Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 082

BORI CE: 13-082-001

भीष्म उवाच
ये च गाः संप्रयच्छन्ति हुतशिष्टाशिनश्च ये
तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर

MN DUTT: 09-083-001

भीष्म उवाच ये च गां सम्प्रयच्छन्ति हतशिष्टाशिनश्च ये
तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर

M. N. Dutt: Bhishma said on They who make gifts of kine, and who live upon the remnants of things offered as libations the sacred fire, are considered, O Yudhishthira as always performing sacrifices of kind.

BORI CE: 13-082-002

ऋते दधिघृतेनेह न यज्ञः संप्रवर्तते
तेन यज्ञस्य यज्ञत्वमतोमूलं च लक्ष्यते

MN DUTT: 09-083-002

ऋते दधि घृतेनेह न यज्ञः सम्प्रवर्तते
तेन यज्ञस्य यज्ञत्वमतो मूलं च कथ्यते

M. N. Dutt: No sacrifice can be performed without the help of curds and clarified butter. The very character as sacrifice which sacrifices have, depends upon clarified butter. Hence clarified butter is considered as the very root of sacrifice.

BORI CE: 13-082-003

दानानामपि सर्वेषां गवां दानं प्रशस्यते
गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम्

MN DUTT: 09-083-003

दानानामपि सर्वेषां गवां दानं प्रशस्यते
गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम्

M. N. Dutt: Of all kinds of gifts, the gift of kine is spoken highest of. Kine are the foremost of all things. Themselves sacred, they are the best of purifier.

BORI CE: 13-082-004

पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह
पयो दधि घृतं यासां सर्वपापप्रमोचनम्

MN DUTT: 09-083-004

पुष्ट्यर्थमेताः सेवेत शान्त्यथर्मपि चैव ह
पयोदधिघृतं चासां सर्वपापप्रमोचनम्

M. N. Dutt: People should cherish kine for getting prosperity and even peace. The milk, curds, and clarified butter that kine yield are capable of purifying one from every kind of sin.

BORI CE: 13-082-005

गावस्तेजः परं प्रोक्तमिह लोके परत्र च
न गोभ्यः परमं किंचित्पवित्रं पुरुषर्षभ

MN DUTT: 09-083-005

गावस्तेजः पर प्रोक्तमिह लोके परत्र च
न गोभ्यः परमं किंचित् पवित्रं भरतर्षभ

M. N. Dutt: Kine are said to represent the highest energy both in this world and the next. There is nothing that is more sacred or purifying than kine, O chief of the Bharatas.

BORI CE: 13-082-006

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर

MN DUTT: 09-083-006

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर

M. N. Dutt: Regarding it is recited the ancient discourse between the Grandfather and chief of the celestials.

BORI CE: 13-082-007

पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरे
प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः

MN DUTT: 09-083-007

पराभूतेषु दैत्येषु शक्रस्त्रिभुवनेश्वरः
प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः

M. N. Dutt: After the demons had been defeated and Shakra had become the lord of the three worlds, all creatures grew prosperous and became devoted to the true religion.

BORI CE: 13-082-008

अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाः
देवासुरसुपर्णाश्च प्रजानां पतयस्तथा
पर्युपासन्त कौरव्य कदाचिद्वै पितामहम्

BORI CE: 13-082-009

नारदः पर्वतश्चैव विश्वावसुहहाहुहू
दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम्

BORI CE: 13-082-010

तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तथा
आजह्रुरृतवश्चापि सुगन्धीनि पृथक्पृथक्

BORI CE: 13-082-011

तस्मिन्देवसमावाये सर्वभूतसमागमे
दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते
इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च

BORI CE: 13-082-012

देवानां भगवन्कस्माल्लोकेशानां पितामह
उपरिष्टाद्गवां लोक एतदिच्छामि वेदितुम्

MN DUTT: 09-083-008

अथर्षयः सगन्धर्वाः किन्नरोरगराक्षसाः
देवासुरसुपर्णाश्च प्रजानां पतयस्तथा
पुर्यपासन्त कौन्तेय कदाचिद् वै पितामहम्
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः
दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम्
तत्र दिव्यानि पुष्पाणि प्रावहत् पवनस्तदा

MN DUTT: 09-083-009

आजहुर्ऋतवश्चापि सुगन्धीनि पृथक् पृथक्
तस्मिन् देवसमावाये सर्वभूतसमागमे
दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते
इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च
देवानां भगवन् कस्माल्लोकेशानां पितामह
उपरिष्टाद् गवां लोक एतदिच्छामि वेदितुम्

M. N. Dutt: Then, on one occasion, the Rishis, the Gandharvas, the Kinnaras, the Uragas, the Rakshasas, the Deities, the Asuras, the winged crcatures, and the Prajapatis, O you of Kuru's race, ali assembled together and worshipped the Grandfather. There were Narada and Parvata and Vishvavasu and HahaHuhu, who sang celestial songs for worshipping that powerful lord of all creatures. The god of wind bore there the fragrance of celestial flowers. The Seasons also, in their embodied forms, bore the fragrance of flowers peculiar to each, to that assemblage of celestials, that gathering of all creatures of the universe, where celestial maidens danced and sang in accompaniment with celestial music. In the midst of that assembly, Indra, saluting the Lord of all the celestial and bowing his head to him with respect, asked him, saying, I wish, O Grandfather, to know why the region of kine is higher, O holy one, than the region of the celestials themselves who are the lords of all the worlds.

BORI CE: 13-082-013

किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर
देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम्

MN DUTT: 09-083-010

किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर
देवानामुपरिष्टाद् यद् वसन्त्यरजसः मुखम्

M. N. Dutt: What austerities, what Brahmacharya, O lord, did kine perform on account of which they are able to live happily in a region that is even above that of the celestials.

BORI CE: 13-082-014

ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम्
अवज्ञातास्त्वया नित्यं गावो बलनिसूदन

MN DUTT: 09-083-011

ततः प्रोवाच ब्रह्मा तं शक्रं बलनिषूदनम्
अवज्ञातास्त्वया नित्यं गावो बलनिषूदन

M. N. Dutt: Thus addressed by Indra, Brahman said to the destroyer of Bala, You have always, O destroyer of Bala, disregarded kine.

BORI CE: 13-082-015

तेन त्वमासां माहात्म्यं न वेत्थ शृणु तत्प्रभो
गवां प्रभावं परमं माहात्म्यं च सुरर्षभ

MN DUTT: 09-083-012

तेन त्वमासां माहात्म्यं न वेत्सि शृणु यत् प्रभो
गवां प्रभावं परमं माहात्म्यं च सुरर्षभ

M. N. Dutt: Hence, you are not acquainted with glorious pereminence of kine. Listen now to me, o powerful one, as I explain to you the great energy and glorious pereminence of kine, O king of the celestials.

BORI CE: 13-082-016

यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव
एताभिश्चाप्यृते यज्ञो न प्रवर्तेत्कथंचन

MN DUTT: 09-083-013

यज्ञाझं कथिता गावो यज्ञ एव च वासव
एताभिश्च विना यज्ञो न वर्तेत कथंचन

M. N. Dutt: Kine have been said to be the limbs of sacrifice. They represent sacrifice itself, O Vasava! Without them there can be no sacrifice.

BORI CE: 13-082-017

धारयन्ति प्रजाश्चैव पयसा हविषा तथा
एतासां तनयाश्चापि कृषियोगमुपासते

MN DUTT: 09-083-014

धारयन्ति प्रजाश्चैव पयसा हविषा तथा
एतासां तनयाश्चापि कृषियोगमुपासते
जनयन्ति च धान्यानि बीजानि विविधानि च

M. N. Dutt: With their milk and the Havi produced therefrom, they sustain all creatures. Their male children are engaged in helping the cultivation and thereby produce various kinds of paddy and other seeds.

BORI CE: 13-082-018

जनयन्ति च धान्यानि बीजानि विविधानि च
ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-082-019

पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप
वहन्ति विविधान्भारान्क्षुत्तृष्णापरिपीडिताः

MN DUTT: 09-083-015

ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः
पयोदधिधृतं चैव पुण्याश्चैताः सुराधिप
वहन्ति विविधान् भारान् क्षुत्तृष्णापरिपीडिताः

M. N. Dutt: From them originate sacrifices and Havya and Kavya, and milk and curds and clarified butter. Hence, O chief of the celestials, kine are sacred. Stricken with hunger and thirst, they carry various burthens.

BORI CE: 13-082-020

मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा
वासवाकूटवाहिन्यः कर्मणा सुकृतेन च
उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि

MN DUTT: 09-083-016

मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा
वासवाकूटवाहिन्यः कर्मणा सुकूतेन च

M. N. Dutt: Kine support ascetics. They sustain all creatures by various acts. O Vasava, kine are guileless in their conduct on account of such conduct and of many wellperformed acts, they are able to live always in regions that are even above ours.

Corresponding verse not found in BORI CE

MN DUTT: 09-083-017

उपरिष्टात् ततोऽस्माकं वसन्त्येताः सदैव हि
एवं ते कारणं शक्र निवासकृतमद्य वै

M. N. Dutt: I have thus explained to you today, O you of a hundred sacrifices, the reason, O Shakra, of kine living in a place that is high above that of the celestials.

BORI CE: 13-082-021

एतत्ते कारणं शक्र निवासकृतमद्य वै
गवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो

BORI CE: 13-082-022

एता हि वरदत्ताश्च वरदाश्चैव वासव
सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः

BORI CE: 13-082-023

यदर्थं गा गताश्चैव सौरभ्यः सुरसत्तम
तच्च मे शृणु कार्त्स्न्येन वदतो बलसूदन

BORI CE: 13-082-024

पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु
त्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते

BORI CE: 13-082-025

अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम्
पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा

BORI CE: 13-082-026

तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः
दक्षस्य दुहिता देवी सुरभिर्नाम नामतः

BORI CE: 13-082-027

अतप्यत तपो घोरं हृष्टा धर्मपरायणा
कैलासशिखरे रम्ये देवगन्धर्वसेविते

BORI CE: 13-082-028

व्यतिष्ठदेकपादेन परमं योगमास्थिता
दश वर्षसहस्राणि दश वर्षशतानि च

BORI CE: 13-082-029

संतप्तास्तपसा तस्या देवाः सर्षिमहोरगाः
तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम्

BORI CE: 13-082-030

अथाहमब्रुवं तत्र देवीं तां तपसान्विताम्
किमर्थं तप्यते देवि तपो घोरमनिन्दिते

BORI CE: 13-082-031

प्रीतस्तेऽहं महाभागे तपसानेन शोभने
वरयस्व वरं देवि दातास्मीति पुरंदर

BORI CE: 13-082-032

सुरभ्युवाच
वरेण भगवन्मह्यं कृतं लोकपितामह
एष एव वरो मेऽद्य यत्प्रीतोऽसि ममानघ

BORI CE: 13-082-033

ब्रह्मोवाच
तामेवं ब्रुवतीं देवीं सुरभीं त्रिदशेश्वर
प्रत्यब्रुवं यद्देवेन्द्र तन्निबोध शचीपते

MN DUTT: 09-083-017

उपरिष्टात् ततोऽस्माकं वसन्त्येताः सदैव हि
एवं ते कारणं शक्र निवासकृतमद्य वै

MN DUTT: 09-083-018

गवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो
एता हि वरदत्ताश्च वरदाश्चापि वासव

MN DUTT: 09-083-019

सुरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः
यदर्थं गां गताश्चैव सुरभ्यः सुरसत्तम

MN DUTT: 09-083-020

तच्च मे शृणु कार्येन वदतो बलसूदन
पुरा देवयुगे तात देवेन्द्रेषु महात्मसु
त्रिलोकाननुशासत्सु विष्णौ गर्भत्वमागते
अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम्

MN DUTT: 09-083-021

पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा
तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः
दक्षस्य दुहिता देवी सुरभी नाम नामतः
अतप्यत तपो घोरं हृष्टा धर्मपरायणा
कैलासशिखरे रम्ये देवगन्धर्वसेविते
व्यतिष्ठदेकपादेन परमं योगमास्थिता
दशवर्षसहस्राणि दशवर्षशतानि च
संतप्तास्तपसा तस्या देवाः सर्षिमहोरगाः

MN DUTT: 09-083-022

तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम्
अथाहमब्रुवं तत्र देवीं तां तपसान्विताम्

MN DUTT: 09-083-023

किमर्थं तप्यसे देवि तपो घोरमनिन्दिते
प्रीतस्तेऽहं महाभागे तपसानेन शोभने

MN DUTT: 09-083-024

वरयस्व वरं देवि दातास्मीति पुरंदर
वरेण भगवन् मह्यं कृतं लोकपितामह
एष एव वरो मेऽद्य यत् प्रीतोऽसि ममानघ
तामेवं ब्रुवती देवीं सुरभिं त्रिदशेश्वर
प्रत्यब्रुवं यद् देवेन्द्र तन्निबोध शचीपते

M. N. Dutt: I have thus explained to you today, O you of a hundred sacrifices, the reason, O Shakra, of kine living in a place that is high above that of the celestials. Kine got many excellent forms, O Vasava, and are themselves givers of boons. They are called Surabhis. Of sacred deeds and gifted with many auspicious marks they are highly purifying. Listen to me also, O destroyer of Bala, as I tell you in full the reason why kine, the children of Surabhi, have descended on the Earth, O best of the celestials. Formerly , O son, when in the golden age the great Danavas became lords of the three worlds, Aditi performed the severest austerities and got Vishnu within her womb. Indeed, O chief of the celestials, she had stood upon one leg for many long years, desirous of having a son. Seeing the great goddess Aditi thus practising the severest austerities, the daughter of Daksha, viz., the illustrious Surabhi, herself given to virtue likewise practised very severe austerities upon the breast of the charming mountains of Kailasa that are resorted to by both the celestials and the Gandharvas. Established on the highest Yoga, she also stood upon the leg for eleven thousand years. The celestials with the Rishis and the great Nagas all became scorched with the severity of her penances. Going there with me, all of them began of worship that auspicious goddess. I then addressed that goddess gifted with penances, and said, O goddess, O you of faultless conduct, for what purpose do you practise such severe austerities, O highlyblessed one, I am pleased with your penances, O beautiful one! Do you, O goddess, beg what boon you wish to have. I shall grant you whatever, you may ask! These were my words to her, O Purandara. Thus addressed by me, Surabhi answered me, saying, I have no need O grandfather of boons. O sinless one, that you have been pleased with me is a great boon to me. To the illustrious Surabhi, O chief of the celestials, who said so to me, O lord of Sachi, I answered thus, O goddess, I have been highly pleased with this your freedom from cupidity and desire, and with these penances of yours, O you of beautiful face. I therefore, grant you the boon of immortality.

BORI CE: 13-082-034

अलोभकाम्यया देवि तपसा च शुभेन ते
प्रसन्नोऽहं वरं तस्मादमरत्वं ददानि ते

MN DUTT: 09-083-025

अलोभकाम्यया देवि तपसा च शुभानने
प्रसन्नोऽहं वरं तस्मादमरत्वं ददामि ते

M. N. Dutt: You will live in a region that is higher than the three worlds, through my favour. That region shall be known to all by the name of Goloka.

BORI CE: 13-082-035

त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि
मत्प्रसादाच्च विख्यातो गोलोकः स भविष्यति

MN DUTT: 09-083-026

त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि
मत्प्रसादाच्च विख्यातो गोलोकः सम्भविष्यति

M. N. Dutt: Your offspring, ever engaged in doing good deeds, will live in the world of men, In fact, O highly blessed one, your daughters will live there.

BORI CE: 13-082-036

मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास्तव
निवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते

BORI CE: 13-082-037

मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः
यच्च स्वर्गसुखं देवि तत्ते संपत्स्यते शुभे

MN DUTT: 09-083-027

मानुषेषु च कुर्वाणाः प्रजा: कर्म शुभास्तव
निवत्स्यन्ति महाभागे सर्वा दुहितश्च ते
मनसा चिन्तिता भोगास्वत्वया वै दिव्यमानुषाः
यच्च सर्वं सुखं देवि तत् ते सम्पत्स्यते शुभे

M. N. Dutt: You will readily get all kinds of enjoyment, celestial and human, that you may think of. You will get whatever happiness exists in the celestial region, O blessed one! The regions, O you of a hundred eyes, that are Surabhi's are replete with means for the satisfaction of every desire, Neither Death, nor Decrepitude, nor fire, can overcome its inhabitants.

BORI CE: 13-082-038

तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः
न तत्र क्रमते मृत्युर्न जरा न च पावकः
न दैन्यं नाशुभं किंचिद्विद्यते तत्र वासव

MN DUTT: 09-083-028

तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः
न तत्र क्रमते मृत्युर्न जरा न च पावकः

M. N. Dutt: No illluck, O Vasava exists there, many charining forests and delightful ornaments and objects of beauty may be seen there.

BORI CE: 13-082-039

तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च
विमानानि च युक्तानि कामगानि च वासव

MN DUTT: 09-083-029

न दैवं नाशुभं किंचिद् विद्यते तत्र वासव
तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च
विमानानि सुयुक्तानि कामगानि च वासव
ब्रह्मचर्येण तपसा यत्नेन च दमेन च

M. N. Dutt: There may be seen many beautiful cars, all excellently equipt and which move at the will of the rider, O Vasava. O you having eyes like lotus petals, it is only by celibacy, by penances, by Truth, by self-control, by gifts, by various kinds of righteous deeds, by sojourns lo sacred waters, in fact, by severe austerities and righteous deeds well-performed, that one can attain to Goloka.

BORI CE: 13-082-040

व्रतैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात्
तपसा महता चैव सुकृतेन च कर्मणा
शक्यः समासादयितुं गोलोकः पुष्करेक्षण

MN DUTT: 09-083-030

दानैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात्
तपसा महता चैव सुकृतेन च कर्मणा

M. N. Dutt: You had asked me, O Shakra and I have answered you in full. O destroyer of Asuras, you should never disregard kine!

Corresponding verse not found in BORI CE

MN DUTT: 09-083-031

भीष्म उवाच शक्यः समासादयितुं गोलोकः पुष्करेक्षण
एतत् ते सर्वमाख्यातं मया शक्रानुपृच्छते

M. N. Dutt: Bhishma said learing these words of the self-creale Brahman, O Yudhishthira, Shakra of a thousand eyes began from that time to adore kine every day and to show them the greatest respect.

BORI CE: 13-082-041

एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते
न ते परिभवः कार्यो गवामरिनिसूदन

BORI CE: 13-082-042

भीष्म उवाच
एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा
गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर

BORI CE: 13-082-043

एतत्ते सर्वमाख्यातं पावनं च महाद्युते
पवित्रं परमं चापि गवां माहात्म्यमुत्तमम्
कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम्

BORI CE: 13-082-044

य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः
हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह
सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठति

MN DUTT: 09-083-031

भीष्म उवाच शक्यः समासादयितुं गोलोकः पुष्करेक्षण
एतत् ते सर्वमाख्यातं मया शक्रानुपृच्छते

MN DUTT: 09-083-032

न ते परिभवः कार्यो गवामसुरसूदन
एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा
गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर
एतत् ते सर्वमाख्यातं पावनं च महाद्युते
पवित्रं परमं चापि गवां माहात्म्युमुत्तमम्
कीर्तितं पुरुषव्याघ्र सर्वपापविमोचनम्
य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः
हव्यकव्येष यज्ञेषु पितृकार्येषु चैव ह
सार्वकामिकमक्षय्यं पितृस्तस्योपतिष्ठते

M. N. Dutt: Bhishma said learing these words of the self-creale Brahman, O Yudhishthira, Shakra of a thousand eyes began from that time to adore kine every day and to show them the greatest respect. I have thus told you everything about the purifying character of kine, O you of great splendour. I have expounded to you the sacred and high pre-eminence and glory of kine, that is capable of purifying one from every sin, O chief of men. That man who with senses withdrawn from every other object will recite this account to Brahmanas, on occasions when Havya and Kavya are offered, or at sacrifices, or on occasions of worshipping the departed in succeeds conferring upon his ancestors an endless happiness fraught with the fruition of every desire.

BORI CE: 13-082-045

गोषु भक्तश्च लभते यद्यदिच्छति मानवः
स्त्रियोऽपि भक्ता या गोषु ताश्च कामानवाप्नुयुः

MN DUTT: 09-083-033

गोषु भक्तश्च लभते यद् यदिच्छति मानवः
स्त्रियोऽपि भक्ता या गोषु ताश्च काममवाप्नुयुः

M. N. Dutt: The man who is devoted to kine succeeds in getting the fruition of every desire of his. Indeed, even those women who are devoted 10 kine succeed in securing the fulfilment of every desire of theirs.

BORI CE: 13-082-046

पुत्रार्थी लभते पुत्रं कन्या पतिमवाप्नुयात्
धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात्

MN DUTT: 09-083-034

पुत्रार्थी लभते पुत्रं कन्यार्थी तामवाप्नुयात्
धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात्

M. N. Dutt: He who wishes for sons obtains them. He who desires daughters obtains them. He who desires riches succeeds in acquiring wealth, and he who desires religions merit succeeds in winning it.

BORI CE: 13-082-047

विद्यार्थी प्राप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम्
न किंचिद्दुर्लभं चैव गवां भक्तस्य भारत

MN DUTT: 09-083-035

विद्यार्थी चाप्नुयाद् विद्यां सुखार्थी प्राप्नुयात् सुखम्
न किंचिद् दुर्लभं चैव गवां भक्तस्य भारत

M. N. Dutt: He who desires knowledge acquires it, and he who desires happiness succeeds in acquiring happiness. Indeed, O Bharata, there is nothing which one devoted to kine cannot obtain. l at

Home | About | Back to Book 13 Contents | ← Chapter 81 | Chapter 83 →