Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 086

BORI CE: 13-086-001

युधिष्ठिर उवाच
उक्ताः पितामहेनेह सुवर्णस्य विधानतः
विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः

MN DUTT: 09-086-001

युधिष्ठिर उवाच उक्ताः पितामहेनेह सुर्णस्य विधानतः
विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः

M. N. Dutt: Yudhishthira said You have, O grandfather described to me fully the merits of the gift of gold according to the ordinances laid down in the scriptures and the Veda.

BORI CE: 13-086-002

यत्तु कारणमुत्पत्तेः सुवर्णस्येह कीर्तितम्
स कथं तारकः प्राप्तो निधनं तद्ब्रवीहि मे

MN DUTT: 09-086-002

यत्तु कारणमुत्पत्तेः सुवर्णस्य प्रकीर्तितम्
स कथं तारकः प्राप्तो निधनं तद् ब्रवीहि मे

M. N. Dutt: You have also described the origin of gold. Do you tell me now how Taraka met with destruction.

BORI CE: 13-086-003

उक्तः स देवतानां हि अवध्य इति पार्थिव
न च तस्येह ते मृत्युर्विस्तरेण प्रकीर्तितः

MN DUTT: 09-086-003

उक्तं स देवतानां हि अवध्य इति पार्थिव
कथं तस्याभवन्मृत्युर्विस्तरेण प्रकीर्तय

M. N. Dutt: You have, said, O king, that Asura had become unslayable by the gods. Do you tell me fully how his destruction was brought about.

BORI CE: 13-086-004

एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह
कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे

MN DUTT: 09-086-004

एतादिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह
कात्स्येन तारकवधं परं कौतूहलं हि मे

M. N. Dutt: Operpetuator of Kuru's race, I wish to hear this from you, I mean the details of Taraka's destruction. Great is my curiosity to hear the narrative.

BORI CE: 13-086-005

भीष्म उवाच
विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा
कृत्तिकाश्चोदयामासुरपत्यभरणाय वै

MN DUTT: 09-086-005

भीष्म उवाच विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा
कृत्तिकाश्चोदयामासुरपत्यभरणाय वै

M. N. Dutt: Bhishma said The gods and the Rishis, O king reduced to great distress, urged the six Krittikas to rear that child.

BORI CE: 13-086-006

न देवतानां काचिद्धि समर्था जातवेदसः
एकापि शक्ता तं गर्भं संधारयितुमोजसा

MN DUTT: 09-086-006

न देवतानां काचिद्धि समर्था जातवेदसः
एता हि शक्तास्तं गर्भं संधारयितुमोजसा

M. N. Dutt: Amongst the celestial ladies there were none, except these, who could by their power, bear the seed of Agni in their wombs.

BORI CE: 13-086-007

षण्णां तासां ततः प्रीतः पावको गर्भधारणात्
स्वेन तेजोविसर्गेण वीर्येण परमेण च

MN DUTT: 09-086-007

षण्णां तासां ततः प्रीत: पावको गर्भधारणात्
स्वेन तेजोविसर्गेण वीर्येण परमेण च

M. N. Dutt: The god of fire became highly pleased with those goddesses for their readiness to sustain the conception caused by the seed of Agni which was gifted with his own great power.

BORI CE: 13-086-008

तास्तु षट्कृत्तिका गर्भं पुपुषुर्जातवेदसः
षट्सु वर्त्मसु तेजोऽग्नेः सकलं निहितं प्रभो

MN DUTT: 09-086-008

तास्तु षट् कृत्तिका गर्भे पुपुषुर्जातवेदसः
षट्सु वर्त्मसु तेजोऽन्गेः सकलं निहितं प्रभो

M. N. Dutt: When the energy of Agni, O king, was divided into six parts and placed within the channels, the six Krittikas began to nourish the portion that each held in her womb.

BORI CE: 13-086-009

ततस्ता वर्धमानस्य कुमारस्य महात्मनः
तेजसाभिपरीताङ्ग्यो न क्वचिच्छर्म लेभिरे

MN DUTT: 09-086-009

ततस्ता वर्धमानस्य कुमारस्य महात्मनः
तेजसाभिपरीताङ्ग्यो न क्वचिच्छम लेभिरे

M. N. Dutt: As the great Kumara, however, began to grow within their wombs their bodies being possessed by his energy, they could not get peace anywhere.

BORI CE: 13-086-010

ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते
समं गर्भं सुषुविरे कृत्तिकास्ता नरर्षभ

MN DUTT: 09-086-010

ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते
समं गर्भे सुषुविरे कृत्तिकास्तं नरर्षभ

M. N. Dutt: Filled with energy as their bodies were, the time at last came for delivery. All of them, it so happened, O prince of men, delivered simultaneously.

BORI CE: 13-086-011

ततस्तं षडधिष्ठानं गर्भमेकत्वमागतम्
पृथिवी प्रतिजग्राह कान्तीपुरसमीपतः

MN DUTT: 09-086-011

ततस्तं षडधिष्ठानं गर्भमेकत्वमागतम्
पृथिवी प्रतिजग्राह कार्तस्वरसमीपतः

M. N. Dutt: Though held in six different wombs, yet when all the parts, as they came out, united into one. The goddess Earth held the child, taking it up from a mass of gold.

BORI CE: 13-086-012

स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः
दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः

MN DUTT: 09-086-012

स गर्भो दिव्यसंस्थानो दीप्तिमान् पावकप्रभः
दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः

M. N. Dutt: Indeed, the child, possessed of a beautiful form, shone like the god of Fire. Of beautiful features, he began to grow in a charming forest of reeds.

BORI CE: 13-086-013

ददृशुः कृत्तिकास्तं तु बालं वह्निसमद्युतिम्
जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्यविस्रवैः

MN DUTT: 09-086-013

ददृशुः कृत्तिकास्तं तु बालमर्कसमद्युतिम्
जातस्नेहाच्च सौहार्दात् पुपुषुः स्तन्यविस्रवैः

M. N. Dutt: The six Krittikas saw that child of theirs loO king like the morning Sun. Filled with affection for him, indeed, loving him very much, they began to rear him with their milk.

BORI CE: 13-086-014

अभवत्कार्त्तिकेयः स त्रैलोक्ये सचराचरे
स्कन्नत्वात्स्कन्दतां चाप गुहावासाद्गुहोऽभवत्

MN DUTT: 09-086-014

अभवत् कार्तिकेयः स त्रैलोक्ये सचराचरे
स्कन्नत्वात् स्कन्दतां प्राप्तो गुहावासाद् गुहोऽभवत्

M. N. Dutt: On account of his having been born of the Krittikas and reared by them, he was known in the three worlds by the name of Kartikeya. Having originated from the seed which had fallen off from Rudra he was named Skanda, and because of his birth in a solitary forest of reeds he was called Guha.

BORI CE: 13-086-015

ततो देवास्त्रयस्त्रिंशद्दिशश्च सदिगीश्वराः
रुद्रो धाता च विष्णुश्च यज्ञः पूषार्यमा भगः

BORI CE: 13-086-016

अंशो मित्रश्च साध्याश्च वसवो वासवोऽश्विनौ
आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः

BORI CE: 13-086-017

पृथग्भूतानि चान्यानि यानि देवार्पणानि वै
आजग्मुस्तत्र तं द्रष्टुं कुमारं ज्वलनात्मजम्
ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा

BORI CE: 13-086-018

षडाननं कुमारं तं द्विषडक्षं द्विजप्रियम्
पीनांसं द्वादशभुजं पावकादित्यवर्चसम्

BORI CE: 13-086-019

शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः
लेभिरे परमं हर्षं मेनिरे चासुरं हतम्

BORI CE: 13-086-020

ततो देवाः प्रियाण्यस्य सर्व एव समाचरन्
क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह

BORI CE: 13-086-021

सुपर्णोऽस्य ददौ पत्रं मयूरं चित्रबर्हिणम्
राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ

BORI CE: 13-086-022

कुक्कुटं चाग्निसंकाशं प्रददौ वरुणः स्वयम्
चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम्

BORI CE: 13-086-023

गवां माता च गा देवी ददौ शतसहस्रशः
छागमग्निर्गुणोपेतमिला पुष्पफलं बहु

BORI CE: 13-086-024

सुधन्वा शकटं चैव रथं चामितकूबरम्
वरुणो वारुणान्दिव्यान्भुजंगान्प्रददौ शुभान्
सिंहान्सुरेन्द्रो व्याघ्रांश्च द्वीपिनोऽन्यांश्च दंष्ट्रिणः

BORI CE: 13-086-025

श्वापदांश्च बहून्घोरांश्छत्राणि विविधानि च
राक्षसासुरसंघाश्च येऽनुजग्मुस्तमीश्वरम्

MN DUTT: 09-086-015

ततो देवास्त्रयस्त्रिंशद् दिशश्च सदिगीश्वराः
रुद्रो धाता च विष्णुश्च यमः पूषार्यमा भगः
अंशो मित्रश्च साध्याश्च वासवो वसवोऽश्विनौ
आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः
पृथग्भूतानि चान्यानि यानि देवार्पणानि वै
आजग्मुस्तेऽद्भुतुं द्रष्टुं कुमारं ज्वलनात्मजम्

MN DUTT: 09-086-016

ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा
षडाननं कुमारं तु द्विषडक्षं द्विजप्रियम्

MN DUTT: 09-086-017

पीनांसं द्वादशभुजं पावकादित्यवर्चसम्
शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः
लेभिरे परमं हर्ष मेनिरे चासुरं हतम्
ततो देवाः प्रियाण्यस्य सर्व एव समाहरन्

MN DUTT: 09-086-018

क्रीडत: क्रीडनीयानि ददुः पक्षिगणाश्च ह
सुपर्णोऽस्य ददौ पुत्रं मयूरं चित्रबर्हिणम्

MN DUTT: 09-086-019

राक्षसाश्च ददुस्तस्मै वराहमहिषावभौ
कुक्वुटं चाग्निसंकाशं प्रददावरुणः स्वयम्

MN DUTT: 09-086-020

चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम्
गवां माता च गा देवी ददौ शतसहस्रशः

MN DUTT: 09-086-021

छागमग्निर्गुणापेतमिला पुष्पफलं बहु
सुधन्वा शकटं चैव रथं चामितकूबरम्

MN DUTT: 09-086-022

वरुणो वारुणान् दिव्यान् सगजान् प्रददौ शुभान्
सिंहान् सुरेन्द्रो व्याघ्रांश्च द्विपानन्यांश्च पक्षिणः
श्वापदांश्च बहून् घोरांश्छत्राणि विविधानि च
राक्षसासुरसंघाश्च अनुजग्मुस्तमीश्वरम्

M. N. Dutt: The thirtythree gods, the points of the compass together with their presiding deities, and Rudra, Dhatri, Vishnu, Yama, Pushan, Aryaman, Bhaga, Angsha Mitra, the Sadhyas, Vasava, the Vasus, the Ashvins, the Waters, the Wind, the Firmament, Chandramas and all the Constellations and the Planets and the Sun, and all the Richs and Samans and Yajushes in their embodied forms, came there to see that wonderful child who was the son of the god of Fire. The Rishis sang hymns of praise and the Gandharvas sang in honour of that child called Kumara of six heads, twelve eyes, and greatly devoted to the Brahmanas. His shoulders were broad, and he had twelve arms, and the splendour of his body resembled that of fire and Aditya. As he lay stretched on a clump of heath, the gods with the Rishis, seeing him, became filled with great joy and considered the great Asura as already Killed. The celestials then began to bring him various kinds of toys and articles that could amuse him. As he played like a child, various sorts of toys and birds were given to him. Garuda of excellent feathers gave to him a child of his, viz., a peacock having plumes of variegated colour. The Rakshasas gave to him a boar and a buffalo. Aruna himself gave him cock of fiery splendour. The Moon gave him a sheep, and the Sun gave him some dazzling rays of his. The mother of all kine, viz., Surabhi, gave him kine by hundreds and thousands. Agni gave him a goat having many good qualities. Ila gave him profuse flowers and fruits. Sudhanvan gave him a riding chariot and a car of the great Kubera. Varuna gave him many auspicious and good products of the Ocean, with some elephants. The king of the celestials gave him lions and tigers and pards and various kinds of the birds of the air, and inany terrible beasts of prey and many umbrellas also. Many Rakshasas and Asuras began to follow that powerful child.

BORI CE: 13-086-026

वर्धमानं तु तं दृष्ट्वा प्रार्थयामास तारकः
उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम्

MN DUTT: 09-086-023

वर्धमानं तु तं दृष्ट्वा प्रार्थयामास तारकः
उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम्

M. N. Dutt: Seeing the son of Agni grow up, Taraka sought, by various means, to bring about his destruction, but could not do anything to that powerful deity.

BORI CE: 13-086-027

सेनापत्येन तं देवाः पूजयित्वा गुहालयम्
शशंसुर्विप्रकारं तं तस्मै तारककारितम्

MN DUTT: 09-086-024

सैनापत्येन तं देवाः पूजयित्वा गुहालयम्
शशंसुर्विप्रकारं तं तस्मै तारककारितम्

M. N. Dutt: The gods in time invested Agni's son born a solitary forest with the command of their arıy. And they also informed him of the oppressions made upon them by the Asura Taraka.

BORI CE: 13-086-028

स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः
जघानामोघया शक्त्या दानवं तारकं गुहः

MN DUTT: 09-086-025

स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः
जघानामोघया शक्त्या दानवं तारकं गुहः

M. N. Dutt: The commanderinchief of the celestial army grew up and became possessed of great energy and power. In time Guha killed Taraka, with his irresistible dart.

BORI CE: 13-086-029

तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे
सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः

MN DUTT: 09-086-026

तेन तस्मिन् कुमारेण क्रीडता निहतेऽसुरे
सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः

M. N. Dutt: Indeed, Kumara killed the Asura as easily as if in sport. Having brought about the destruction of Taraka the reestablished the king of the celestials in his sovereignty of the three worlds.

BORI CE: 13-086-030

स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान्
ईशो गोप्ता च देवानां प्रियकृच्छंकरस्य च

MN DUTT: 09-086-027

स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान्
ईशो गोप्ता च देवानां प्रियकृच्छङ्करस्य च

M. N. Dutt: Gifted with mighty power, the celestial general shone in beauty and splendour. The powerful Skanda became the protector of the celestials and did what was agreeable to Shankara.

BORI CE: 13-086-031

हिरण्यमूर्तिर्भगवानेष एव च पावकिः
सदा कुमारो देवानां सेनापत्यमवाप्तवान्

MN DUTT: 09-086-028

हिरण्यमूर्तिर्भगवानेष एव च पावकिः
सदा कुमारो देवानां सैनापत्यमवाप्तवान्

M. N. Dutt: The illustrious son of Pavaka had a golden form. Indeed, Kumara is always the leader of the celestial arms.

BORI CE: 13-086-032

तस्मात्सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम्
सहजं कार्त्तिकेयस्य वह्नेस्तेजः परं मतम्

MN DUTT: 09-086-029

तस्मात् सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम्
सहजं कार्तिकेयस्य वह्नस्तेजः परं मतम्

M. N. Dutt: Gold is the powerful energy of the god of fire and was born with Kartikeya. Hence is gold highly sacred, valuable, and excellent and has unending merit.

BORI CE: 13-086-033

एवं रामाय कौरव्य वसिष्ठोऽकथयत्पुरा
तस्मात्सुवर्णदानाय प्रयतस्व नराधिप

MN DUTT: 09-086-030

एवं रामाय कौरव्य वसिष्ठोऽकथयत् पुरा
तस्मात् सुवर्णदानाय प्रयतस्व नराधिप

M. N. Dutt: Thus, O son of Kuru's race, did Vasishtha recite formerly this topic to Rama of Bhrigu's race. Do you, therefore, O king of men, try to make gifts of gold.

BORI CE: 13-086-034

रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः
त्रिविष्टपे महत्स्थानमवापासुलभं नरैः

MN DUTT: 09-086-031

रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्विषैः
त्रिविष्टपे महत् स्थानमवापासुलभं नरैः

M. N. Dutt: By making gifts of gold, Rama became purged of all his sins, and finally acquired a high place in Heaven that is unattainable by other men.

Home | About | Back to Book 13 Contents | ← Chapter 85 | Chapter 87 →