Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 079

BORI CE: 13-079-001

वसिष्ठ उवाच
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः
घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे

MN DUTT: 09-080-001

वसिष्ठ उवाच घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः
घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे

M. N. Dutt: Vasishtha said Kine give clarified butter and milk. They are the sources of clarified butter and they have originated from clarified butter. They are rivers of clarified butter, and eddies of clarified butter. Let kine ever be in my house.

BORI CE: 13-079-002

घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम्
घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम्

MN DUTT: 09-080-002

घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम्
घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम्

M. N. Dutt: Clarified butter is always in my heart. Clarified butter is even established in my navel. Clarified butter is in every limb of mine. Clarified butter lives in my mind.

BORI CE: 13-079-003

गावो ममाग्रतो नित्यं गावः पृष्ठत एव च
गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम्

MN DUTT: 09-080-003

गावो ममाग्रतो नित्यं गावः पृष्ठत एव च
गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम्

M. N. Dutt: Kine are always at my front. Kine are always at my rear. Kine are on every side of my body. I live in the midst of kine.

BORI CE: 13-079-004

इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा
यदह्ना कुरुते पापं तस्मात्स परिमुच्यते

MN DUTT: 09-080-004

इत्याचम्य जपेत् सायं प्रातश्च पुरुषः सदा
यदह्ना कुरुते पापं तस्मात् स परिमुच्यते

M. N. Dutt: Having purified oneself by touching water, one should, morning and evening, recite these Mantras every day. By this, one is sure to be purged of all the sins one may commit in course of the day.

BORI CE: 13-079-005

प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः

MN DUTT: 09-080-005

प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः

M. N. Dutt: They who make gifts of a thousand kine, leaving this world proceed to the regions of the Gandharvas and the celestial nymphs where there are many palatial buildings made of gold and where the celestial Ganga, called the current of Vasu, runs.

BORI CE: 13-079-006

नवनीतपङ्काः क्षीरोदा दधिशैवलसंकुलाः
वहन्ति यत्र नद्यो वै तत्र यान्ति सहस्रदाः

MN DUTT: 09-080-006

नवनीतपङ्काः क्षीरोदा दधिशैवलसंकुलाः
वहन्ति यत्र वै नद्यस्तत्र यान्ति सहस्रदाः

M. N. Dutt: Givers of a thousand kine go there where run many rivers, having milk for their water, cheese for their mire, and curds for their floating moss.

BORI CE: 13-079-007

गवां शतसहस्रं तु यः प्रयच्छेद्यथाविधि
परामृद्धिमवाप्याथ स गोलोके महीयते

MN DUTT: 09-080-007

गवां शतसहस्रं तु यः प्रयच्छेद् यथाविधि
परां वृद्धिमवाप्याथ स्वर्गलोके महीयते

M. N. Dutt: That man who gives hundreds of thousands of kine away according to the ritual laid down in the scriptures, acquires great prosperity (here) and great honours in the celestial region.

BORI CE: 13-079-008

दश चोभयतः प्रेत्य मातापित्रोः पितामहान्
दधाति सुकृताँल्लोकान्पुनाति च कुलं नरः

MN DUTT: 09-080-008

दश चोभयतः पुत्रो मातापित्रोः पितामहान्
दधाति सुकृतान् लोकान् पुनाति च कुलं नरः

M. N. Dutt: Such a man causes both his paternal and maternal ancestors to the tenth degree acquire regions of great happiness, and sanctifies his whole race.

BORI CE: 13-079-009

धेन्वाः प्रमाणेन समप्रमाणां; धेनुं तिलानामपि च प्रदाय
पानीयदाता च यमस्य लोके; न यातनां कांचिदुपैति तत्र

MN DUTT: 09-080-009

धेन्वाः प्रमाणेन समप्रमाणां धेनुं तिलानामपि च प्रदाया पानीयदाता च यमस्य लोके न यातनां काञ्चिदुपैति तत्र

M. N. Dutt: are Kine are sacred. They are the foremost of all things in the world. They are indeed the refuge of the universe. They are the mothers of the very celestials. They indeed incomparable. They should be dedicated in sacrifices.

BORI CE: 13-079-010

पवित्रमग्र्यं जगतः प्रतिष्ठा; दिवौकसां मातरोऽथाप्रमेयाः
अन्वालभेद्दक्षिणतो व्रजेच्च; दद्याच्च पात्रे प्रसमीक्ष्य कालम्

MN DUTT: 09-080-010

पवित्रमग्र्यं जगतः प्रतिष्ठा दिवौकसां मातरोऽथाप्रमेयाः
अन्वालभेद् दक्षिणतो व्रजेच्च दद्याच्च पात्रे प्रसमीक्ष्य कालम्

M. N. Dutt: When going on journeys, one should leave the kine to his left. Determining the proper time, they should be given away to worthy persons.

BORI CE: 13-079-011

धेनुं सवत्सां कपिलां भूरिशृङ्गां; कांस्योपदोहां वसनोत्तरीयाम्
प्रदाय तां गाहति दुर्विगाह्यां; याम्यां सभां वीतभयो मनुष्यः

MN DUTT: 09-080-011

धेनुं सवत्सां कपिलां भूरिशृङ्गी कांस्योपदोहां वसनोत्तरीयाम्
प्रदाय तां गाहति दुर्विगाह्यां याम्यां सभां वीतभयो मनुष्यः

M. N. Dutt: By giving away a Kapila cow, having large horns, accompanied by a calf and a vessel of white brass for milking her, and covered with a piece of cloth, one freed from fear, enters the palace of Yama that is so difficult to enter.

BORI CE: 13-079-012

सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः
गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत्

MN DUTT: 09-080-012

सुरूपा बहृरूपाश्च विश्वरूपाश्च मातरः
गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत्

M. N. Dutt: One should always recite this sacred Mantra, viz. Kine are of beautiful form. Kine are of various forins. They are of universal form. They are the mothers of the universe. O, let kine approach me.

BORI CE: 13-079-013

नातः पुण्यतरं दानं नातः पुण्यतरं फलम्
नातो विशिष्टं लोकेषु भूतं भवितुमर्हति

MN DUTT: 09-080-013

नातः पुण्यतरं दानं नातः पुण्यतरं फलम्
नातो विशिष्ठं लोकेषु भूतं भवितुमर्हति

M. N. Dutt: There is no gift more sacred than that of kine. There is no gift that yields more blessed merit. There has been nothing equal to the cow, nor will there be anything that will cqual her.

BORI CE: 13-079-014

त्वचा लोम्नाथ शृङ्गैश्च वालैः क्षीरेण मेदसा
यज्ञं वहन्ति संभूय किमस्त्यभ्यधिकं ततः

MN DUTT: 09-080-014

त्वचा लोम्नाथ,गैर्वा वालैः क्षीरेण मेदसा
यज्ञं वहति सम्भूय किमस्त्यभ्यधिकं ततः

M. N. Dutt: With her skin, her hair, her hons' the hair of her tail, her milk, and her fatwith all these togetherthe cow maintains sacrifice. What thing is there that is more useful than the cow?

BORI CE: 13-079-015

यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम्
तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम्

MN DUTT: 09-080-015

यया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम्
तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम्

M. N. Dutt: Bending my head to her with respect, I worship the cow who is the mother of both the Past and Future, and by whom the entire universe of mobile and immobile creatures is sustained.

BORI CE: 13-079-016

गुणवचनसमुच्चयैकदेशो; नृवर मयैष गवां प्रकीर्तितस्ते
न हि परमिह दानमस्ति गोभ्यो; भवन्ति न चापि परायणं तथान्यत्

MN DUTT: 09-080-016

गुणवचनसमुच्चयैकदेशो नृवर मयैष गवां प्रकीर्तितस्ते
न च परमिह दानमस्ति गोभ्यो भवति न चापि परायणं तथान्यत्

M. N. Dutt: O best of men, I have thus recited to you only a portion of the great merits of kine. There is no gift in this world that is superior to that of kine. There is also no refuge in this world that is higher than kine.

BORI CE: 13-079-017

भीष्म उवाच
परमिदमिति भूमिपो विचिन्त्य; प्रवरमृषेर्वचनं ततो महात्मा
व्यसृजत नियतात्मवान्द्विजेभ्यः; सुबहु च गोधनमाप्तवांश्च लोकान्

MN DUTT: 09-080-017

भीष्म उवाच वरमिदमिति भूमिदो विचिन्त्य प्रवरमृषेर्वचनं ततो महात्मा
व्यसृजत नियतात्मवान् द्विजेभ्यः सुबहु च गोधानमाप्तवांश्च लोकान्

M. N. Dutt: Bhishma said Considering these words of the Rishi Vasishtha as highly important, that great giver of land, king Saudasa, then made gifts of a very large number of kine to the Brahmanas, controlling his senses all the while, and as the result of those gifts, the king succeeded in acquiring many regions of happiness in the next world.

Home | About | Back to Book 13 Contents | ← Chapter 78 | Chapter 80 →