Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 084

BORI CE: 13-084-001

देवा ऊचुः
असुरस्तारको नाम त्वया दत्तवरः प्रभो
सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम्

MN DUTT: 09-085-001

भगवानुवाच असुरस्तारको नाम त्वया दत्तवरः प्रभो
सुरानृषीश्च क्लिश्नाति वधस्तस्य विधीयताम्

M. N. Dutt: The Deities said The Asura named Taraka who has received boons from you, O powerful one, is assailing the celestials and the Rishis. Let his death be ordained by you.

BORI CE: 13-084-002

तस्माद्भयं समुत्पन्नमस्माकं वै पितामह
परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः

MN DUTT: 09-085-002

तस्माद् भयं समुत्पन्नमस्माकं वै पितामह
परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः

M. N. Dutt: O Grandfather, we fear him greatly. O illustrious one, do you save us! We have no other refuge than you.

BORI CE: 13-084-003

ब्रह्मोवाच
समोऽहं सर्वभूतानामधर्मं नेह रोचये
हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधकः

MN DUTT: 09-085-003

ब्राह्मोवाच समोऽहं सर्वभूतानामधर्मं नेह रोचये
हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधिता

M. N. Dutt: Brahman said I treat all creatures equally, I cannot however, approve of sin, Let Taraka, that enemy of the celestials and Rishis, be speedily destroyed.

BORI CE: 13-084-004

वेदा धर्माश्च नोत्सादं गच्छेयुः सुरसत्तमाः
विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः

MN DUTT: 09-085-004

वेदा धर्माश्च नोच्छेदं गच्छेयुः सुरसत्तमाः
विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः

M. N. Dutt: The Vedas and the eternal duties shall not be rooted out, you foremost of celestials, I have ordained what is proper, in this matter. Let the anxiety of your hearts be removed.

BORI CE: 13-084-005

देवा ऊचुः
वरदानाद्भगवतो दैतेयो बलगर्वितः
देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत्

MN DUTT: 09-085-005

देवा ऊचुः वरदानाद् भगवतो दैतयो बलगर्वितः
दैवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत्

M. N. Dutt: The Celestials said For your having granted him boons, that son of Diti has been proud of his power. He is incapable of being killed by the deities. How then will his death be engendered?

BORI CE: 13-084-006

स हि नैव स्म देवानां नासुराणां न रक्षसाम्
वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह

MN DUTT: 09-085-006

स हि नैव स्म देवानां नासुराणां न रक्षसाम्
वध्य: स्यामिति जग्राह वरं त्वत्तः पितामह

M. N. Dutt: The boon which, O Grandfather, he has obtained from you is that he should not be killed by celestials or Asuras or Rakshasas.

BORI CE: 13-084-007

देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते
न भविष्यति वोऽपत्यमिति सर्वजगत्पते

MN DUTT: 09-085-007

देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुराकृते
न भविष्यति वोऽपत्यमिति सर्वे जगत्पते

M. N. Dutt: The celestials have also been cursed by the wife of Rudra on account of their attempt of step propagation. The curse imprecated by her has been, O lord of the universe, this viz., that they are not to have any offspring.

BORI CE: 13-084-008

ब्रह्मोवाच
हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः
स उत्पादयितापत्यं वधार्थं त्रिदशद्विषाम्

BORI CE: 13-084-009

तद्वै सर्वानतिक्रम्य देवदानवराक्षसान्
मानुषानथ गन्धर्वान्नागानथ च पक्षिणः

BORI CE: 13-084-010

अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति
यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः

MN DUTT: 09-085-008

ब्राह्मण उवाच हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः
स उत्पदयितापत्यं वधाय त्रिदशद्विषाम्
तद् वै सर्वानतिक्रम्य देवदानवराक्षसान्
मानुषानथ गन्धर्वान् नागानथ च पक्षिणः
अस्त्रेणामोघपातेन शक्त्यां तं घातयिष्यति
यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः

M. N. Dutt: Brahman said You foremost of celestials, Agni was not there at the time the curse was given by the goddess. He will beget a child for the destruction of the enemies of the gods. Superior to all the deities, Danavas, Rakshasas, human beings, Gandharvas. Nagas and feathery creatures, the son of Agni with his dart, which in his hands, will be a weapon incapable of being baffled if once hurled at the enemy, will destroy Taraka whom you fear. Indeed, all other enemies of yours will also be killed by him.

BORI CE: 13-084-011

सनातनो हि संकल्पः काम इत्यभिधीयते
रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च तत्

MN DUTT: 09-085-009

सनातनो हि संकल्पः काम इत्यभिधीयते
रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च यत्

M. N. Dutt: Will is eternal. That Will is known by the name of Kama and is at one with Rudra's seed a portion of which fell into the burning form of Agni.

BORI CE: 13-084-012

तत्तेजोऽग्निर्महद्भूतं द्वितीयमिव पावकम्
वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति

MN DUTT: 09-085-010

तत्तेजोऽग्निर्महद्भूतं द्वितीयमिति पावकम्
वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति

M. N. Dutt: That energy, which is a powerful substance, and which resembles a second Agni, will be cast by Agni into Ganga for producing a child upon her in order to bring about the destruction of the enemies of the gods.

BORI CE: 13-084-013

स तु नावाप तं शापं नष्टः स हुतभुक्तदा
तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः

MN DUTT: 09-085-011

स तु नावाप तं शापं नष्टः स हुतभुक् तदा
तस्माद् वो भयहृद् देवाः समुत्पत्स्यति पावकिः

M. N. Dutt: Agni did not come within the range of Uma's curse. The eater of sacrificial libations was not present there when the curse was imprecated.

BORI CE: 13-084-014

अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम्
तारकस्य वधोपायः कथितो वै मयानघाः

MN DUTT: 09-085-012

अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम्
तारकस्य वधोपायः कथितो वै मयानघाः

M. N. Dutt: Let the god of fire, therefore, be searched out. Let him now be set to this task. You sinless ones, I have told you the means for the destruction of Taraka.

BORI CE: 13-084-015

न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै
बलान्यतिबलं प्राप्य नबलानि भवन्ति वै

MN DUTT: 09-085-013

न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै
बलान्यतिबलं प्राप्य दुर्बलानि भवन्ति वै

M. N. Dutt: The curses of the energetic cannot produce any effect upon the energetic. Forces, when they come into contact with a stronger force, become weakened.

BORI CE: 13-084-016

हन्यादवध्यान्वरदानपि चैव तपस्विनः
संकल्पाभिरुचिः कामः सनातनतमोऽनलः

MN DUTT: 09-085-014

हन्यादवध्यान् वरदानपि चैव तपस्विनः
संकल्पाभिरुचिः काम: सनातनतोऽभवत्

M. N. Dutt: They who are endued with penances can destroy even the boongiving deities who are indestructible. Will, or Like, or Desire sprang in former times and is the most eternal of all creatures.

BORI CE: 13-084-017

जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनः
हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः

MN DUTT: 09-085-015

जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनः
हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः

M. N. Dutt: Agni is the Lord of the universe. He is incapable of being apprehended or described. Capable of going every where and present in all things he is the Creator of all beings. He lives in the hearts of all creatures, Gifted with great power, He is older than Rudra himself.

BORI CE: 13-084-018

अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः
स वो मनोगतं कामं देवः संपादयिष्यति

BORI CE: 13-084-019

एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः
जग्मुः संसिद्धसंकल्पाः पर्येषन्तो विभावसुम्

MN DUTT: 09-085-016

अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हताशनः
स वो मनोगतं कामं देवः सम्पादयिष्यति
एतद् वाक्यमुपश्रुत्य ततो देवा महात्मनः
जग्मुः संसिद्धसंकल्पाः पर्येषन्तो विभावसुम्

M. N. Dutt: Let that eater of sacrificial libations, who is mass of energy, be found out. That illustrious deity will fulfil this desire of your hearts, Hearing these word of the Grandfather, the great gods then proceeded to find out to the god of fire with cheerful hearts on account of their purpose having been crowned with success. possessed

BORI CE: 13-084-020

ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह
काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः

MN DUTT: 09-085-017

ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह
काङ्क्षन्तो दर्शनं वह्नः सर्वे तद्गतमानसाः

M. N. Dutt: The gods and the Rishis then searched every portion of the three worlds their hearts being busy with the thought of Agni and eagerly desiring to see him.

BORI CE: 13-084-021

परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः
लोकानन्वचरन्सिद्धाः सर्व एव भृगूद्वह
नष्टमात्मनि संलीनं नाधिजग्मुर्हुताशनम्

MN DUTT: 09-085-018

परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः
लोकानन्वचरन् सिद्धाः सर्व एव भृगूत्तम

M. N. Dutt: Gifted with penances, of prosperity celebrated over all the worlds, those great ones, all crowned with ascetic success, sojourned over every part of the universe, O foremost one of Bhrigu's race.

BORI CE: 13-084-022

ततः संजातसंत्रासानग्नेर्दर्शनलालसान्
जलेचरः क्लान्तमनास्तेजसाग्नेः प्रदीपितः
उवाच देवान्मण्डूको रसातलतलोत्थितः

BORI CE: 13-084-023

रसातलतले देवा वसत्यग्निरिति प्रभो
संतापादिह संप्राप्तः पावकप्रभवादहम्

MN DUTT: 09-085-019

नष्टमात्मनि संलीनं नाधिजग्मुर्हताशनम्
ततः संजातसंत्रासानग्निदर्शनलालसान्
जलेचरः क्लान्तमनास्तेजसाग्नेः प्रदीपितः
उवाच देवान् मण्डूको रसातलतलोत्थितः
रसातलतले देवा वसत्यग्निरिति प्रभो
संतापादिह सम्प्राप्तः पावकप्रभवादहम्

M. N. Dutt: They could not find out the eater of sacrificial libations who had concealed himself by merging his self into self. At this time, a frog, living in water, got on the surface from the nethermost regions, with cheerless heart on account of having been scorched by the energy of Agni. The little creature addressed the celestials who had become stricken with fear and who had became stricken with fear and who were all very eager to see the god of fire, saying, You gods, Agni is now living in the nethermost regions. Scorched by the energy of that god and unable to bear in longer, I have come here.

BORI CE: 13-084-024

स संसुप्तो जले देवा भगवान्हव्यवाहनः
अपः संसृज्य तेजोभिस्तेन संतापिता वयम्

MN DUTT: 09-085-020

स संसुप्तो जले देवा भगवान् हव्यवाहनः
अपः संसृज्य तेजोभिस्तेन संतापिता वयम्

M. N. Dutt: The illustrious bearer of sacrificial offerings ye gods, is now under the waters. He has created a mass of waters within which he is living. All of us have been scorched by his energy.

BORI CE: 13-084-025

तस्य दर्शनमिष्टं वो यदि देवा विभावसोः
तत्रैनमभिगच्छध्वं कार्यं वो यदि वह्निना

MN DUTT: 09-085-021

तस्य दर्शनमिष्टं वो यदि देवा विभावसोः
तत्रैवमधिगच्छध्वं कार्यं वो यदि वह्निना

M. N. Dutt: If, ye gods, you wish to see himif you have any business with him, go to him there.

BORI CE: 13-084-026

गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः
एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत्

MN DUTT: 09-085-022

गम्यतां साधयिष्याप्तो वयं ह्यग्निभयात् सुराः
एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत्

M. N. Dutt: As regards ourselves, we shall fly from this place, O celestials, from fear of Agni! Having said this much, the frog dived into the water.

BORI CE: 13-084-027

हुताशनस्तु बुबुधे मण्डूकस्याथ पैशुनम्
शशाप स तमासाद्य न रसान्वेत्स्यसीति वै

MN DUTT: 09-085-023

हुताशनस्तु बुबुधे मण्डूकस्य च पैशुनम्
शशाप स तमासाद्य न रसान् वेत्स्यसीति वै

M. N. Dutt: The eater of sacrificial libations came to know of the treachery of the frog. Coming to that animal, he cursed the whole race, saying, You will be deprived of the organ of taste.

BORI CE: 13-084-028

तं स संयुज्य शापेन मण्डूकं पावको ययौ
अन्यत्र वासाय विभुर्न च देवानदर्शयत्

MN DUTT: 09-085-024

तं वै संयुज्य शापेन मण्डूकं त्वरितो ययौ
अन्यत्र वासाय विभुर्न चात्मानमदर्शयत्

M. N. Dutt: Having made this curse on the frog, he left spot immediately for living else, where. Indeed the powerful celestial did not show himself.

BORI CE: 13-084-029

देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूद्वह
यत्तच्छृणु महाबाहो गदतो मम सर्वशः

MN DUTT: 09-085-025

देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूत्तम
यत्तच्छृणु महाबाहो गदतो मम सर्वशः

M. N. Dutt: Seeing the condition to which the frogs were reduced for having done them a service, the celestials o best of the Bhrigus, showed favour to those creatures. I shall tell you everything about it. Do you hear me, O mightyarmed hero.

BORI CE: 13-084-030

देवा ऊचुः
अग्निशापादजिह्वापि रसज्ञानबहिष्कृताः
सरस्वतीं बहुविधां यूयमुच्चारयिष्यथ

MN DUTT: 09-085-026

देवा ऊचुः अग्निशापादजिह्वापि रसज्ञानबहिष्कृताः
सरस्वती बहुविधां यूयमुच्चारयिष्यथ

M. N. Dutt: The Deities said Though deprived of tongues through the curse of Agni and, therefore of the sensation of taste, you will be able to utter various kinds of words.

BORI CE: 13-084-031

बिलवासगतांश्चैव निरादानानचेतसः
गतासूनपि वः शुष्कान्भूमिः संधारयिष्यति
तमोगतायामपि च निशायां विचरिष्यथ

MN DUTT: 09-085-027

बिलवासं गतांश्चैव निराहारानचेतसः
गतासूनपि संशुष्कान् भूमिः संधारयिष्यति

M. N. Dutt: Living within holes, deprived of food, shorn of consciousness, wasted and dried up, and more dead than alive, the Earth will yet hold you all.

BORI CE: 13-084-032

इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम्
परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम्

MN DUTT: 09-085-028

तमोघनायामपि वै निशायां विचरिष्यथ
इत्युक्त्वा तांस्ततो देवाः पुनरेव महामिमाम्
परीयुर्व्वलनस्यार्थे न चाविन्दन् हुताशनम्

M. N. Dutt: You shall also be able to move about at nighttime when everything is covered with thick darkness! Having said this to the frogs, the celestials once more journeyed over every part of the Earth for finding out the god of fire. Despite all their endeavours however, they could not find him out.

BORI CE: 13-084-033

अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः
अश्वत्थस्थोऽग्निरित्येवं प्राह देवान्भृगूद्वह

MN DUTT: 09-085-029

अथ तान् द्विरदः कश्चित् सुरेन्द्रद्विरदोपमः
अश्वत्थस्थोऽग्निरित्येवमाह देवान् भृगूद्वह

M. N. Dutt: Then, O perpetuator of Bhrigu's race, an elephant, as large and powerful as the elephant of Shakra addressed the gods, sayingAgni is now living within this Ashvattha tree!

BORI CE: 13-084-034

शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्छितः
प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह

MN DUTT: 09-085-030

शशाप ज्वलनः सर्वान् द्विरदान् क्रोधमूच्छितः
प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह

M. N. Dutt: Worked up with anger, Agni cursed all the elephants, O descendent of Bhrigu, sayingYour tongues will be bent back.

BORI CE: 13-084-035

इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः
प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया

MN DUTT: 09-085-031

इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः
प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया

M. N. Dutt: Having been pointed out by the elephants, the God of Fire cursed all elephants thus and then went away and entered the heart of the Shami tree for living within it for sometime.

BORI CE: 13-084-036

अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो
देवा भृगुकुलश्रेष्ठ प्रीताः सत्यपराक्रमाः

MN DUTT: 09-085-032

अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो
देवा भृगुकुलश्रेष्ठ प्रीत्या सत्यपराक्रमाः

M. N. Dutt: Listen now, O powerful hero, what favour was shown to the elephants, O foremost one of Bhrigu's race; by the celestials of unbaffled prowess who were all pleased with the service one of their representatives had rendered them.

BORI CE: 13-084-037

देवा ऊचुः
प्रतीपया जिह्वयापि सर्वाहारान्करिष्यथ
वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षरम्
इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः

MN DUTT: 09-085-033

देवा ऊचुः प्रतीपया जिह्वयापि सर्वाहारं करिष्यथ
वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षराम्

M. N. Dutt: The Deities said With the help of even your tongues bent inwards you shall be able to eat all things, and with even those tongues you shall be able to utter cries which will only be indistinct. Having blessed the elephants thus, the inhabitants of the celestial region once more began to search Agni.

Corresponding verse not found in BORI CE

MN DUTT: 09-085-034

इत्युक्त्वा पुनरेवाग्निमनुसझुर्दिवौकसः
अश्वत्यान्निःसृतश्चाग्निः शमीगर्भमुपाविशत्

M. N. Dutt: Indeed, having come out of the Ashvattha tree, the God of Fire had entered the heart of Shami,

BORI CE: 13-084-038

अश्वत्थान्निःसृतश्चाग्निः शमीगर्भगतस्तदा
शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन्

BORI CE: 13-084-039

शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसि
जिह्वां चावर्तयामास तस्यापि हुतभुक्तदा

BORI CE: 13-084-040

दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः
भविता न त्वमत्यन्तं शकुने नष्टवागिति

BORI CE: 13-084-041

आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति
बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम्

BORI CE: 13-084-042

इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः
तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि

BORI CE: 13-084-043

ततःप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते
उत्पादने तथोपायमनुजग्मुश्च मानवाः

MN DUTT: 09-085-034

इत्युक्त्वा पुनरेवाग्निमनुसझुर्दिवौकसः
अश्वत्यान्निःसृतश्चाग्निः शमीगर्भमुपाविशत्

MN DUTT: 09-085-035

शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन्
शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसि

MN DUTT: 09-085-036

जिह्वामावर्तयामास तस्यापि हुतभुक् तथा
दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः
भविता न त्वमत्यन्तं शुकत्वे नष्टवागिति
आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति

MN DUTT: 09-085-037

बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम्
इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः
तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि
ततः प्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते

MN DUTT: 09-085-038

उत्पादने तथोपायमभिजग्मुश्च मानवाः
आपो रसातले यास्तु संस्पृष्टाश्चित्रभानुना

M. N. Dutt: Indeed, having come out of the Ashvattha tree, the God of Fire had entered the heart of Shami, This new residence of Agni was made known by a parrot. The gods there upon went there. Enraged with the conduct of the parrot, the God of Fire cursed the whole parrot race, saying, You shall from this day be deprived of the power of speech. Indeed, the eater of sacrificial offerings turned up the tongues of all the parrots. Seeing Agni at the place pointed out by the parrot, and beholding the curse imprecated upon him, the gods, moved by mercy for the poor creature. blessed him, saying, on account of your being a parrot, you shall not be wholly deprived of the power of speech. Though your tongue has been turned backwards, yet you will only be able to speak the letter K. Like that of a child or an old man, your words shall be sweet and indistinct and wonderfulHaving said these words to the parrot, and seeing the god of fire within the heart of the Shami, the gods made Shami wood a sacred fuel fit for producing fire in all religious rites. It was from that time that fire is seen to live in the heart of the Shami. Men began to consider the Shami as a proper means for producing fire (in sacrifices). The waters that are in the nether most regions had come into contact with the god of fire.

BORI CE: 13-084-044

आपो रसातले यास्तु संसृष्टाश्चित्रभानुना
ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव
पावकेनाधिशयता संतप्तास्तस्य तेजसा

MN DUTT: 09-085-039

ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव
पावकेनाधिशयता संतप्तास्तस्य तेजसा

M. N. Dutt: Those heated waters, O you of Bhrigu's race, are vomited forth by the mountain springs. On account, of Agni's having lived in them for sometime, they became hot through his power.

BORI CE: 13-084-045

ततोऽग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा
किमागमनमित्येवं तानपृच्छत पावकः

MN DUTT: 09-085-040

अथाग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा
किमागमनमित्येवं तानपृच्छत पावकः

M. N. Dutt: Meanwhile Agni, seeing the gods, became grieved. Addressing the celestials, he asked them, Why have you come here?

BORI CE: 13-084-046

तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः
त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति
कृते च तस्मिन्भविता तवापि सुमहान्गुणः

MN DUTT: 09-085-041

तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः
त्वां नियोक्ष्यमहे कार्यं तद् भवान् कर्तुमर्हति
कृते च तस्मिन् भविता तवापि समुहान् गुणः

M. N. Dutt: To him the celestials and the great Rishis said, We wish to engage you in a particular work. You should perform it. When done, it will redound greatly to your credit.

BORI CE: 13-084-047

अग्निरुवाच
ब्रूत यद्भवतां कार्यं सर्वं कर्तास्मि तत्सुराः
भवतां हि नियोज्योऽहं मा वोऽत्रास्तु विचारणा

MN DUTT: 09-085-042

अग्निरुवाच ब्रूत यद् भवतां कार्यं कर्तास्मि तदहं सुराः
भवतां तु नियोज्योऽस्मि मा वोऽत्रास्तु विचारणा

M. N. Dutt: Agni said Tell me what your business is. I shall, O gods accomplish it. I am always willing to do anything for you. Do not, hesitate, therefore, to command me.

BORI CE: 13-084-048

देवा ऊचुः
असुरस्तारको नाम ब्रह्मणो वरदर्पितः
अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम्

MN DUTT: 09-085-043

देवा ऊचुः असुरस्तारको नाम ब्रह्मणो वरदर्पितः
अस्मान् प्रबाधते वीर्याद् वधस्तस्य विधीयताम्

M. N. Dutt: The celestials said There is an Asura of the name of Taraka who has been filled with pride on account of the boon he has obtained from Brahman. By his power he is able to oppose and discomfit us. Do you bring about his destruction.

BORI CE: 13-084-049

इमान्देवगणांस्तात प्रजापतिगणांस्तथा
ऋषींश्चापि महाभागान्परित्रायस्व पावक

MN DUTT: 09-085-044

इमान् देवगणांस्तात प्रजापतिगणांस्तथा
ऋषींचापि महाभाग परित्रायस्व पावक

M. N. Dutt: O sire, do you rescue these celestials, these Prajapatis, and these Rishis, O highly blessed Pavaka.

BORI CE: 13-084-050

अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो
यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन

MN DUTT: 09-085-045

अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो
यद् भयं नोऽसुरात् तस्मान्नाशयेद्धव्यवाहन

M. N. Dutt: O powerful one, do you beget a heroic son possessed of your power, who will remove, O bearer of sacrificial libations, our fears from that Asura.

BORI CE: 13-084-051

शप्तानां नो महादेव्या नान्यदस्ति परायणम्
अन्यत्र भवतो वीर्यं तस्मात्त्रायस्व नस्ततः

MN DUTT: 09-085-046

शप्तानां नो महादेव्या नान्यदस्ति परायणम्
अन्यत्र भवतो वीर्यं तस्मात् त्रायस्व नः प्रभो

M. N. Dutt: We have been cursed by the great goddess Uma. There is nothing else than your power which can be our refuge now. Do you, therefore, O powerful deity, rescue us all.

BORI CE: 13-084-052

इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यकव्यभुक्
जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति

MN DUTT: 09-085-047

इत्युक्तः स तथेत्युक्त्वा भगवान् हव्यवाहनः
जगामाथ दुराधर्षो गङ्गां भागीरथी प्रति

M. N. Dutt: Thus addressed, the illustrious and irresistible bearer of sacrificial libations answered, saying, Be it so! and he then proceeded towards Ganga otherwise called Bhagirathi.

BORI CE: 13-084-053

तया चाप्यभवन्मिश्रो गर्भश्चास्याभवत्तदा
ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा

MN DUTT: 09-085-048

तया चाप्यभवन्मिश्रो गर्भे चास्यादधे तदा
ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा

M. N. Dutt: He knew her and caused her to conceive. Indeed, in the womb of Ganga the seed of Agni began to grow even as Agni himself grows.

BORI CE: 13-084-054

तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतना
संतापमगमत्तीव्रं सा सोढुं न शशाक ह

MN DUTT: 09-085-049

तेजसा तस्य देवस्य गङ्गा विह्वलचेतना
संतापमगमत् तीव्र सोढुं सा न शशाक ह

M. N. Dutt: With the energy of that god, Ganga became greatly moved at heart. Indeed, she suffered great distress and became unable to bear it.

BORI CE: 13-084-055

आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते
गङ्गायामसुरः कश्चिद्भैरवं नादमुत्सृजत्

MN DUTT: 09-085-050

आहिते ज्वलनेनाथ गर्भे तेजः समन्विते
गङ्गायामसुरः कश्चिद् भैरवं नादमानदत्

M. N. Dutt: When the deity of fire cast his seed gifted with great energy into the womb of Ganga, a certain Asura uttered a terrific roar.

BORI CE: 13-084-056

अबुद्धापतितेनाथ नादेन विपुलेन सा
वित्रस्तोद्भ्रान्तनयना गङ्गा विप्लुतलोचना
विसंज्ञा नाशकद्गर्भं संधारयितुमात्मना

MN DUTT: 09-085-051

अबुद्धिपतितेनाथ नादेन विपुलेन सा
वित्रस्तोद्धान्तनयना गङ्गा विनुतलोचना

M. N. Dutt: On account of that dreadful roar uttered by the Asura for purposes of his own, Ganga became very much terrified and her eyes rolled in fear and betrayed her agitation.

Corresponding verse not found in BORI CE

MN DUTT: 09-085-052

विसंज्ञा नाशकद् गर्भं वोढुमात्मानमेव च
सा तु तेजःपरीताङ्गी कम्पयन्तीव जाह्नवी

M. N. Dutt: Shorn of consciousness, she could not bear her body and the seed within her womb. The daughter of Janhu, carrying the energy of the illustrious god, began to tremble.

BORI CE: 13-084-057

सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी
उवाच वचनं विप्र तदा गर्भबलोद्धता
न ते शक्तास्मि भगवंस्तेजसोऽस्य विधारणे

MN DUTT: 09-085-053

उवाच ज्वलनं विप्र तदा गर्भबलोद्धता
ते न शक्तास्मि भगवंस्तेजसोऽस्य विधारणे

M. N. Dutt: Overwhelmed with the energy of the seed she held in her womb, O learned Brahmana, she then addressed the god of fire, saying, I cannot any longer, O illustrious one, bear your seed in my womb.

BORI CE: 13-084-058

विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम्
विह्वला चास्मि भगवंस्तेजो नष्टं च मेऽनघ

MN DUTT: 09-085-054

विमूढास्मि कृतानेन न मे स्वास्थ्यं यथा पुरा
विह्वला चास्मि भगवंश्चेतो नष्टं च मेऽनघ

M. N. Dutt: Indeed, I am overcome with weakness by this seed of yours. The health I had in days before, is no longer mine. I have been greatly agitated, O illustrious one, and my heart is dead within me, O sinless one.

BORI CE: 13-084-059

धारणे नास्य शक्ताहं गर्भस्य तपतां वर
उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथंचन

MN DUTT: 09-085-055

धारणे नास्य शक्ताहं गर्भस्य तपतां वर
उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात् कथंचन

M. N. Dutt: O foremost of all persons gifted with penances, I cannot bear your seed any longer. I shall throw it off, induced by the distress that has befallen me, and not by caprice.

BORI CE: 13-084-060

न चेतसोऽस्ति संस्पर्शो मम देव विभावसो
आपदर्थे हि संबन्धः सुसूक्ष्मोऽपि महाद्युते

MN DUTT: 09-085-056

न तेजसोऽस्ति संस्पर्शो मम देव विभावसो
आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते

M. N. Dutt: There has been no actual contact of my body with your seed, O illustrious deity of fire. Our union, having for its cause the distress that has befallen the celestials, has been subtile and not of the flesh, O highly effulgent one.

BORI CE: 13-084-061

यदत्र गुणसंपन्नमितरं वा हुताशन
त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ

MN DUTT: 09-085-057

यदत्र गुणसम्पन्नमितरद् वा हुताशन
त्वय्येव तदहं मन्ये धर्माधर्मी च केवलौ

M. N. Dutt: Whatever merit or otherwise they may be in this deed, O eater of sacrificial offerings, must belong to you. indeed, I think, you will be visited by virtue or sin of this deed.

BORI CE: 13-084-062

तामुवाच ततो वह्निर्धार्यतां धार्यतामयम्
गर्भो मत्तेजसा युक्तो महागुणफलोदयः

MN DUTT: 09-085-058

तामुवाच ततो वह्निर्धार्यतां धार्यतामिति
गर्भो मत्तेजसा युक्तो महागुणफलोदयः

M. N. Dutt: To her the god of fire said, Do you carry the seed. Do, indeed, bear the foetus endued with my power. It will produce great results.

BORI CE: 13-084-063

शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा
न हि ते किंचिदप्राप्यं मद्रेतोधारणादृते

BORI CE: 13-084-064

सा वह्निना वार्यमाणा देवैश्चापि सरिद्वरा
समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा

MN DUTT: 09-085-059

शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा
न हि ते किंचिदप्राप्यमन्यतो धारणादृते
सा वह्निना वार्यमाणा देवैरपि सरिद्वरा
समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा

M. N. Dutt: You are, indeed, capable of bearing the entire Earth. You will gain nothing by not holding this energy. That foremost of rivers, though thus dissuaded by the deity of fire as also by all the other celestials, cast off the seed on the breast of Meru, that foremost of all mountains.

BORI CE: 13-084-065

समर्था धारणे चापि रुद्रतेजःप्रधर्षिता
नाशकत्तं तदा गर्भं संधारयितुमोजसा

MN DUTT: 09-085-060

समर्था धारणे चापि रुद्रतेजःप्रधर्षिता
नाशकत् तं तदा गर्भ संधारयितुमोजसा

M. N. Dutt: Capable of bearing that seed, yet oppressed by the power of Rudra, she could not hold that seed longer on account of its burning energy.

BORI CE: 13-084-066

सा समुत्सृज्य तं दुःखाद्दीप्तवैश्वानरप्रभम्
दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह
पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः

BORI CE: 13-084-067

कीदृग्वर्णोऽपि वा देवि कीदृग्रूपश्च दृश्यते
तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे

MN DUTT: 09-085-061

सा समुत्सृज्य तं दुःखाद् दीप्तवैश्वाना, नम्
दर्शयामास चाग्निस्तं तदा गङ्गां भृगूद्वह
पप्रच्छ सरितां श्रेष्ठां कच्चिद् गर्भः सुखोदयः
कीदृग्वर्णोऽपि वा देवि कीदृग्रूपश्च दृश्यते
तेजसा केन वा युक्तः सर्वमेतद् ब्रवीहि मे

M. N. Dutt: After she had cast it off, through sheer distress, that burning seed having the splendour of fire, O perpetuator of Bhrigu's race, Agni saw her, and asked that foremost of rivers, Is it all right with the foetus you have cast off? Of what complexion has it been, O goddess? Of what form does it look? With what energy does it seem to be gifted? Do you tell me all about it.

BORI CE: 13-084-068

गङ्गोवाच
जातरूपः स गर्भो वै तेजसा त्वमिवानल
सुवर्णो विमलो दीप्तः पर्वतं चावभासयत्

MN DUTT: 09-085-062

गङ्गा उवाच जातरूपः स गर्भो वै तेजसा त्वमिवानघ
सुवर्णो विमलो दीप्तः पर्वतं चावभासयत्

M. N. Dutt: Ganga said The foetus is of goldhue. In energy it is like you, O sinless one! Of an excellent colour, perfectly stainless, and burning with splendour, it has lighted the entire mountain.

BORI CE: 13-084-069

पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः
गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर

MN DUTT: 09-085-063

पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः
गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर

M. N. Dutt: O foremost of all persons gifted with penances, the fragrance of it resembles the cool perfume that is scattered by lakes adorned with lotuses.

BORI CE: 13-084-070

तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः
यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा
तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत

MN DUTT: 09-085-064

तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः
यद् द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु च
तत् सर्वं काञ्चनीभूतं समन्तात् प्रत्यदृश्यत
पर्यधावत शैलांश्च नदीः प्रस्रवणानि च

M. N. Dutt: With the splendour of that foetus everything around it seemed to be changed into gold as all things on mountain and low land seem to be changed into gold by the rays of the Sun.

BORI CE: 13-084-071

पर्यधावत शैलांश्च नदीः प्रस्रवणानि च
व्यदीपयत्तेजसा च त्रैलोक्यं सचराचरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-084-072

एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन
सूर्यवैश्वानरसमः कान्त्या सोम इवापरः
एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-085-065

व्यादीपयंस्तेजसा च त्रैलोक्यं सचराचरम्
एवंरूपः स भगवान् पुत्रस्ते हव्यवाहन
सूर्यवैश्वानरसमः कान्त्या सोम इवापरः

M. N. Dutt: The splendour of that foetus, spreading far and wide, falls upon mountains and rivers and springs. It seems that the three worlds, with all their mobile and immobile creatures, are being lighted up by it. Such is your child, O illustrious bearer of sacrificial offerings. Like the Sun or your blazing self, in beauty it is like second Soma!

BORI CE: 13-084-073

पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम्
जगामेष्टं ततो देशं तदा भार्गवनन्दन

MN DUTT: 09-085-066

एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयता पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम्
जगामेष्टं ततो देशं तदा भार्गवनन्दन

M. N. Dutt: Having said these words, the goddess-disappeared. The highly energetic god of fire also, having performed the business of the celestials, proceeded to the place he liked, O delighter of the Bhrigus.

BORI CE: 13-084-074

एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते
हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा
पृथिवी च तदा देवी ख्याता वसुमतीति वै

MN DUTT: 09-085-067

एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते
हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा
पृथिवी च तदा देवी ख्याता वसुमतीति वै

M. N. Dutt: It was on account of the result of this act that the Rishis and the celestials bestowed the name of Hiranyaretas upon the gods of fire. . And because the Earth held that seed she also came to be called by the name of Vasumati.

BORI CE: 13-084-075

स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः
दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः

MN DUTT: 09-085-068

स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः
दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः

M. N. Dutt: Meanwhile, that foetus, which had originated from the god of fire and been held for a time by Ganga, having fallen on a forest of reeds, began to grow and at last assumed a wonderful form.

BORI CE: 13-084-076

ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम्
जातस्नेहाश्च तं बालं पुपुषुः स्तन्यविस्रवैः

MN DUTT: 09-085-069

ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम्
पुत्रं वै ताश्च तं बालं पुपुषुः स्तन्यविस्रवैः

M. N. Dutt: The presiding goddess of the constellation Krittika saw that form resembling the rising Sun.

BORI CE: 13-084-077

ततः स कार्त्तिकेयत्वमवाप परमद्युतिः
स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत्

MN DUTT: 09-085-070

ततः स कार्तिकेयत्वमवाप परमद्युतिः
स्कन्नत्वात् स्कन्दतां चापि गुहावासाद् गुहोऽभवत्

M. N. Dutt: She henceforth began to bring up that child as her son with the milk of her breast. For this reason that highly effulgent child came to be called Kartikeya after her name.

BORI CE: 13-084-078

एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः
तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम्

MN DUTT: 09-085-071

एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः
तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम्

M. N. Dutt: And because he grew from seed that fell out of Rudra's body, he came to be called Skanda. The incident also of his birth having taken place in the forest of reeds, concealed from every body's view, gave him the name of Guha. It was thus that gold came into existence as the offspring of the god of fire.

BORI CE: 13-084-079

ततःप्रभृति चाप्येतज्जातरूपमुदाहृतम्
यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-085-072

ततः प्रभृति चाप्येतज्जातरूपमुदाहृतम्
रत्नानामुत्तमं रत्नं भूषणानां तथैव च

M. N. Dutt: Hence it is that gold came to be regarded as the foremost of all things and the ornament of the very gods. It was from this incident that gold came to be called by the name of Jatarupam.

Corresponding verse not found in BORI CE

MN DUTT: 09-085-073

पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्
यत् सुवर्णं स भगवानग्निरीशः प्रजापतिः

M. N. Dutt: It is the foremost of all precious things, and among ornaments also it is the foremost. The purifier among all purifying things it is the most sacred of all sacred objects.

BORI CE: 13-084-080

पवित्राणां पवित्रं हि कनकं द्विजसत्तम
अग्नीषोमात्मकं चैव जातरूपमुदाहृतम्

MN DUTT: 09-085-074

पवित्राणां पवित्रं हि कनकं द्विजसत्तमाः
अग्नीषोमात्मकं चैव जातरूपमुदाहृतम्

M. N. Dutt: Gold is truly the illustrious Agni, the Lord of all things, and the foremost of all Prajapatis. The most sacred of all sacred things if gold, O foremost of twiceborn ones. Indeed, gold is said to have for its essence Agni and Soma.

BORI CE: 13-084-081

रत्नानामुत्तमं रत्नं भूषणानां तथोत्तमम्
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 13 Contents | ← Chapter 83 | Chapter 85 →