Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 085

BORI CE: 13-085-001

वसिष्ठ उवाच
अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम्
पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः

MN DUTT: 09-085-075

वसिष्ठ उवाच अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम्
पितामहस्य यद् वृत्तं ब्रह्मणः परमात्मनः

M. N. Dutt: Vashishtha said Formerly I also heard this history, O Rama, called Brahmadarshana, about the achievement of the Grandfather Brahman who is at one with the Supreme Soul.

BORI CE: 13-085-002

देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम्
ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो

BORI CE: 13-085-003

आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान्

MN DUTT: 09-085-076

देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम्
ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो
आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान्

M. N. Dutt: To a sacrifice performed formerly by that foremost of gods, viz., the Lord of Rudra, O you of great power, who on that occasion had assumed the form of Varuna, there came the ascetics and all the celestials headed by Agni. There also came to that sacrifice all the sacrificial limbs (in their embodied forms), and the Mantra called Vashat in his embodied forin.

BORI CE: 13-085-004

मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः
ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः

MN DUTT: 09-085-077

मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः
ऋग्वेदश्चागमत् तत्र पदक्रमविभूषितः

M. N. Dutt: All the Samans also and all the Yajushas, in thousands and in their embodied forms, came there. The Rig Veda also came there, adorned with the rules of orthoepy.

BORI CE: 13-085-005

लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तयः
ओंकारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा

MN DUTT: 09-085-078

लक्षणानि स्वराः स्तोभा निरुक्तं सुरपतयः
ओङ्कारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा

M. N. Dutt: The Lakshnanas, the Svaras, the stotras, the Niruktas, the Notes arranged in rows, and the syllable Om, as also Nigraha and Pragraha, all came there and lived in the eye of Mahadeva.

BORI CE: 13-085-006

वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च
भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः
जुह्वच्चात्मन्यथात्मानं स्वयमेव तदा प्रभो

MN DUTT: 09-085-079

वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च
भूतं भव्यं भविष्यं च दधार भगवान् शिवः

M. N. Dutt: The Vedas with the Upanishads, Vidya, and Savitri, as also, the Past, the Present, and the Future, all came there and were held by the illustrious Shiva.

Corresponding verse not found in BORI CE

MN DUTT: 09-085-080

संजुहावात्मनाऽऽत्मानं स्वयमेव तदा प्रभो
यज्ञं च शोभयामास बहुरूपं पिनाकधृत्

M. N. Dutt: The powerful Lord of All then poured libations himself into his own self. Indeed, the holder of Pinaka caused that Sacrifice of multifarious form to look highly beautiful.

Corresponding verse not found in BORI CE

MN DUTT: 09-085-081

द्यौर्नभः पृथिवी खं च तथा चैवैष भूपतिः
सर्वविद्येश्वरः श्रीमानेष चापि विभावसुः

M. N. Dutt: He is Heaven, Sky, Earth, and the Welkin. He is called the Lord of the Earth. He is the Lord whose rule is acknowledged by all obstacles. He is gifted with Shree and He is at one with the God of Fire.

Corresponding verse not found in BORI CE

MN DUTT: 09-085-082

एष ब्रह्मा शिवो रुद्रो वरुणोऽग्निः प्रजापतिः
कीर्त्यते भगवान् देवः सर्वभूतपतिः शिवः

M. N. Dutt: That illustrious god is called by various names. He is Brahman, Shiva, Rudra, Varuna, Agni and Prajapati, He is the auspicious Lord of all creatures.

BORI CE: 13-085-007

देवपत्न्यश्च कन्याश्च देवानां चैव मातरः
आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह

MN DUTT: 09-085-083

तस्य यज्ञः पशुपतेस्तपः क्रतव एव च
दीक्षा दीप्तव्रता देवी दिशश्च सदिगीश्वराः
देवपत्न्यश्च कन्याश्च देवानां चैव मातरः
आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह

M. N. Dutt: Sacrifice, Penance, all the rites, the goddess Diksha burning with rigid observances, the several Points with the presiding deities, the consorts of all the deities, their daughters, and the celestials mothers, all came to Pashupati, O perpetuator of Bhrigu's race, together in a body.

BORI CE: 13-085-008

यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः
स्वयंभुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि

MN DUTT: 09-085-084

यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः
स्वयम्भुवस्तु ता दृष्ट्वा रेतः समपतद् भुवि

M. N. Dutt: Seeing that sacrifice of the great Mahadeva who had assumed the form of Varuna, all of them became highly pleased. Seeing the celestial ladies of great beauty, the seed of Brahman came out and dropped upon the Earth.

BORI CE: 13-085-009

तस्य शुक्रस्य निष्पन्दात्पांसून्संगृह्य भूमितः
प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने

MN DUTT: 09-085-085

तस्य शुक्रस्य विस्पन्दान् पांसून् संगृह्य भूमितः
प्रास्यत् पूषा कराभ्यां वै तस्मिन्नेव हुताशने

M. N. Dutt: On account of the seed having fallen on the dust, the Sun took up that dust mixed with the particles of seed from the Earth with his hands and cast it into the sacrificial fire.

BORI CE: 13-085-010

ततस्तस्मिन्संप्रवृत्ते सत्रे ज्वलितपावके
ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह

MN DUTT: 09-085-086

ततस्तस्मिन् सम्प्रवृत्ते सत्रे ज्वलितपावके
ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह

M. N. Dutt: Meanwhile, the sacrifice with the sacred fire of burning flames was commenced and it is went on. Brahman was pouring libations on the fire. While thus engaged, the Grandfather became worked up with desire.

BORI CE: 13-085-011

स्कन्नमात्रं च तच्छुक्रं स्रुवेण प्रतिगृह्य सः
आज्यवन्मन्त्रवच्चापि सोऽजुहोद्भृगुनन्दन

MN DUTT: 09-085-087

स्कन्नमात्रं च तच्छुक्रं स्रवेण परिवृज्ञ सः
आज्यवन्मन्त्रतश्चापि सोऽजूहांद् भृगुनन्दन

M. N. Dutt: As soon as the seed came out, he took it up with the sacrificial ladle and poured it as a libation of clarified butter, O delighter of the Bhrigus with the necessary Mantras, on the burning fire.

BORI CE: 13-085-012

ततः संजनयामास भूतग्रामं स वीर्यवान्
ततस्तु तेजसस्तस्माज्जज्ञे लोकेषु तैजसम्

MN DUTT: 09-085-088

ततः स जनयामास भूतग्रामं च वीर्यवान्
तस्य तत् तेजसस्तस्माज्जज्ञे लोकेषु तैजसम्

M. N. Dutt: From that seed, Brahman of great power caused the four orders of creatures to come into being. That seed of the Grandfather was endued with the three qualities of Goodness, Darkness, and Ignorance. From that element in it which represented the quality of Goodness, sprang all mobile creatures gifted with the principle of action.

BORI CE: 13-085-013

तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम्
सगुणस्तेजसो नित्यं तमस्याकाशमेव च

MN DUTT: 09-085-089

तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम्
स गुणस्तेजसो नित्यस्तस्य चाकाशमेव च

M. N. Dutt: From the element of Ignorance in it. sprang all immobile creatures. The quality of Goodness, however, which lived in that seed, entered both kinds of existence. That quality of Goodness is of the nature of Light. It is eternal and of it is unending Space.

BORI CE: 13-085-014

सर्वभूतेष्वथ तथा सत्त्वं तेजस्तथा तमः
शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो

MN DUTT: 09-085-090

सर्वभूतेषु च तथा सत्त्वं तेजस्तथोत्तमम्
शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो

M. N. Dutt: In all the creatures the quality of Goodness is present and is at one with that light which shows what is right and what is wrong. When the seed of Brahman was thus poured as a libation on that sacrificial fire, there came from it, O powerful one, three beings into existence.

BORI CE: 13-085-015

पुरुषा वपुषा युक्ता युक्ताः प्रसवजैर्गुणैः
भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत्

MN DUTT: 09-085-091

पुरुषा वपुषा युक्ताः स्वैः स्वैः प्रसवजैर्गुणैः
भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत्

M. N. Dutt: They were three male persons, gifted with bodies that partook of the nature of the circumstances from which they respectively originated. One arose first from the fire (called Bhrik) and hence he passed by the name of Bhrigu. A second came from the burning charcoals and hence he passed the name of Angirasa.

BORI CE: 13-085-016

अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत्
सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः

MN DUTT: 09-085-092

अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत्
सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद् भृगुः स्मृतः

M. N. Dutt: The third originated from a heap of extinguished charcoals and he passed by the name of Kavi. It has been already said that the first came out with flames issuing from his body and hence he was called Bhrigu,

BORI CE: 13-085-017

मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत्
अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः शिलोच्चयात्
अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि

MN DUTT: 09-085-093

मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत्
अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः कुशोच्चयात्

M. N. Dutt: From the rays of the sacrificial fire originated another called Marichi. From Marichi (afterwards) sprang Kashyapa. It has been already said that from the (burning) charcoals originated Angiras. The dwarf Rishis called Valikhillyas originated from the blades of Kusha grass spread out in that sacrifice.

BORI CE: 13-085-018

तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसंमिताः
वैखानसाः समुत्पन्नास्तपःश्रुतगुणेप्सवः
अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसंमतौ

BORI CE: 13-085-019

शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे
ऋषयो लोमकूपेभ्यः स्वेदाच्छन्दो मलात्मकम्

BORI CE: 13-085-020

एतस्मात्कारणादाहुरग्निं सर्वास्तु देवताः
ऋषयः श्रुतसंपन्ना वेदप्रामाण्यदर्शनात्

BORI CE: 13-085-021

यानि दारूणि ते मासा निर्यासाः पक्षसंज्ञिताः
अहोरात्रा मुहूर्तास्तु पित्तं ज्योतिश्च वारुणम्

BORI CE: 13-085-022

रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम्
तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः

BORI CE: 13-085-023

अर्चिषो याश्च ते रुद्रास्तथादित्या महाप्रभाः
उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः

MN DUTT: 09-085-094

अत्रैवानेति च विभो जातमत्रिं वदन्त्यपि
तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसम्मताः
वैखानसाः समुत्पन्नास्तप:श्रुतगुणेप्सवः
अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसम्मतौ
शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे

MN DUTT: 09-085-095

ऋषयो रोमकूपेभ्यः स्वेदाच्छन्दो बलान्मनः
एतस्मात् कारणादाहरग्निः सर्वास्तु देवताः
ऋषयः श्रुतसम्पन्ना देवप्रामाण्यदर्शनात्
यानि दारुणि निर्यासास्ते मासाः पक्षसंज्ञिताः
अहोरात्रा मुहूर्ताश्च पित्तं ज्योतिश्च दारुणम्
रौद्रं लोहितमित्याहुलॊहितात् कनकं स्मृतम्
तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः
अर्चिषो याच ते रुद्रास्तथाऽऽदित्या महाप्रभाः
उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः

M. N. Dutt: From the same blades of Kusha grass, O you of great power originated Atri. From the ashes of the fire originated the twiceborn Rishis, viz., the Vaikhanashas, endued with penances and given to Vedic learning and all of excellent qualities. From the eyes of Agni originated the twin Ashvins endued with great beauty. At last, from his ears, originated the Prajapatis. The Rishis originated the pores of Agni's body. From his sweat originated Chhandas, and from his strength originated Mind. Therefore Agni has been said to be all the celestials in his individual self, by Rishis endued with Vedic learning, guided by the authority of the Vedas. The pieces of wood that keep alive the flumes of Agni are considered as the Months. The juices the fuel yields form the Fortnights. . The liver of Agni is called the Day and Night, and his fierce light is called the Muhurtas, The blood of Agni is considered as the source of the Rudras. From his blood originated the goldhued celestials called the Maitradevatas. . From his smoke originated the Vasus. From his flames originated the Rudras as also the (twelve) Adityas of great effulgence. . The Planets and Constellations and other stars that have been set in their respective orbits in the sky, are considered as the (burning) charcoals of Agni.

BORI CE: 13-085-024

आदिनाथश्च लोकस्य तत्परं ब्रह्म तद्ध्रुवम्
सर्वकामदमित्याहुस्तत्र हव्यमुदावहत्

BORI CE: 13-085-025

ततोऽब्रवीन्महादेवो वरुणः परमात्मकः
मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह

BORI CE: 13-085-026

त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः
इति जानीत खगमा मम यज्ञफलं हि तत्

MN DUTT: 09-085-096

आदिकर्ता च लोकस्य तत्परं ब्रह्म तध्रुवम्
सर्वकामदमित्याहुस्तद्रहस्यमुवाच ह
ततोऽब्रबीन्महादेवो वरुणः पवनात्मकः
मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह
त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः
इति जानीत खगमा मम यज्ञफलं हि तत्

M. N. Dutt: The first Creator of the universe declared Agni to be Supreme Brahma and Eternal, and the giver of all desires. This is indeed, a mystery, After all these births had taken place, Mahadeva who had assumed the form of Varuna (for his sacrifice) and who had Pavana for his soul, said, This excellent Sacrifice is minc. I am the Grahapati in it. The three beings that first originated from the sacrificial fire are mine! Forsooth, they should be considered as my children. Know this, you gods who range through the skies! They are the fruits of this Sacrifice.

BORI CE: 13-085-027

अग्निरुवाच
मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च
ममैव तान्यपत्यानि वरुणो ह्यवशात्मकः

MN DUTT: 09-085-097

मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च
ममैव तान्यपत्यानि वरुणो दवद्यात्मकः

M. N. Dutt: "Agni said, These children have originated from my limbs. They have all depended upon me as the cause of their being. They should, therefore, be considered as my children. Mahadeva in the form of Varuna has erred in this matter.

BORI CE: 13-085-028

अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः
ममैव तान्यपत्यानि मम शुक्रं हुतं हि तत्

MN DUTT: 09-085-098

अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः
ममैव तान्यपत्यानि मम शुक्र हुतं हि तत्

M. N. Dutt: After this, the Master of all the worlds, the Grandfather of all creatures, viz., Brahman, then said, These children are mine! The seed which I poured upon the sacrificial fire was mine.

BORI CE: 13-085-029

अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह
यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम्

MN DUTT: 09-085-099

अहं कर्ता हि सत्रस्य होता शुक्रस्य चैव ह
यस्य बीजं फलं तस्य शुक्रं चेत् कारणं मतम्

M. N. Dutt: I am the performer of this Sacrifice. I poured on the sacrificial fire, the seed that came out of myself. He who has planted the seed always enjoys the fruit. The principal cause of these births is my seed.

BORI CE: 13-085-030

ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै
कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च

BORI CE: 13-085-031

वयं च भगवन्सर्वे जगच्च सचराचरम्
तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः
वरुणश्चेश्वरो देवो लभतां काममीप्सितम्

BORI CE: 13-085-032

निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः
जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम्

BORI CE: 13-085-033

ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थेऽभ्यकल्पयत्
पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित्

MN DUTT: 09-085-100

ततोऽब्रुवन् देवगणाः पितामहमुपेत्य वै
कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च
वयं च भगवन् सर्वे जगच्च सचराचरम्
तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः
तरुणश्चेश्वरो देवो लभतां काममीप्सितम्
निसर्गाद् ब्रह्मणश्चापि वरुणो यादसाम्पतिः
जग्रह वै भृगु पूर्वमपत्यं सूर्यवर्चसम्
ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थमकल्पयत्

MN DUTT: 09-085-101

पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित्
तदा स वारुणः ख्यातो भृगुः प्रसवकर्मवित्

M. N. Dutt: The celestial went to the Grandfather and having bowed their heads to him and jointed hands in respect, they said to him, All of us, O illustrious one, and the entire universe of mobile and immobilc creatures, are your offspring, O sire, let Agni of burning flames, and the illustrious and powerful Mahadeva who has, for this sacrifice, assumed the form of Varuna, have their wish. At these words, although bom of Brahman, the powerful Mahadeva in the form of Varuna, the king of all aquatic creatures received the firstborn one, viz., Bhrigu effulgent as the Sun, as his own child. The Grandfather then intended that Angirasa should become the son of Agni. Knowing the truth, the Grandfather then took Kavi as his own son. Busy with procreating creatures for peopling the Earth, Bhrigu who is considered as a Prajapati thence came to be called as Varuna's offspring.

BORI CE: 13-085-034

तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत्
आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः
भार्गवाङ्गिरसौ लोके लोकसंतानलक्षणौ

MN DUTT: 09-085-102

आग्नेयस्त्वङ्गिराः श्रीमान् कविाह्मो महायशाः
भार्गवाङ्गिरसौ लोके लोकसंतानलक्षणौ

M. N. Dutt: Gifted with every prosperity, Angirasa passed as the offspring of Agni, and the celebrated Kavi came to be known as the child of Brahman himself. Bhrigu and Angirasa, who had originated from the fire and the charcoals of Agni respectively, became the procreators of extensive races and tribes in the world,

BORI CE: 13-085-035

एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः
सर्वं संतानमेतेषामिदमित्युपधारय

MN DUTT: 09-085-103

एते हि प्रस्रवाः सर्वे प्रजानां पतयस्त्रयः
सर्वं संतानमेतेषामिढमित्युपधारय

M. N. Dutt: Indeed, these three, viz., Bhrigu and Angirasa and Kavi, considered as Prajapati, are the progenitors of many races and tribes. All are the children of these three. Know this, o powerful hero.

BORI CE: 13-085-036

भृगोस्तु पुत्रास्तत्रासन्सप्त तुल्या भृगोर्गुणैः
च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च

BORI CE: 13-085-037

शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते
भार्गवा वारुणाः सर्वे येषां वंशे भवानपि

MN DUTT: 09-085-104

भृगोस्तु पुत्राः सप्तासन् सर्वे तुल्या भृगोर्गुणैः
च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च
शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते
भार्गवा वारुणाः सर्वे येषां वंशे भवानपि

M. N. Dutt: Bhrigu beget seven sons all whom became equal to him in merits and qualities. Their names are Chyavana, Vajrashirshan, Suchi, Urva, Shukra, that giver of boons, Vibhu and Savana. These are the seven. They are children of Bhrigu and are hence Bhargavas. They are also called Varunas on account of their ancestor Bhrigu having been adopted by Mahadeva in the form of Varuna. You belong to the race of Bhrigu.

BORI CE: 13-085-038

अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहृताः
बृहस्पतिरुतथ्यश्च वयस्यः शान्तिरेव च

BORI CE: 13-085-039

घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः
एतेऽष्टावग्निजाः सर्वे ज्ञाननिष्ठा निरामयाः

MN DUTT: 09-085-105

अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहताः
बृहस्पतिरुतथ्यश्च पयस्यः शान्तिरेव च
घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः
एतेऽष्टौ वह्रिजाः सर्वे ज्ञाननिष्ठा निरामयाः

M. N. Dutt: Angirasa begot eight sons. They also are known as Varunas. Their names are Brihaspati, Utatthya, Payasya, Shanti, Dhira, Virupa, Samvarta, and Sudhanvan the eighth. These eight are considered also as the children of Agni. Freed from every evil, they are devoted to knowledge only.

BORI CE: 13-085-040

ब्राह्मणस्य कवेः पुत्रा वारुणास्तेऽप्युदाहृताः
अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः

MN DUTT: 09-085-106

ब्रह्मणस्तु कवेः पुत्रा वारुणास्तेऽप्युदाहृताः
अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः

M. N. Dutt: The sons of Kavi who was adopted by Brahman himself are also known as Varunas. Eight in number all of them became progenitors of races and tribes. Auspicious by nature, they all knew Brahma.

BORI CE: 13-085-041

कविः काव्यश्च विष्णुश्च बुद्धिमानुशनास्तथा
भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित्

MN DUTT: 09-085-107

कविः काव्यश्च घृष्णुश्च बुद्धिमानूशना तथा
भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित्

M. N. Dutt: The names of the eight sons of Kavi are Kavi, Kavya, Dhrishnu, Ushanas endued with great intelligence, Bhrigu, Viraja, Kashi, and Ugra knowing every duty.

BORI CE: 13-085-042

अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम्
प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः

MN DUTT: 09-085-108

अष्टौ कविसुता ह्येते सर्वमेभिर्जगत् ततम्
प्रजापतय एते हि प्रजाभागैरिह प्रजाः

M. N. Dutt: These are the eight sons of Kavi. By them the whole world has been peopled. They are all called Prajapatis, and they have procreated many offspring.

BORI CE: 13-085-043

एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः
भृगोश्च भृगुशार्दूल वंशजैः सततं जगत्

MN DUTT: 09-085-109

एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः
भृगोश्च भृगुशार्दूल वंशजैः सततं जगत्

M. N. Dutt: Thus, O chief of Bhrigu's race, has the whole world been peopled with the children of Angirasa, and Kavi and Bhrigu,

BORI CE: 13-085-044

वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः
कविं तात भृगुं चैव तस्मात्तौ वारुणौ स्मृतौ

MN DUTT: 09-085-110

वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः
कविं तात भृगुं चापि तस्मात् तौ वारुणो स्मृतौ

M. N. Dutt: The powerful and supreme Lord Mahadeva in the form of Varuna which he had assumed for this sacrifice had first, О learned Brahmana, adopted both Kavi and Angirasa. Hence, these two are considered as of Varuna.

BORI CE: 13-085-045

जग्राहाङ्गिरसं देवः शिखी तस्माद्धुताशनः
तस्मादङ्गिरसो ज्ञेयाः सर्व एव तदन्वयाः

MN DUTT: 09-085-111

जग्राहाङ्गिरसं देवः शिखी तस्माद्हताशनः
तस्मादाङ्गिरसा ज्ञेयाः सर्व एव तदन्वयाः

M. N. Dutt: After that the eater of sacrificial libations, viz., the god of fire, adopted of Angirasa. Hence, all the children of Angirasa are known as belonging to the race of Agni.

BORI CE: 13-085-046

ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः
इमे नः संतरिष्यन्ति प्रजाभिर्जगदीश्वराः

MN DUTT: 09-085-112

ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः
इमे नः संतरिष्यन्ति प्रजाभिर्जगतीश्वराः

M. N. Dutt: The Grandfather Brahman was, formerly propitiated by all the deities who said to him, Let these lords of the universe save us all.

BORI CE: 13-085-047

सर्वे प्रजानां पतयः सर्वे चातितपस्विनः
त्वत्प्रसादादिमं लोकं तारयिष्यन्ति शाश्वतम्

MN DUTT: 09-085-113

सर्वे प्रजानां पतयः सर्वे चातितपस्विनः
त्वत्प्रसादादिमं लोकं तारयिष्यन्ति साम्प्रतम्

M. N. Dutt: Let all of them become progenitors of offspring. Let all of them become endued with penances. Through your favour, let all these rescue the world.

BORI CE: 13-085-048

तथैव वंशकर्तारस्तव तेजोविवर्धनाः
भवेयुर्वेदविदुषः सर्वे वाक्पतयस्तथा

MN DUTT: 09-085-114

तथैव वंशकर्तारस्तव तेजोविवर्धनाः
भवेयुर्वेदविदुषः सर्वे च कृतिनस्तथा

M. N. Dutt: Let them become procreators and extenders of races and tribes and let them increase your power. Let all of them become thorough masters of the Vedas and let them be performers of great deeds.

BORI CE: 13-085-049

देवपक्षधराः सौम्याः प्राजापत्या महर्षयः
आप्नुवन्ति तपश्चैव ब्रह्मचर्यं परं तथा

MN DUTT: 09-085-115

देवपक्षचराः सौम्याः प्रजापत्या महर्षयः
आप्नुवन्ति तपश्चैव ब्रह्मचर्ये परं तथा

M. N. Dutt: Let all of them be friends to the divine cause. Indeed, let all of them become gifted with auspiciousness. Let become founders of extensive races and tribes and let them be great Rishis. Let all of them be gifted with great penances and let all of them be devoted to high celibacy'.

BORI CE: 13-085-050

सर्वे हि वयमेते च तवैव प्रसवः प्रभो
देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह

MN DUTT: 09-085-116

सर्वे हि वयमेते च तवैव प्रसवः प्रभो
देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह

M. N. Dutt: All of us, as also all these, are your offspring, O you of great power. You, O Grandfather, are the Creator of both the celestials and the Brahmanas.

BORI CE: 13-085-051

मरीचिमादितः कृत्वा सर्वे चैवाथ भार्गवाः
अपत्यानीति संप्रेक्ष्य क्षमयाम पितामह

MN DUTT: 09-085-117

मारीचमादितः कृत्वा सर्वे चैवाथ भार्गवाः
अपत्यानीति सम्प्रेक्ष्य क्षमयाम पितामह

M. N. Dutt: Marichi is your first offspring. All these also that are called Bhargavas are your progeny. LoO king at this fact, O Grandfather, we shall all help and support one another.

BORI CE: 13-085-052

ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः
स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा

MN DUTT: 09-085-118

ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः
स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा
इत्युक्तः स तदा तैस्तु ब्रह्मा लोकपितामहः
तथेत्येवाब्रवीत् प्रीतस्तेऽपि जग्मुर्यथागतम्

M. N. Dutt: All these shall, thus, multiply their progeny and establish yourself at the beginning of each one after the universal destruction. Thus addressed by them, Brahman, the grandfather of all the worlds, said to them, So be it! I am pleased with you all! Having said so to the celestials, he proceeded to the place he had come from.

BORI CE: 13-085-053

एवमेतत्पुरा वृत्तं तस्य यज्ञे महात्मनः
देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम्

MN DUTT: 09-085-119

एवमेतत् पुरा वृत्तं तस्य यज्ञे महात्मनः
देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम्

M. N. Dutt: This is what took place in days of your in that sacrifice of the great Mahadeva, that foremost, one of all the celestials, in the beginning of creation, when he for the purposes of his sacrifice had assumed the form of Varuna.

BORI CE: 13-085-054

अग्निर्ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः
अग्नेरपत्यमेतद्वै सुवर्णमिति धारणा

MN DUTT: 09-085-120

अग्निर्ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः
अग्नेरपत्यमेतद् वै सुवर्णमिति धारणा

M. N. Dutt: Agni is Brahman. He is Pashupati. He is Sarva. He is Rudra. He is Prajapati. It is wellknown that gold is the offspring of Agni.

BORI CE: 13-085-055

अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम्
जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात्

MN DUTT: 09-085-121

अग्न्यभावे च कुरुते वह्निस्थानेषु काञ्चनम्
जामदग्न्य प्रमाणज्ञो वेदश्रुतिनिदर्शनात्

M. N. Dutt: When fire is not to be had, gold is used as a substitute. Guided by the marks of the auditions of the Veda, one who is conversant with authorities and who knows the identity of gold with fire, acts thus.

BORI CE: 13-085-056

कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र संस्थितम्
हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-085-122

कुशस्तम्बे जुहोत्यग्निं सुवर्णे तत्र च स्थिते
बल्मीकस्य वपायां च कर्णे वाजस्य दक्षिणे
शकटो
परस्याप्सु ब्राह्मणस्य करे तथा
हते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते

M. N. Dutt: Putting a piece of gold on some blades of Kusha grass spread out on the ground, the sacrificer pours libations upon it. If libations are poured upon also the pores of an anthill, upon the right ear of a goat, upon a piece of level earth, upon the waters of a Tirtha, or on the hand of a Brahmana, the illustrious god of fire becomes pleased and considers it as a source of his own advancement as also that of the celestials through his.

BORI CE: 13-085-057

तस्मादग्निपराः सर्वा देवता इति शुश्रुम
ब्रह्मणो हि प्रसूतोऽग्निरग्नेरपि च काञ्चनम्

MN DUTT: 09-085-123

तस्मादग्निपराः सर्वे देवता इति शुश्रुम
ब्रह्मणो हि प्रभूतोऽग्निरग्नेरपि च काञ्चनम्

M. N. Dutt: Hence, it is that we have heard that all the celestials consider Agni as their refuge and are devoted to him. Agni originated from Brahman, and from, Agni originated gold.

BORI CE: 13-085-058

तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम्

MN DUTT: 09-085-124

तस्माद् ये वै प्रयच्छन्ति सुवर्णे धर्मदर्शिनः
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम्

M. N. Dutt: Hence, we have heard that those virtuous persons who make gifts of gold are considered as giving away all the deities.

BORI CE: 13-085-059

तस्य चातमसो लोका गच्छतः परमां गतिम्
स्वर्लोके राजराज्येन सोऽभिषिच्येत भार्गव

MN DUTT: 09-085-125

तस्य चातमसो लोका गच्छतः परमां गतिम्
स्वलॊके राजराज्येन सोऽभिषिच्येत भार्गव

M. N. Dutt: The man who makes gifts of gold acquires a very high end. Regions of burning effulgence are his. Indeed, O Bhargava, he becomes installed as the king of kings in the celestial region.

BORI CE: 13-085-060

आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम्
ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः

MN DUTT: 09-085-126

आदित्योदयसम्प्राप्ते विधिमन्त्रपुरस्कृतम्
ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः

M. N. Dutt: That person who, at sunrise, makes a gift of gold according to the ordinance and with proper Mantras, succeeds in warding off the evils foreshadowed by ominous dreams.

BORI CE: 13-085-061

ददात्युदितमात्रे यस्तस्य पाप्मा विधूयते
मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम्

MN DUTT: 09-085-127

ददात्युदितमात्रे यस्तस्य पाप्मा विधूयते
मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम्

M. N. Dutt: The man who, as soon as the Sun has risen, makes a gift of gold becomes purged of all his sins. He who makes a gift of gold at midday destroys all his future sins.

BORI CE: 13-085-062

ददाति पश्चिमां संध्यां यः सुवर्णं धृतव्रतः
ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः

MN DUTT: 09-085-128

ददाति पश्चिमां संध्या यः सुवर्णे यतव्रतः
ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः

M. N. Dutt: He who, with controlled soul, makes a gift of gold at the second twilight succeeds in living with Brahman and the god of wind and Agni and Soma in their respective regions.

BORI CE: 13-085-063

सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम्
इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते

MN DUTT: 09-085-129

सेन्द्रेषु चैव लोकेषु प्रतिष्ठां विन्दते शुभाम्
इह लोके यशः प्राप्य शान्तपाप्मा च मोदते

M. N. Dutt: Such a man acquires fame in regions of great happiness that belong to Indra himself. Acquiring great fame in this world also, and purged of all his sins, he sports on joy and happiness.

BORI CE: 13-085-064

ततः संपद्यतेऽन्येषु लोकेष्वप्रतिमः सदा
अनावृतगतिश्चैव कामचारी भवत्युत

MN DUTT: 09-085-130

ततः सम्पद्यतेऽन्येषु लोकेष्वप्रतिमः सदा
अनावृतगतिश्चैव कामचारो भवत्युत

M. N. Dutt: Such a man acquires many other regions of happiness and becomes peerless for glory and fame. His course perfectly unobstructed he succeeds in going every where at will.

BORI CE: 13-085-065

न च क्षरति तेभ्यः स शश्वच्चैवाप्नुते महत्
सुवर्णमक्षयं दत्त्वा लोकानाप्नोति पुष्कलान्

MN DUTT: 09-085-131

न च क्षरति तेभ्यश्च यशैश्चैवाप्नुते महत्
सुवर्णमक्षयं दत्त्वा लोकांश्चाप्नोति पुष्कलान्

M. N. Dutt: He has never to fall down from the regions which he acquires, and the glory he attains to, becomes very great. Indeed, by making gifts of gold one acquires numberless regions of a happiness all of which he enjoys for good.

BORI CE: 13-085-066

यस्तु संजनयित्वाग्निमादित्योदयनं प्रति
दद्याद्वै व्रतमुद्दिश्य सर्वान्कामान्समश्नुते

MN DUTT: 09-085-132

यस्तु संजनयित्वाग्निमादित्योदयनं प्रति
दद्याद् वै व्रतमुद्दिश्य सर्वकामान् समश्नुते

M. N. Dutt: That man who, having lighted a fire at sunrise, makes gifts of gold in view of the observance of a particular vow, succeeds in acquiring the fruition of all his desires.

BORI CE: 13-085-067

अग्निरित्येव तत्प्राहुः प्रदानं वै सुखावहम्
यथेष्टगुणसंपन्नं प्रवर्तकमिति स्मृतम्

MN DUTT: 09-085-133

अग्निमित्येव तत् प्राहुः प्रदानं च सुखावहम्
यथेष्टगुणसंवृत्तं प्रवर्तकमिति स्मृतम्

M. N. Dutt: It has been said that gold is at one with Agni. The gift of gold, therefore, yields great happiness. The gift of gold leads to the possession of those merits and qualities that are desired, and purifies the heart.

Corresponding verse not found in BORI CE

MN DUTT: 09-085-134

एषा सुवर्णस्योत्पत्तिः कथिता ते मयानघ
कार्तिकेयस्य च विभो तद् विद्धि भृगुनन्दन

M. N. Dutt: I have thus told you, O sinless one, the origin of gold. O you of power, know how Kartikeya grew up, O delighter of Bhrigu's race.

Corresponding verse not found in BORI CE

MN DUTT: 09-085-135

कार्तिकेयस्तु संवृद्धः कालेन महता तदा
देवैः सेनापतित्वेन वृतः सैन् गूद्वह

M. N. Dutt: After a long time Kartikeya grew up. He was then, O perpetuator of Bhrigu's race, chosen by all the celestials with Indra at their head, as the commanderinchief of the celestial forces.

Corresponding verse not found in BORI CE

MN DUTT: 09-085-136

जघान तारकं चापि दैत्यमन्यांस्तथासुरान्
त्रिदशेन्द्राज्ञया ब्राँल्लोकानां हितकाम्यया

M. N. Dutt: He killed the Daitya Taraka as also many other Asuras, at the command of the king of the celestials, O Brahmana, and moved also by the desire of benefiting all the worlds.

Corresponding verse not found in BORI CE

MN DUTT: 09-085-137

सुवर्णदाने च मया कथितास्ते गुणा विभो
तस्मात् सुवर्णे विप्रेभ्यः प्रयच्छ ददतां वर

M. N. Dutt: I have also, O you of great power, described to you the merits of making gifts of gold. Do you, therefore, O foremost of all speakers, make gifts of gold.

BORI CE: 13-085-068

भीष्म उवाच
इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान्
ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात्

MN DUTT: 09-085-138

भीष्म उवाच इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान्
ददौ सुवर्णे विप्रेभ्यो व्यमुच्यत च किल्बिषात्

M. N. Dutt: Bhishma said Thus addressed by Vashishtha, Jamadagni's son of great power then made gifts of gold to the Brahmanas and became cleansed of his sins.

BORI CE: 13-085-069

एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते
प्रदानस्य फलं चैव जन्म चाग्न्यमनुत्तमम्

MN DUTT: 09-085-139

एतत् ते सर्वमाख्यातं सुवर्णस्य महीपते
प्रदानस्य फलं चैव जन्म चास्य युधिष्ठिर

M. N. Dutt: I have thus, told you, O king, everything about the merits of the gifts of gold and about its origin also, O Yudhishthira.

BORI CE: 13-085-070

तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु
ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि

MN DUTT: 09-085-140

तस्मात् त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु
ददत्सुवर्णे नृपते किल्बिषाद् विप्रमोक्ष्यसि

M. N. Dutt: Do you also, therefore, make profuse gift of gold to the Brahmanas. Indeed, O king, by making such gifts of gold, you will surely be purged of all you sins.

Corresponding verse not found in BORI CE

MN DUTT: 09-085-141

तस्मात् त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु
ददत्सुवर्णे नृपते किल्बिषाद् विप्रमोक्ष्यसि

M. N. Dutt: Do you also, therefore, make profuse gift of gold to the Brahmanas. Indeed, O king, by making such gifts of gold, you will surely be purged of all you sins.

Home | About | Back to Book 13 Contents | ← Chapter 84 | Chapter 86 →