Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 081

BORI CE: 13-081-001

युधिष्ठिर उवाच
मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम्
एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान्

MN DUTT: 09-082-001

युधिष्ठिर उवाच मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम्
एतदिच्छाम्यहं श्रोतुं संशयोऽत्र पितामह

M. N. Dutt: Yudhishthira said I have heard that the dung of the cow is gifted with prosperity. I wish to hear how this has been occasioned. I have doubts, O grand father which you should remove.

BORI CE: 13-081-002

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गोभिर्नृपेह संवादं श्रिया भरतसत्तम

MN DUTT: 09-082-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गोभिर्नृपेह संवादं श्रिया भरतसत्तम

M. N. Dutt: Bhishma said Regarding it is cited the old story, O king of the conversation between kine and godless of prosperity, O best of the Bharatas.

BORI CE: 13-081-003

श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह
गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य संपदम्

MN DUTT: 09-082-003

श्रीः कृत्वेह वपुः कान्तं गोमध्येषु विवेश ह
गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य सम्पदम्

M. N. Dutt: Once on a time, assuming a very beautiful form, the goddess Shree entered a herd of kine. Sceing her beauty the kine became filled with wonder.

BORI CE: 13-081-004

गाव ऊचुः
कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि
विस्मिताः स्म महाभागे तव रूपस्य संपदा

MN DUTT: 09-082-004

गौ उवाच कासि देवि कुतो वा त्वं रूपेणाप्रतिभा भुवि
विस्मिताः स्म महाभागे तव रूपस्य सम्पदा

M. N. Dutt: The kine said Who are you, O goddess? Whence have you become nonpareil on Earth for beauty? O highly blessed goddess, we have been filled with wonder at your beauty.

BORI CE: 13-081-005

इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि
तत्त्वेन च सुवर्णाभे सर्वमेतद्ब्रवीहि नः

MN DUTT: 09-082-005

इच्छाम त्वां वयं ज्ञातुं कात्वं क्व च गामिष्यसि
तत्त्वेन वरवर्णाभे सर्वमेतद् ब्रवीहि नः

M. N. Dutt: We wish to know who you are. Who indeed, are you? Where will you proceed? O vou of very great beauty, do tell us in detail all We wish to know!

BORI CE: 13-081-006

श्रीरुवाच
लोककान्तास्मि भद्रं वः श्रीर्नाम्नेह परिश्रुता
मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः

MN DUTT: 09-082-006

श्री उवाच लोककान्तास्मि भद्रं वः श्री माहं परिश्रुता
मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः

M. N. Dutt: Shree said Blessed be you, I am dear to all creatures. Indeed. I am known by the name of Shree. Forsaken by me, the demons have been lost for ever.

Corresponding verse not found in BORI CE

MN DUTT: 09-082-007

मयाभिपन्ना देवाश्च मोदन्ते शाश्वतीः समाः
इन्द्रो विवस्वान् सोमश्च विष्णुरापोऽग्निरेव च

M. N. Dutt: The celestials, viz., Indra, Vivasvat, Soma, Vishnu, Varuna, and Agni, having obtained me, are sporting happily and will do so for ever.

BORI CE: 13-081-007

इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च
मयाभिपन्ना ऋध्यन्ते ऋषयो देवतास्तथा

MN DUTT: 09-082-007

मयाभिपन्ना देवाश्च मोदन्ते शाश्वतीः समाः
इन्द्रो विवस्वान् सोमश्च विष्णुरापोऽग्निरेव च

MN DUTT: 09-082-008

मयाभिपन्नाः सिध्यन्ते ऋषयो देवतास्तथा
यान् नाविशाम्यहं गावस्ते विनश्यन्ति सर्वशः

M. N. Dutt: The celestials, viz., Indra, Vivasvat, Soma, Vishnu, Varuna, and Agni, having obtained me, are sporting happily and will do so for ever. Indeed, the Rishis and the celestials, only when they are endued with me, become successful. You kine, those beings meet with destruction into whom I do not enter.

BORI CE: 13-081-008

यांश्च द्विषाम्यहं गावस्ते विनश्यन्ति सर्वशः
धर्मार्थकामहीनाश्च ते भवन्त्यसुखान्विताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-082-009

धर्मश्चार्थश्च कामश्च मया जुष्टाः सुखान्विताः
एवं प्रभावं मां गावो विजानीत सुखप्रदाः

M. N. Dutt: Virtue, Prosperity, and Pleasure, only when endued with me, become sources of happiness. You kine, who are givers of sources of happiness, know that I am gifted with such energy.

BORI CE: 13-081-009

एवंप्रभावां मां गावो विजानीत सुखप्रदाम्
इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा
आगता प्रार्थयानाहं श्रीजुष्टा भवतानघाः

MN DUTT: 09-082-009

धर्मश्चार्थश्च कामश्च मया जुष्टाः सुखान्विताः
एवं प्रभावं मां गावो विजानीत सुखप्रदाः

MN DUTT: 09-082-010

इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा
आगत्य प्रार्थ ये युष्माञ्छ्रीजुष्टा भवताऽथ वै

M. N. Dutt: Virtue, Prosperity, and Pleasure, only when endued with me, become sources of happiness. You kine, who are givers of sources of happiness, know that I am gifted with such energy. I wish to always live in every one of you. Going to your presence, I solicit you. Be all of you gifted with Shree.

BORI CE: 13-081-010

गाव ऊचुः
अध्रुवां चञ्चलां च त्वां सामान्यां बहुभिः सह
न त्वामिच्छामि भद्रं ते गम्यतां यत्र रोचते

MN DUTT: 09-082-011

गाव ऊचुः अध्रुवा चपला च त्वं सामान्या बहुभिः सह
न त्वामिच्छाम भद्रं ते गम्यतां यत्र रंस्यसे

M. N. Dutt: The kine said You are fickle and restless. You allow yourself to be enjoyed by many persons. We do not wish to have you! Blessed be you, go wherever you like.

BORI CE: 13-081-011

वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाद्य वै
यत्रेष्टं गम्यतां तत्र कृतकार्या वयं त्वया

MN DUTT: 09-082-012

वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाद्य वै
यथेष्टं गम्यतां तत्र कृतकार्या वयं त्वया

M. N. Dutt: As regards ourselves, all of us have good forms. What need have we with you? Go wherever you like. You have already pleased us greatly.

BORI CE: 13-081-012

श्रीरुवाच
किमेतद्वः क्षमं गावो यन्मां नेहाभ्यनन्दथ
न मां संप्रति गृह्णीथ कस्माद्वै दुर्लभां सतीम्

MN DUTT: 09-082-013

श्रीरुवाच किमेतद् वः क्षमं गावो यन्मां नेहाभिनन्दथ
न मां सम्प्रति गृह्णीध्वं कस्ताद् बै दुर्लभां सतीम्

M. N. Dutt: Shree said Is it proper with you, you kine, that you do not welcome me? I am difficult of being attained. Why then do you not accept me?

BORI CE: 13-081-013

सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः
स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः

MN DUTT: 09-082-014

सत्यं च लोकवादोऽयं लोके चरति सुव्रताः
स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः

M. N. Dutt: It appears, you creatures of excellent vows, that the popular proverb is true, viz., that it is certain that when one comes to another of this own accord and without being sought, he is not much respected.

BORI CE: 13-081-014

महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः

MN DUTT: 09-082-015

महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः

M. N. Dutt: The gods, the Danavas, the Gandharvas, the Pishachas, the Uragas, the Rakshasas, and human being succeed in getting me only after practising the severest austerities.

BORI CE: 13-081-015

क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह
नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे

MN DUTT: 09-082-016

प्रभाव एष वो गावः प्रतिगृह्णीत मामिह
नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे

M. N. Dutt: You who have such energy, do you take me! You amiable ones, I am never dishonoured by any one in the three worlds of mobile and immobile creatures.

BORI CE: 13-081-016

गाव ऊचुः
नावमन्यामहे देवि न त्वां परिभवामहे
अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे

MN DUTT: 09-082-017

गाव ऊचुः नावमन्यामहे देवि न त्वां परिभवामहे
अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे

M. N. Dutt: The kine said We do not disregard you, O goddess! We do not slight you! You are fickle and of a very restless heart. It is for this only that we take leave of you.

BORI CE: 13-081-017

बहुनात्र किमुक्तेन गम्यतां यत्र वाञ्छसि
वपुष्मत्यो वयं सर्वाः किमस्माकं त्वयानघे

MN DUTT: 09-082-018

बहुना च किमुक्तेन गम्यतां यत्र वाञ्छसि
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयानघे

M. N. Dutt: What need of much talk? Go wherever you like. All of us have excellent forms. What need have we with you, O sinless one?

BORI CE: 13-081-018

श्रीरुवाच
अवज्ञाता भविष्यामि सर्वलोकेषु मानदाः
प्रत्याख्यानेन युष्माभिः प्रसादः क्रियतामिति

MN DUTT: 09-082-019

श्रीरुवाच अवज्ञाता भविष्यामि सर्वलोकस्य मानदाः
प्रत्याख्यानेन युष्माकं प्रसादः क्रियतां मम

M. N. Dutt: Shree said You givers of honours, renounced by you thus, I shall certainly be an object of disregard with all the world? Do you show me grace.

BORI CE: 13-081-019

महाभागा भवत्यो वै शरण्याः शरणागताम्
परित्रायन्तु मां नित्यं भजमानामनिन्दिताम्
माननां त्वहमिच्छामि भवत्यः सततं शुभाः

MN DUTT: 09-082-020

महाभागा भवत्यो वै शरण्याः शरणागताम्
परित्रायन्तु मां नित्यं भजमानामनिन्दिताम्

M. N. Dutt: You are all highly blessed, You are ever ready to grant protection to those who seek your protection. I have come to you soliciting your refuge. I have no fault. Do you rescue me.

Corresponding verse not found in BORI CE

MN DUTT: 09-082-021

माननामहमिच्छामि भवत्यः सततं शिवाः
अप्येकाङ्गेश्वधे वस्तुमिच्छामि च सुकुत्सिते

M. N. Dutt: Know that I shall always be devoted to you! I wish to live in any part of your bodies, however repulsive it may be. Indeed, I wish to live even in you rectum.

BORI CE: 13-081-020

अप्येकाङ्गे तु वो वस्तुमिच्छामि च सुकुत्सिते
न वोऽस्ति कुत्सितं किंचिदङ्गेष्वालक्ष्यतेऽनघाः

MN DUTT: 09-082-021

माननामहमिच्छामि भवत्यः सततं शिवाः
अप्येकाङ्गेश्वधे वस्तुमिच्छामि च सुकुत्सिते

MN DUTT: 09-082-022

न वोऽस्ति कुत्सितं किंचिदङ्गवालक्ष्यतेऽनघाः
पुण्या: पवित्राः सुभगा ममादेशं प्रयच्छथ

M. N. Dutt: Know that I shall always be devoted to you! I wish to live in any part of your bodies, however repulsive it may be. Indeed, I wish to live even in you rectum. You sinless ones, I do not see that you have any part in your bodies that may be considered as repulsive, for you are sacred, and purifying, and highly blessed! Do you, however, grant my prayer. Do you tell me in which part of your bodies shall I live.

BORI CE: 13-081-021

पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छत
वसेयं यत्र चाङ्गेऽहं तन्मे व्याख्यातुमर्हथ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-081-022

भीष्म उवाच
एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः
संमन्त्र्य सहिताः सर्वाः श्रियमूचुर्नराधिप

MN DUTT: 09-082-023

भीष्म उवाच वसेयं यत्र वो देहे तन्मे व्याख्यातुमर्हथ
एवमुक्तास्ततो गावः शुभाः करुणवत्सलाः
सम्मत्र्य सहिताः सर्वाः श्रियमूचुनराधिप

M. N. Dutt: Bhishma said Thus addressed by Shree, the kine, always auspicious and bent on showing kindness to all who are devoted to them, parleyed with one another, and then addressing Shree, said to her, O king, these words.

BORI CE: 13-081-023

अवश्यं मानना कार्या तवास्माभिर्यशस्विनि
शकृन्मूत्रे निवस नः पुण्यमेतद्धि नः शुभे

MN DUTT: 09-082-024

गौ उवाच अवश्यं मानना कार्या तवास्माभिर्यशास्विनि
शकृन्मूत्रे निवस त्वं पुण्यमेतद्धि नः शुभे

M. N. Dutt: The kine said you of great fame, it is certainly desirable that we should honour you! Do you live in our urine and dung. Both these are sacred, O goddess.

BORI CE: 13-081-024

श्रीरुवाच
दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः
एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः

MN DUTT: 09-082-025

श्रीरुवाच दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः
एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः

M. N. Dutt: Shree said By good luck, you have shown me much favour. Let it be even as you say! Blessed by you all, I have really been honoured by you, you givers of happiness.

BORI CE: 13-081-025

भीष्म उवाच
एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत
पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत

MN DUTT: 09-082-026

भीष्म उवाच एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत
पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत

M. N. Dutt: Bhishma said Having, O Bharata, made this contract with kine, Shree there and then, before those kine, disappeared.

BORI CE: 13-081-026

एतद्गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम्
माहात्म्यं च गवां भूयः श्रूयतां गदतो मम

MN DUTT: 09-082-027

एवं गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम्
माहात्म्यं च गवां भूयः श्रूयतां गदतो मम

M. N. Dutt: I have thus told you, O son, the glory of the dung of kine. I shall once again describe to you the glory of kine. Do you listen to me. Bhishma said Having, O Bharata, made this contract with kine, Shree there and then, before those kine, disappeared.

Corresponding verse not found in BORI CE

MN DUTT: 09-082-028

एवं गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम्
माहात्म्यं च गवां भूयः श्रूयतां गदतो मम

M. N. Dutt: I have thus told you, O son, the glory of the dung of kine. I shall once again describe to you the glory of kine. Do you listen to me.

Home | About | Back to Book 13 Contents | ← Chapter 80 | Chapter 82 →