Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 080

BORI CE: 13-080-001

युधिष्ठिर उवाच
पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत्
पावनं परमं चैव तन्मे ब्रूहि पितामह

MN DUTT: 09-081-001

युधिष्ठिर उवाच पवित्राणां पवित्रं यच्छिष्टं लोके च यद् भवेत्
पावनं परमं चैव तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said Tell me, O grandfather, what is that which is the most sacred of all sacred things in the world, other than that which has been already mentioned, and which is the greatest of all purifying objects.

BORI CE: 13-080-002

भीष्म उवाच
गावो महार्थाः पुण्याश्च तारयन्ति च मानवान्
धारयन्ति प्रजाश्चेमाः पयसा हविषा तथा

MN DUTT: 09-081-002

भीष्म उवाच गावो महार्थाः पुण्याश्च तारयन्ति च मानवान्
धारयन्ति प्रजाश्चमा हविषा पयसा तथा

M. N. Dutt: Bhishma said Kine are the foremost of all objects. They are highly sacred and they save men. With their milk and with the Havi manufactured therefrom, kine sustain all creatures in the universe.

BORI CE: 13-080-003

न हि पुण्यतमं किंचिद्गोभ्यो भरतसत्तम
एताः पवित्राः पुण्याश्च त्रिषु लोकेष्वनुत्तमाः

MN DUTT: 09-081-003

न हि पुण्यतमं किंचिद् गोभ्यो भरतसत्तम
एताः पुण्याः पवित्राश्च त्रिषु लोकेषु सत्तमाः

M. N. Dutt: O best of the Bharatas, there is nothing that is more sacred than kine. The highest of all things in the three worlds, kine are themselves sacred and capable of purifying others.

BORI CE: 13-080-004

देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै
दत्त्वा चैता नरपते यान्ति स्वर्गं मनीषिणः

MN DUTT: 09-081-004

देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै
दत्त्वा चैतास्तारयन्ते यान्ति स्वर्ग मनीषिणः

M. N. Dutt: Kine live in a region that is even greater than the region of the celestials. When given away, they save their givers. Wise men succeed in acquiring the celestial region by making gifts of kine.

BORI CE: 13-080-005

मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा
गावो ददन्तः सततं सहस्रशतसंमिताः
गताः परमकं स्थानं देवैरपि सुदुर्लभम्

MN DUTT: 09-081-005

मान्धाता यौवनावश्च ययातिनहुषस्तथा
गा वै ददन्तः सततं सहस्रशतसम्मिताः

M. N. Dutt: Yuvanashvas son Mandhatri, Yayati, and Nahusha, used always to give away kine in thousands.

BORI CE: 13-080-006

अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ

MN DUTT: 09-081-006

गताः परमकं स्थानं देवैरपि सुदुर्लभम्
अपि चात्र पुरागीतां कथयिष्यामि तेऽनघ

M. N. Dutt: As thc reward of those gifts, they have acquired such regions as are unattainable by the very celestials. There is, about it, O sinless one, a discourse delivered of yore. I shall recite it to you.

BORI CE: 13-080-007

ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः
अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः
पितरं परिपप्रच्छ दृष्टलोकपरावरम्

MN DUTT: 09-081-007

ऋषीणामुत्तमं धीमान् कृष्णद्वैपायनं शुकः
अभिवाद्याह्निककृतः शुचिः प्रयतमानसः
पितरं परिपप्रच्छ दृष्टलोकपरावरम्
को यज्ञः सर्वयज्ञानां वरिष्ठोऽभ्युपलक्ष्यते

M. N. Dutt: Once on a time, having finished his morning rites, the intelligent Shuka approached with a controlled mind his father, that foremost of Rishis, viz., the Island-born Krishna, who knows the distinction between the superior and the inferior, and saluting him, said, What is that sacrifice which appears to you as the foremost of all sacrifices?

BORI CE: 13-080-008

को यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते
किं च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-081-008

किं च कृत्वा परं स्थानं प्राप्नुवन्ति मनीषिणः
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो

M. N. Dutt: What is that act by doing which wise men succeed in acquiring the highest region? What is that sacred deed by which the celestials enjoy divine happiness?

BORI CE: 13-080-009

केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो
किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः

BORI CE: 13-080-010

दानानामुत्तमं किं च किं च सत्रमतः परम्
पवित्राणां पवित्रं च यत्तद्ब्रूहि ममानघ

MN DUTT: 09-081-008

किं च कृत्वा परं स्थानं प्राप्नुवन्ति मनीषिणः
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो

MN DUTT: 09-081-009

किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः
देवानामुत्तमं किं च किं च सत्रमितः परम्
पवित्राणां पवित्रं च यत् तद् ब्रूहि पितर्मम

M. N. Dutt: What is that act by doing which wise men succeed in acquiring the highest region? What is that sacred deed by which the celestials enjoy divine happiness? What forms the character of sacrifice as sacrifice? What is that upon which sacrifice rests? What is that which is considered as the best by the deities? What is that sacrifice which is above the sacrifices of this world? Do you also tell me, O father what is that which is the most sacred of all things.

BORI CE: 13-080-011

एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित्
पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ

MN DUTT: 09-081-010

एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित्
पुत्रायाकथयत् सर्वं तत्त्वेन भरतर्षभ

M. N. Dutt: Having heard these words of his son, O chief of Bharata's race, Vyasa, the foremost of all persons knowing duties, said as follows to him.

BORI CE: 13-080-012

व्यास उवाच
गावः प्रतिष्ठा भूतानां तथा गावः परायणम्
गावः पुण्याः पवित्राश्च पावनं धर्म एव च

MN DUTT: 09-081-011

व्यास उवाच गावः प्रतिष्ठा भूतानां तथा गावः परायणम्
गाव: पुण्याः पवित्राश्च गोधनं पावनं तथा

M. N. Dutt: Vyasa said Kine form the support of all creatures. Kine are the refuge of all creatures. Kine are the embodiment of virtue. Kine are sacred, and kine purifiers of all.

BORI CE: 13-080-013

पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुमः
शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम्

MN DUTT: 09-081-012

पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुमा शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम्

M. N. Dutt: Formerly kine were hornless as we have heard. For getting horns they adored the eternal and powerful Brahman.

BORI CE: 13-080-014

ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य ह
ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः

MN DUTT: 09-081-013

ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य ह
ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः

M. N. Dutt: Seeing the kine paying their adorations to him and sitting without food, the powerful Brahman granted to each of them what each desired.

BORI CE: 13-080-015

तासां शृङ्गाण्यजायन्त यस्या यादृङ्मनोगतम्
नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक

MN DUTT: 09-081-014

तासां शृङ्गाण्यजायन्त यस्या यादृङ्मनोगतम्
नानावर्णाः शृङ्गरान्त्यस्ता व्यरोचन्त पुत्रक

M. N. Dutt: Thereafter their horns grew and each got what each wished. Of various colours, and gifted with horns, they began to shine beautifully, O son!

BORI CE: 13-080-016

ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः
पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः
गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते

MN DUTT: 09-081-015

ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः
पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः

M. N. Dutt: Favoured by Brahman himself with boons, kine are auspicious and givers of Havya and Kavya. They are the embodiments of virtue. They are sacred and highly blessed. They have excellent form and qualities.

BORI CE: 13-080-017

ये चैताः संप्रयच्छन्ति साधवो वीतमत्सराः
ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते
गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ

MN DUTT: 09-081-016

गावस्तेजो महद् दिव्यं गवां दानं प्रशस्यते
ये चैताः सम्प्रयच्छन्ति साधवो वीतमत्सराः
ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते
गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ

M. N. Dutt: Kine form high and excellent energy. The gift of kine is highly spoken of. Those good men who, shorn or pride, make gifts of kine, are considered as doers of righteous deeds and as givers of all articles. Such men, O sinless one, acquire the highly sacred region of kine.

BORI CE: 13-080-018

यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः
पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम

MN DUTT: 09-081-017

यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः
पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम

M. N. Dutt: The trees there yield sweet fruits. Indeed, those trees are always bedecked with excellent flowers and fruits. Those flowers, O best of twiceborn persons, have celestial fragrance.

BORI CE: 13-080-019

सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका
सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा

MN DUTT: 09-081-018

सर्वा मणिमयी भूमिः सर्वकाञ्चनवालुकाः
सर्वर्तुसुखसंस्पर्शा निष्पङ्का नीरजाः शुभा

M. N. Dutt: The entire soil of that region is formed of gems. The sands there are all gold. The climate there possesses the excellencies of every season. There is no mire, no dust. It is, indeed, highly sacred.

BORI CE: 13-080-020

रक्तोत्पलवनैश्चैव मणिदण्डैर्हिरण्मयैः
तरुणादित्यसंकाशैर्भान्ति तत्र जलाशयाः

MN DUTT: 09-081-019

रक्तोत्पलवनैश्चैव मणिखण्डैर्हिरण्मगैः
तरुणादित्यसंकाशैर्भान्ति तत्र जलाशयाः

M. N. Dutt: The rivers there shine in resplendence for the red lotuses blossoming upon their bosoms, and for the jewels, gems and gold that are on their banks and which display the effulgence of the morning Sun

BORI CE: 13-080-021

महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः
नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः

MN DUTT: 09-081-020

महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः
नीलोत्पलविमित्रैश्च सरोभिर्बहुपङ्कजैः

M. N. Dutt: There are many lakes also on whose breasts are many lotuses, mixed here and there with Nymphoea stellata, and having their petals made of costly gems, and their filaments goldhued.

BORI CE: 13-080-022

करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः
संतानकवनैः फुल्लैर्वृक्षैश्च समलंकृताः

MN DUTT: 09-081-021

करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः
संतानकवनैः फुल्लैर्वृक्षैश्च समलंकृताः

M. N. Dutt: They are also bedecked with flowering forests of the Nerium odorum with thousands of beautiful creepers twining round them, as also with forests of Santanakas bearing flowers.

BORI CE: 13-080-023

निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः
उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः

MN DUTT: 09-081-022

निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाप्रभैः
उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः

M. N. Dutt: There are rivers whose banks are variegated with many bright pearls and shining gems and gold.

BORI CE: 13-080-024

सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः
जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः

MN DUTT: 09-081-023

सर्वरत्नमयैश्चित्रैरवगाढा दुमोत्तमैः
जातरूपमयैश्चान्यैर्हताशनसमप्रभैः

M. N. Dutt: Parts of those regions are covered with excellent trees that are decked with jewels and gems of every sort. Some of them are made of gold and some of them are effulgent like fire.

BORI CE: 13-080-025

सौवर्णगिरयस्तत्र मणिरत्नशिलोच्चयाः
सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः

MN DUTT: 09-081-024

सौवर्णा गिरयस्तत्र मणिरत्नशिलोच्चयाः
सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः

M. N. Dutt: There stand many mountains made of gold, and many hills made of jewels and gems. These shine in beauty on account of their tall summits made of all sorts of gems.

BORI CE: 13-080-026

नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः
दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ

MN DUTT: 09-081-025

नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः
दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ

M. N. Dutt: The trees that bedeck those regions always put forth flowers and fruits, and are always covered with dense foliage. The flowers always yield a celestial fragrance and the fruits are greatly sweet, О chief of Bharata's race.

BORI CE: 13-080-027

रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर
सर्वकामसमृद्धार्था निःशोका गतमन्यवः

MN DUTT: 09-081-026

रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर
सर्वकामसमृद्धार्था निःशोका गतमन्यवः

M. N. Dutt: The righteous persons, O Yudhishthira, always sport there happily. Freed from grief and anger, they spend their time there, crowned with the fruition of every desire.

BORI CE: 13-080-028

विमानेषु विचित्रेषु रमणीयेषु भारत
मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः

MN DUTT: 09-081-027

विमानेषु विचित्रेषु रमणीयेषु भारत
मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः

M. N. Dutt: Pious and illustrious persons sport there happily, moving from place to place, O Bharata, on delightful and highly beautiful cars.

BORI CE: 13-080-029

उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः
एताँल्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर

MN DUTT: 09-081-028

बलवान् बली
उपक्रीडन्ति तान् राजन्शुभाश्चाप्सरसां गणाः
एताल्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर

M. N. Dutt: Bevies of celestial nymphs always amuse there, with music and dance. Indeed, Yudhishthira, a person goes to such regions as the fruit of his making gifts of kine.

BORI CE: 13-080-030

यासामधिपतिः पूषा मारुतो बलवान्बली
ऐश्वर्ये वरुणो राजा ता मां पान्तु युगंधराः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-080-031

सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः
प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः

MN DUTT: 09-081-029

येषामधिपतिः पूषा मारुतो ऐश्वर्ये वरुणो राजा नाममात्रं युगन्धरः
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः
प्रजापत्यमिति ब्रह्मन् जपेन्नित्यं यतव्रतः

M. N. Dutt: Those regions which are owned by Pushan, and the Maruts of great power, are acquired by givers of kine. In riches the royal Varuna is considered as preeminent. The giver of kine acquires riches like that of Varuna himself. One should, with the steadiness of a vow, daily recite these Mantras sung by Prajapati himself, vizYugandharah, Surupali, Bahurupah, Vishvarupah, and Matara.

BORI CE: 13-080-032

गास्तु शुश्रूषते यश्च समन्वेति च सर्वशः
तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान्

MN DUTT: 09-081-030

गाश्च शुक्षूषते यश्च समन्वेति च सर्वशः
तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान्

M. N. Dutt: He who serves kine with respect and who follows them with humility, succeeds in getting many invaluable boons from kine who become pleased with him.

Corresponding verse not found in BORI CE

MN DUTT: 09-081-031

दुह्येन मनसा वापि गोषु नित्यं सुखप्रदः
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत्

M. N. Dutt: One should never, even in his heart, injure, kine. One should indeed, always confer happiness on them. One should always respect kine and adore them, by bending low his head.

BORI CE: 13-080-033

न द्रुह्येन्मनसा चापि गोषु ता हि सुखप्रदाः
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत्
दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते

MN DUTT: 09-081-031

दुह्येन मनसा वापि गोषु नित्यं सुखप्रदः
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत्

MN DUTT: 09-081-032

दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत् पयः

M. N. Dutt: One should never, even in his heart, injure, kine. One should indeed, always confer happiness on them. One should always respect kine and adore them, by bending low his head. He who does this, controlling his senses all the while and filled with cheerfulness, succeeds in acquiring that happiness which is enjoyed by kine. One should for three day drink the hot urine of the cow. For the next three days one should drink the hot milk of the cow.

Corresponding verse not found in BORI CE

MN DUTT: 09-081-033

गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत्
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत् व्यहम्

M. N. Dutt: Having thus drunk for three days hot milk, one should next drink hot clarified butter for three days. Having thus drunk hot clarified butter for three days, one should live for the next three days on air only.

BORI CE: 13-080-034

येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम्
यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत्

MN DUTT: 09-081-034

येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम्
यत् पवित्रं पवित्राणां तद् घृतं शिरसा वहेत्

M. N. Dutt: Thatsacred thing by whose help the celestials enjoy regions of happiness, that which is most sacred of all sacred things, viz., clarified butter, should then be carried on the head.

BORI CE: 13-080-035

घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्
घृतं प्राशेद्घृतं दद्याद्गवां व्युष्टिं तथाश्नुते

MN DUTT: 09-081-035

घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्
घृतं प्राशेद् घृतं दद्याद् गवां पुष्टिं तथाश्नुते

M. N. Dutt: With the help of clarified butter, one should pour libations on the sacred fire. By making gifts of clarified butter, one should make the Brahmanas utter benedictions on oneself. One should eat clarified butter and make gifts of clarified butter. As the reward of this conduct, one may then acquire that prosperity, which belongs to kine.

BORI CE: 13-080-036

त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः
गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत्
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-080-037

निर्हृतैश्च यवैर्गोभिर्मासं प्रसृतयावकः
ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यति

MN DUTT: 09-081-036

निर्हतैश्च यवैर्गोभिर्मासं प्रश्रितयावकः
ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यते

M. N. Dutt: That man who, for a month, lives upon the gruel of barley picked up every day from cowdung, becomes purged of sins as heinous as Brahmanicide.

BORI CE: 13-080-038

पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम्
देवत्वमपि च प्राप्ताः संसिद्धाश्च महाबलाः

MN DUTT: 09-081-037

पराभवाच्च दैत्यानां देवैः शौचमिदं कृतम्
ते देवत्वमपि प्राप्ताः संसिद्धाश्च महाबलाः

M. N. Dutt: After their defeat at the hands of the demons, the deities practised this expiation, It was on account of this expiation that they succeeded in regaining their position as celestials. Indeed, it was through this that they regained their strength and became successful.

BORI CE: 13-080-039

गावः पवित्राः पुण्याश्च पावनं परमं महत्
ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते

MN DUTT: 09-081-038

गाव: पवित्राः पुण्याश्च पावनं परमं महत्
ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते

M. N. Dutt: Kine are sacred. They are embodiments of virtue. They are high and most efficacious purifiers of all. By making gifts of kine to the Brahmanas one acquires the celestial region.

BORI CE: 13-080-040

गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत्
पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः

MN DUTT: 09-081-039

गवां मध्ये शुचिर्भूत्वा गोमती मनसा जपेत्
पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः

M. N. Dutt: Living in a pure state, in the midst of kine, one should mentally recite those sacred Mantras named Gomati, after touching pure water. By doing this, one becomes purified.

BORI CE: 13-080-041

अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि
विद्यावेदव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः

BORI CE: 13-080-042

अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसंमिताम्
त्रिरात्रोपोषितः श्रुत्वा गोमतीं लभते वरम्

MN DUTT: 09-081-040

अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि
विद्यादेवव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः
अध्यापयेरन्शिष्यान् वै गोमतों यज्ञसम्मिताम्
त्रिरात्रापोषितो भूत्वा गोमती लभते वरम्

M. N. Dutt: Brahmanas of righteous deeds, who have been purified by knowledge, study of the Vedas, and observance of vows, should, only in the midst of sacred fires or kine or conclaves of Brahmanas, impart to their disciples a knowledge of the Gomati Mantras which are in every way like a sacrifice. One should observed a fast for three nights for receiving the boon formed by a knowledge of the meaning of the Gomati Mantras.

BORI CE: 13-080-043

पुत्रकामश्च लभते पुत्रं धनमथापि च
पतिकामा च भर्तारं सर्वकामांश्च मानवः
गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः

MN DUTT: 09-081-041

पुत्रकामश्च लभते पुत्रं धनमथापि वा
पतिकामा च भर्तारं सर्वकामांश्च मानवः

M. N. Dutt: The man who wishes to get a son may cbtain it by worshipping these Mantras, He who wishes to acquire riches may have his desire fulfilled by worshipping these Mantras. The girl desirous of having a good husband may have her wish fulfilled by the same means. In fact, one may acquire the fruition of every desire he may cherish, by worshipping these sacred Mantras.

BORI CE: 13-080-044

एवमेता महाभागा यज्ञियाः सर्वकामदाः
रोहिण्य इति जानीहि नैताभ्यो विद्यते परम्

MN DUTT: 09-081-042

गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः
एवमेता महाभागा यज्ञियाः सर्वकामदाः
रोहिण्य इति जानीहि नैताभ्यो विद्यते परम्

M. N. Dutt: When kine are pleased with the service one renders them, they are, forsooth, capable of granting the fruition of every desire. Even so, kine are highly blessed. They are the essential articles of sacrifices. They are grantors of every wish. Know that there is nothing superior to kine.

BORI CE: 13-080-045

इत्युक्तः स महातेजाः शुकः पित्रा महात्मना
पूजयामास गा नित्यं तस्मात्त्वमपि पूजय

MN DUTT: 09-081-043

भीष्म उवाच इत्युक्तः स महातेजाः शुकः पित्रा महात्मना
पूजयामास गां नित्यं तस्मात् त्वमपि पूजय

M. N. Dutt: Bhishma said Thus addressed by his great father, Shuka, gifted with great energy, began from that time to adore kine every day. Do you also, O son, act thus.

Home | About | Back to Book 13 Contents | ← Chapter 79 | Chapter 81 →