Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 073

BORI CE: 13-073-001

इन्द्र उवाच
जानन्यो गामपहरेद्विक्रीयाद्वार्थकारणात्
एतद्विज्ञातुमिच्छामि का नु तस्य गतिर्भवेत्

MN DUTT: 09-074-001

इन्द्र उवाच जानन् यो गामपहरेद् विक्रीयाच्चार्थकारणात्
एतद् विज्ञातुमिच्छामि क्व नु तस्य गतिर्भवेत्

M. N. Dutt: Indra said I desire to know. O Grandfather, what the end is of his who consciously steals a cow or who sells one from motives of cupidity.

BORI CE: 13-073-002

ब्रह्मोवाच
भक्षार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते
दानार्थं वा ब्राह्मणाय तत्रेदं श्रूयतां फलम्

MN DUTT: 09-074-002

पितामह उवाच भक्षार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते
दानार्थं ब्राह्मणार्थाय तत्रेदं श्रूयतां फलम्

M. N. Dutt: The Grandfather said Hear of the consequences that befall those persons who steal a cow for killing her for food or selling her for money, or making a gift of her to a Brahmana.

BORI CE: 13-073-003

विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः
घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः

BORI CE: 13-073-004

घातकः खादको वापि तथा यश्चानुमन्यते
यावन्ति तस्या लोमानि तावद्वर्षाणि मज्जति

MN DUTT: 09-074-003

विक्रयार्थं हि यो हिंस्याद् भक्षयेद् वा निरङ्कुशः
घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः
घातकः खादको वापि तथा यश्चानुमन्यते
यावन्ति तस्या रोमाणि तावद् वर्षाणि मज्जति

M. N. Dutt: He who, without being governed by the restrains of the Scriptures, sells a cow, or kills one, or eats the flesh of a cow, or they who, for the sake of money, allow a person to kill kine, all these, viz., he that kills, he that eats, and he that allows the destriction, rot in hell for as many years as there are hairs on the body of the cow so killed.

BORI CE: 13-073-005

ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके
विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो

MN DUTT: 09-074-004

ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके
विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो

M. N. Dutt: O you of great power, those sins and those kinds of faults that have been said to attach to one which obstructs a Brahmana's sacrifice, are said to attach to the sale and the theft of kine.

BORI CE: 13-073-006

अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति
यावद्दाने फलं तस्यास्तावन्निरयमृच्छति

MN DUTT: 09-074-005

अपहत्य तु यो गां वै ब्राह्मणाय प्रयच्छति
यावद् दानफलं तस्यास्तावन्निरयमृच्छति

M. N. Dutt: That man who having stolen a cow makes a gift of her to a Brahmana, enjoys happiness in Heaven as the reward of the gift but suffers misery in Hell for the sin of theft for the same period.

BORI CE: 13-073-007

सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते
सुवर्णं परमं ह्युक्तं दक्षिणार्थमसंशयम्

MN DUTT: 09-074-006

सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते! सुवर्णं परमित्युक्तं दक्षिणार्थमसंशयम्

M. N. Dutt: Gold has been said to form the present, O you of great splendour, in gifts of kine. Indeed, gold has been said to be the best present in all sacrifices.

BORI CE: 13-073-008

गोप्रदानं तारयते सप्त पूर्वांस्तथा परान्
सुवर्णं दक्षिणां दत्त्वा तावद्द्विगुणमुच्यते

MN DUTT: 09-074-007

गोप्रदानात् तारयते सप्त पूर्वांस्तथा परान्
सुवर्णं दक्षिणां कृत्वा तावद्विगुणमुच्यते

M. N. Dutt: By making a gift of kine one is said to rescue his ancestors to seventh degree as also his descendants to the seventh degree. By giving away kine with the presents of gold, one rescues his ancestors and descendants of double the number.

BORI CE: 13-073-009

सुवर्णं परमं दानं सुवर्णं दक्षिणा परा
सुवर्णं पावनं शक्र पावनानां परं स्मृतम्

MN DUTT: 09-074-008

सुवर्णं परमं दानं सुवर्णं दक्षिणा परा
सुवर्णं पावनं शक्र पावनानां परं स्मृतम्

M. N. Dutt: The gift of gold is the best of gifts. Gold is, again, the best present. Gold is a great purifier. O Shakra, and is, indeed, the best of all purifying objects.

BORI CE: 13-073-010

कुलानां पावनं प्राहुर्जातरूपं शतक्रतो
एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते

MN DUTT: 09-074-009

कुलानां पावनं प्राहुर्जातरूपं शतक्रतो
एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते

M. N. Dutt: O you of a hundred sacrifices, gold has been said to be the purifier of the entire family of him who gives it away. I have thus, O you of great splendour, told you in brief of Dakshina.

BORI CE: 13-073-011

भीष्म उवाच
एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ
इन्द्रो दशरथायाह रामायाह पिता तथा

MN DUTT: 09-074-010

भीष्म उवाच एतत् पितामहेनोक्तमिन्द्राय भरतर्षभा इन्द्रो दशरथायाह रामायाह पिता तथा

M. N. Dutt: Bhishma said This was said by the Grandfather to Indra, O chief of Bharata's race. Indra delivered it to Dasharatha, and Dasharatha in his turn to his son Rama.

BORI CE: 13-073-012

राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने
ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता विभो

MN DUTT: 09-074-011

राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने
ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता प्रभो

M. N. Dutt: Rama of Raghu's race gave it to his dear and illustrious brother Lakshmana. While living in the forest, Lakshmana imparted it to the Rishis.

BORI CE: 13-073-013

पारंपर्यागतं चेदमृषयः संशितव्रताः
दुर्धरं धारयामासू राजानश्चैव धार्मिकाः
उपाध्यायेन गदितं मम चेदं युधिष्ठिर

MN DUTT: 09-074-012

पारम्पर्यागतं चेदमृषयः संशितव्रताः
दुर्धरं धारयामासू राजानश्चैव धार्मिकाः

M. N. Dutt: It has then described from generation to generation, for the Rishis of rigid vows held it amongst themselves as also the pious kings of the Earth.

BORI CE: 13-073-014

य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि
यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे

MN DUTT: 09-074-013

उपाध्यायेन गदितं मम चेदं युधिष्ठिर
य इदं ब्राह्मणो नित्यं वदेद् ब्राह्मणसंसदि
यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे
तस्य लोका: किलाक्षय्या दैवतैः सह नित्यदा

M. N. Dutt: My preceptor, O Yudhishthira, communicated it to me. That Brahmana who recites it every day in the conclaves of Brahmanas, in sacrifices, of at gifts of kine, or when two persons meet together, acquires hereafter many regions of unending happiness where he always lives with the celestials as his companions. The holy Brahman, the supreme Lord, had said so.

BORI CE: 13-073-015

तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा
इति ब्रह्मा स भगवानुवाच परमेश्वरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 13 Contents | ← Chapter 72 | Chapter 74 →