTT: 09-067-011

नीरजातेन हि बिना न किंचित् सम्प्रवर्तते
नीरजातश्च भगवान् सोमो ग्रहगणेश्वरः

MN DUTT: 09-067-012

अमृतं च सुधा चैव स्वाहा चैव स्वधा तथा
अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः

MN DUTT: 09-067-013

यतः प्राणभृतां प्राणा: सम्भवन्ति विशाम्पते
देवानाममृतं ह्यन्नं नागानां च सुधा तथा

MN DUTT: 09-067-014

पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः
अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः

MN DUTT: 09-067-015

तच्च सर्वं नरव्याघ्र पानीयात् सम्प्रवर्तते
तस्मात् पानीयदानाद् वै न परं विद्यते क्वचित्

MN DUTT: 09-067-016

तच्च दद्यान्नरो नित्यं यदीच्छेद् भूतिमात्मनः
धन्यं यशस्यमायुष्यं जलदानमिहोच्यते

MN DUTT: 09-067-017

शत्रूश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः
सर्वकामानवाप्नोति कीर्तिं चैव हि शाश्वतीम्

M. N. Dutt: I shall, O sinless one, describe to you gifts beginning with that of drink. The merit that a man wins by making gifts of food and of drink is such that the like of it, I think, is incapable of being acquired by any other gift. There is no gift, superior to that of either food or drink. It is from food that all living creatures are able to exist. Therefore, food is considered as a very superior object in all the worlds. From food the strength and energy of living creatures continually increase. Hence, the master of all creatures has himself said that the gift of food is a very superior gift. You have heard, O son of Kunti, what the auspicious words are of Savitri herself. You know why those words were said what those words were, and how they were said in course of the sacred Mantras, O you of great intelligence. A man, by making a gift of food, really makes a gift of life itself. There is no gift in this world which is superior to the gift of life. You are not unacquainted with this saying of Lomasha, O you of mighty arms. The end that was attained to formerly by king Shivi on account of his having granted life to the pigeon is acquired by him, O king, who makes a gift of food to a Brahmana. Hence, we have heard that they who give life attain to very superior regions of happiness in after life. Food, O best of the Kurus, may or may not be superior to drink. Nothing can exist without the help of what comes from water. The very lord of all the planets, viz., the illustrious Soma, has originated from water. Ambrosia and Suddha and Svadha and milk, as also every sort of food, the deciduous herbs, O king, and creepers originate from water. From these, O king, the vital airs of all living creatures flow. The deities have nectar for their food. The Nagas have Sudha. The departed manes have Svadha for their. The animals have herbs and plants for their food. The wise have said that rice, etc., form the food of human beings. All these, O king originate from water. Hence, there is nothing superior to the gift of water or drink. If a person wishes to get prosperity for himself, he should always make gifts of drink. The gift of water is considered as very laudable. It brings on great fame and bestows long life on the giver. The giver of water, O son of Kunti, always stands over the heads of his enemies. Such a person obtains the fruition of all his desires and acquires everlasting fame.

BORI CE: 13-066-018

सर्वकामानवाप्नोति कीर्तिं चैवेह शाश्वतीम्
प्रेत्य चानन्त्यमाप्नोति पापेभ्यश्च प्रमुच्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-066-019

तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते
अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः

MN DUTT: 09-067-018

तोयदो मनुजव्याघ्र प्रेत्य चानन्त्यमश्चाति पापेभ्यश्च प्रमुच्यते
स्वर्ग गत्वा महाद्युते
अक्षयान् समवाप्नोति लोकानित्यब्रवीन्मनुः

M. N. Dutt: The giver, O king, becomes purged of every sin and obtains unending happiness hereafter as he proceeds to the celestial region. O you of great splendour. Manu himself has said that such a person acquires regions of endless bliss in the other world.

Home | About | Back to Book 13 Contents | ← Chapter 65 | Chapter 67 →