Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 091

BORI CE: 13-091-001

युधिष्ठिर उवाच
केन संकल्पितं श्राद्धं कस्मिन्काले किमात्मकम्
भृग्वङ्गिरसके काले मुनिना कतरेण वा

MN DUTT: 09-091-001

युधिष्ठिर उवाच केन संकल्पितं श्राद्धं कस्मिन् काले किमात्मकम्
भृग्वगिरसिके काले मुनिना कतरेण वा

M. N. Dutt: Yudhishthira said By whom was the Shraddha first conceived and at what time? What also is its substance? In the time when the world was inhabited by only the descendants of Bhrigu and Angirasa who was the Muni who established the Shraddha?

BORI CE: 13-091-002

कानि श्राद्धेषु वर्ज्यानि तथा मूलफलानि च
धान्यजातिश्च का वर्ज्या तन्मे ब्रूहि पितामह

MN DUTT: 09-091-002

कानि श्राद्धानि वानि कानि मूलफलानि च
धान्यजात्यश्च का वास्तन्मे ब्रूहि पितामह

M. N. Dutt: What deeds should not be done at Shraddha? What are those Shraddhas in which fruits and roots are to be offered? What kinds also of paddy should be avoided in Shraddhas? Tell me all this, O grandfather.

BORI CE: 13-091-003

भीष्म उवाच
यथा श्राद्धं संप्रवृत्तं यस्मिन्काले यदात्मकम्
येन संकल्पितं चैव तन्मे शृणु जनाधिप

MN DUTT: 09-091-003

भीष्म उवाच यथा श्राद्धं सम्प्रवृत्तं यस्मिन् काले यदात्मकम्
येन संकल्पितं चैव तन्मे शृणु जनाधिप

M. N. Dutt: Bhishma said Listen to me, O kine, as I tell you how the Shraddha was introduced, the time of such introduction, the essence of the rite, and the ascetic who conceived it.

BORI CE: 13-091-004

स्वायंभुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान्
तस्य वंशे महाराज दत्तात्रेय इति स्मृतः

MN DUTT: 09-091-004

स्वायम्भुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान्
तस्य वंशे महाराज दत्तात्रेय इति स्मृतः

M. N. Dutt: Form the SelfCreate Brahman sprang Atri, O you of Kuru's race. In Atri's family was born a Muni named Dattatreya.

BORI CE: 13-091-005

दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः
निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः

MN DUTT: 09-091-005

दत्तात्रेयस्य पुत्रोऽभून्निमि म तपोधनः
निमेश्चाप्यभवत् पुत्रः श्रीमान्नाम श्रिया वृतः

M. N. Dutt: Dattatreya got a son named Nimi having asceticism for wealth. Nimi got a son named Shrimat who was gifted with great beauty of person.

BORI CE: 13-091-006

पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः
कालधर्मपरीतात्मा निधनं समुपागतः

MN DUTT: 09-091-006

पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः
कालधर्मपरीतात्मा निधनं समुपागतः

M. N. Dutt: Upon the expiration of a full thousand years, Shrimat having practised the practised the severest austerities, yielded to the influence of Time and departed from this world.

BORI CE: 13-091-007

निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा
संतापमगमत्तीव्रं पुत्रशोकपरायणः

MN DUTT: 09-091-007

निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा
संतापमगमत् तीवं पुत्रशोकपरायणः

M. N. Dutt: His father Nimi, having performed the purificatoy rites according to sanctioned rites, because stricken with great grief, thinking continually of the loss of his son.

BORI CE: 13-091-008

अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिः
तमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत

MN DUTT: 09-091-008

अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिः
तमेव गणयशोकं विरात्रे प्रत्यबुध्यत

M. N. Dutt: Thanking of that cause of sorrow, the great Nimi collected together various agreeable objects on the fourteenth day of the moon. The next morning he rose from bed.

BORI CE: 13-091-009

तस्यासीत्प्रतिबुद्धस्य शोकेन पिहितात्मनः
मनः संहृत्य विषये बुद्धिर्विस्तरगामिनी

MN DUTT: 09-091-009

तस्यासीत् प्रतिबुद्धस्य शोकेन व्यथितात्मनः
मनः संवृत्य विषये बुद्धिर्विस्तारगामिनी

M. N. Dutt: Stricken as his heart was with grief, as he rose from sleep that day he succeeded in withdrawing it from the one object upon which it had been working. His mind became busy with other matters.

BORI CE: 13-091-010

ततः संचिन्तयामास श्राद्धकल्पं समाहितः
यानि तस्यैव भोज्यानि मूलानि च फलानि च

BORI CE: 13-091-011

उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह
तानि सर्वाणि मनसा विनिश्चित्य तपोधनः

MN DUTT: 09-091-010

ततः संचिन्तयामास श्राद्धकल्पं समाहितः
यानि तस्यैव भोज्यानि मूलानि च फलानि च
उक्तानि यानि चान्नानि यानि चेष्टानि तस्य ह
तानि सर्वाणि मनसा विनिश्चित्य तपोधनः

M. N. Dutt: With rapt attention he then conceived the idea of a Shraddha. All those articles of his own fond, containing fruits and roots, and all those kinds of staple grains which he liked, were carefully thought of by that sage having penances for wealth.

BORI CE: 13-091-012

अमावास्यां महाप्राज्ञ विप्रानानाय्य पूजितान्
दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत्

MN DUTT: 09-091-011

अमावास्यां महाप्राज्ञो विप्रानानाय्या पूजितान्
दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत्

M. N. Dutt: On the day of the New Moon he invited a number of worthy Brahmanas. Gifted with great wisdom, Nimi made them sit on seats and honoured them by going round thein.

BORI CE: 13-091-013

सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत्
ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः

MN DUTT: 09-091-012

सप्त विप्रांस्ततो भोज्ये युगपत् समुपानयत्
ऋते च लवणं भोज्यं श्यामाकानं ददौ प्रभुः

M. N. Dutt: Approaching seven such Brahmanas whom he had brought to his house together, the powerful Nimi gave them food consisting of Shyamaka rice, unmixed with salt.

BORI CE: 13-091-014

दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः
पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते

MN DUTT: 09-091-013

दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः
पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जत

M. N. Dutt: Towards the feet of those Brahmanas engaged in eating the food that was served to them a number of Kusha blades was spread out, on the seats they occupied, with the tops of the blades directed towards the south.

BORI CE: 13-091-015

कृत्वा च दक्षिणाग्रान्वै दर्भान्सुप्रयतः शुचिः
प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन्

MN DUTT: 09-091-014

कृत्वा च दक्षिणाग्रान् वै दर्भान् स प्रयतः शुचिः
प्रददौ श्रीमतः पिण्डान् नामगोत्रमुदाहरन्

M. N. Dutt: With a pure body and mind and with rapt attention, Niini, having placed those blades of sacred grass in the way indicated, offered cakes of rice to his dead son, uttering his name and family.

BORI CE: 13-091-016

तत्कृत्वा स मुनिश्रेष्ठो धर्मसंकरमात्मनः
पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत्

MN DUTT: 09-091-015

तत् कृत्वा स मुनिश्रेष्ठो धर्मसंकरमात्मनः
पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत्

M. N. Dutt: Having done this, that foremost of ascetics became filled with regret at the idea of having done a deed that had not been laid down in any of the scriptures. Indeed, filled with regret, he began to think of what he had done.

BORI CE: 13-091-017

अकृतं मुनिभिः पूर्वं किं मयैतदनुष्ठितम्
कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति

MN DUTT: 09-091-016

अकृतं मुनिभिः पूर्वं किं मयेदमनुष्ठितम्
कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति

M. N. Dutt: Never done before by the ascetics, alas, what have I done! How shall I avoid being cursed by the Brahmanas?

BORI CE: 13-091-018

ततः संचिन्तयामास वंशकर्तारमात्मनः
ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः

MN DUTT: 09-091-017

ततः संचिन्तयामास वंशकर्तारमात्मनः
ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः

M. N. Dutt: He then thought of the original founder of his race. As soon as he was thought of, Atri having penances for wealth came there.

BORI CE: 13-091-019

अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम्
भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः

MN DUTT: 09-091-018

अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्षितम्
भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः

M. N. Dutt: Seeing him greatly stricken with grief consequent on the death of his son, the immortal Atri comforted him with agreeable advice.

BORI CE: 13-091-020

निमे संकल्पितस्तेऽयं पितृयज्ञस्तपोधनः
मा ते भूद्भीः पूर्वदृष्टो धर्मोऽयं ब्रह्मणा स्वयम्

MN DUTT: 09-091-019

निमे संकल्पिस्तेऽयं पितृयज्ञस्तपोधन
मा ते भूद् भीः पूर्वदृष्टो धर्मार्थं ब्रह्मणां स्वयम्

M. N. Dutt: He said to him, O Nimi, this rite that you have conceived, is a sacrifice in honour of the departed Manes. Do not fear, O you, having asceticism for wealth. Formerly the Grandfather Brahman himself laid it down.

BORI CE: 13-091-021

सोऽयं स्वयंभुविहितो धर्मः संकल्पितस्त्वया
ऋते स्वयंभुवः कोऽन्यः श्राद्धेयं विधिमाहरेत्

MN DUTT: 09-091-020

सोऽयं स्वयम्भुविहितो धर्मः संकल्पितस्त्वया
ऋते स्वयम्भुवः कोऽन्यः श्राद्धेयं विधिमाहरेत्

M. N. Dutt: This rite that you have conceived, has been ordained by the SelfCreate himself. Who else save the SelfCreate could ordain this ritual in Shraddhas?

BORI CE: 13-091-022

आख्यास्यामि च ते भूयः श्राद्धेयं विधिमुत्तमम्
स्वयंभुविहितं पुत्र तत्कुरुष्व निबोध मे

MN DUTT: 09-091-021

अथाख्यास्यामि ते पुत्र श्राद्धेयं विधिमुत्तमम्
स्वयम्भुविहितं पुत्र तत् कुरुष्व निबाध मे

M. N. Dutt: I shall now tell you, O son, the excellent ordinance laid down in the Shraddhas. Ordained by the SelfCreate himself, O son follow it. Listen to me first.

BORI CE: 13-091-023

कृत्वाग्निकरणं पूर्वं मन्त्रपूर्वं तपोधन
ततोऽर्यम्णे च सोमाय वरुणाय च नित्यशः

MN DUTT: 09-091-022

कृत्वाग्नौ करणं पूर्व मन्त्रपूर्वं तपोधन
ततोऽग्नयेऽथ सोमाय वरुणाय च नित्यशः

M. N. Dutt: Having first performed the Karna on the sacred fire with the help of Mantras, O you having penances for wealth, one should always pour libations next to the god of fire, and Soma, and Varuna.

BORI CE: 13-091-024

विश्वेदेवाश्च ये नित्यं पितृभिः सह गोचराः
तेभ्यः संकल्पिता भागाः स्वयमेव स्वयंभुवा

MN DUTT: 09-091-023

विश्वेदेवाश्च ये नित्यं पितृभिः सह गोचराः
तेभ्यः संकल्पिता भागाः स्वयमेव स्वयम्भुवा

M. N. Dutt: The Self Create next ordained a portion of the offerings to the Vishvedevas also, who are always the companions of the departed Manes.

BORI CE: 13-091-025

स्तोतव्या चेह पृथिवी निवापस्येह धारिणी
वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च

MN DUTT: 09-091-024

स्तोतव्या चेह पृथिवी निवापस्येह धारिणी
वैष्णवी काश्यपी चेति तथैवहाक्षयेति च

M. N. Dutt: The Earth also, as the goddess who sustains the offerings made at Shraddhas, should then be lauded under the names of Vaishnavi, Kashyapi, and the inexhaustible,

BORI CE: 13-091-026

उदकानयने चैव स्तोतव्यो वरुणो विभुः
ततोऽग्निश्चैव सोमश्च आप्याय्याविह तेऽनघ

MN DUTT: 09-091-025

उदकानयने चैव स्तोतव्यो वरुणो विभुः
ततोऽग्निश्चैव सोमश्च आप्याय्याविह तेऽनघ

M. N. Dutt: When water is being fatched for the Shraddha, the powerful god Varuna should be lauded. After this, both Agni and Soma should be invoked with respect and pleased (with libations), O sinless one.

BORI CE: 13-091-027

देवास्तु पितरो नाम निर्मिता वै स्वयंभुवा
ऊष्मपाः सुमहाभागास्तेषां भागाः प्रकल्पिताः

MN DUTT: 09-091-026

देवास्तु पितरो नाम निर्मिता ये स्वयम्भुवा
उष्णपा ये महाभागास्तेषां भाग: प्रकल्पितः

M. N. Dutt: Those deities named Pitris were created by the SelfCreate. Others also, highly blessed, viz., the Ushmapas, were created by him. For all these, shares have been sanctioned of the offerings made at Shraddhas.

BORI CE: 13-091-028

ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात्
सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयंभुवा

MN DUTT: 09-091-027

ते श्राद्धनाच॑माना वै विमुच्यन्ते ह किल्बिषात्
सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयम्भुवा

M. N. Dutt: By worshipping all those gods at Shraddhas, the ancestors of the persons performing them become purged of all sins. The departed Manes referred to above as those created by the SelfCreate are seven in number.

BORI CE: 13-091-029

विश्वे चाग्निमुखा देवाः संख्याताः पूर्वमेव ते
तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम्

MN DUTT: 09-091-028

विश्वे चाग्निमुखा देवाः संख्याताः पूर्वमेव ते
तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम्

M. N. Dutt: The Vishvedevas, having Agni for their mouth, have been mentioned before. I shall now mention the names of those great deities who deserve shares of the offerings made at Shraddhas.

BORI CE: 13-091-030

सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा
ग्राम्निः क्षेमः समूहश्च दिव्यसानुस्तथैव च

MN DUTT: 09-091-029

बलं धृतिर्विपाप्मा च पुण्यकृत् पावनस्तथा
पार्णिक्षमा समूहश्च दिव्यसानुस्तथैव च
विवस्वान् वीर्यवान् ह्रीमान् कीर्तिमान् कृत एव च
जितात्मा मुनिवीर्यश्च दीप्तरोमा भयंकरः
अनुकर्मा प्रतीतश्च प्रदाताप्यंशुमांस्तथा
शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा
स्रजो वज्री वरी चैव विश्वेदेवाः सनातनाः
विद्युद्वर्चा: सोमवर्चा: सूर्यश्रीश्चेति नामतः

M. N. Dutt: They are Vala, Dhriti, Vipapma, Punyakrit, Pavana, Parshni. Kshemen, Samuha, Divyasanu, Vivasvat, Vivasvat, Virytavat, Hrimat, Kirtimat, Krita, Jitaman, Munivirtya, Diptroman, Bhayankara Anukarınan, Pratita, Pradatri, Angshumat, Shailabha, Parama, Krodhi, Dhiroshni, Bhupati, Shajas, Vajrin, and Vari, these are the eternal Vishvedevas, There are others also whose names Vidyutvarchas, Somavarchas, and Suryashree by name. are

BORI CE: 13-091-031

विवस्वान्वीर्यवान्ह्रीमान्कीर्तिमान्कृत एव च
विपूर्वः सोमपूर्वश्च सूर्यश्रीश्चेति नामतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-091-032

सोमपः सूर्यसावित्रो दत्तात्मा पुष्करीयकः
उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च

BORI CE: 13-091-033

चमूहरः सुवेषश्च व्योमारिः शंकरो भवः
ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत्

BORI CE: 13-091-034

गणितः पञ्चवीर्यश्च आदित्यो रश्मिमांस्तथा
सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च

MN DUTT: 09-091-030

सोमप: सूर्यसावित्री दत्तात्मा पुण्डरीयकः
उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च
चमूहरः सुरेशश्च व्योमारिः शङ्करो भवः
ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत्
गणितः पञ्चवीर्यश्च आदित्यो रश्मिवांस्तथा
सप्तकृत् सोमवाश्च विश्वकृत् कविरेव च
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च
कीर्तितास्ते महाभागाः कालस्य गतिगोचराः

M. N. Dutt: Others also are Somapa, Suryasavitra, Dattatman, Pundariyaka, Ushninabha, Nabhoda. Vishvayu, Dipti, Chamuhara, Suresha, Vyomari, Shankara, Bhava, Isha, Karttri, Kriti, Daksha, Bhuvana, Divyakarmakrit, Ganita, Panchaviryya, Aditya, Rashmimat, Saptakrit, Somavarchas, Vishvakrit, Kavi, Anugoptri, Sugoptri, Naptri, and Ishvara, these highly blessed ones are called Vishvedevas. They are eternal, and they know all that occurs in Time,

BORI CE: 13-091-035

अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च
जितात्मा मुनिवीर्यश्च दीप्तलोमा भयंकरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-091-036

अतिकर्मा प्रतीतश्च प्रदाता चांशुमांस्तथा
शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा

MN DUTT: 09-091-029

बलं धृतिर्विपाप्मा च पुण्यकृत् पावनस्तथा
पार्णिक्षमा समूहश्च दिव्यसानुस्तथैव च
विवस्वान् वीर्यवान् ह्रीमान् कीर्तिमान् कृत एव च
जितात्मा मुनिवीर्यश्च दीप्तरोमा भयंकरः
अनुकर्मा प्रतीतश्च प्रदाताप्यंशुमांस्तथा
शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा
स्रजो वज्री वरी चैव विश्वेदेवाः सनातनाः
विद्युद्वर्चा: सोमवर्चा: सूर्यश्रीश्चेति नामतः

M. N. Dutt: They are Vala, Dhriti, Vipapma, Punyakrit, Pavana, Parshni. Kshemen, Samuha, Divyasanu, Vivasvat, Vivasvat, Virytavat, Hrimat, Kirtimat, Krita, Jitaman, Munivirtya, Diptroman, Bhayankara Anukarınan, Pratita, Pradatri, Angshumat, Shailabha, Parama, Krodhi, Dhiroshni, Bhupati, Shajas, Vajrin, and Vari, these are the eternal Vishvedevas, There are others also whose names Vidyutvarchas, Somavarchas, and Suryashree by name. are

BORI CE: 13-091-037

स्रजी वज्री वरी चैव विश्वेदेवाः सनातनाः
कीर्तितास्ते महाभागाः कालस्य गतिगोचराः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-091-030

सोमप: सूर्यसावित्री दत्तात्मा पुण्डरीयकः
उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च
चमूहरः सुरेशश्च व्योमारिः शङ्करो भवः
ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत्
गणितः पञ्चवीर्यश्च आदित्यो रश्मिवांस्तथा
सप्तकृत् सोमवाश्च विश्वकृत् कविरेव च
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च
कीर्तितास्ते महाभागाः कालस्य गतिगोचराः

M. N. Dutt: Others also are Somapa, Suryasavitra, Dattatman, Pundariyaka, Ushninabha, Nabhoda. Vishvayu, Dipti, Chamuhara, Suresha, Vyomari, Shankara, Bhava, Isha, Karttri, Kriti, Daksha, Bhuvana, Divyakarmakrit, Ganita, Panchaviryya, Aditya, Rashmimat, Saptakrit, Somavarchas, Vishvakrit, Kavi, Anugoptri, Sugoptri, Naptri, and Ishvara, these highly blessed ones are called Vishvedevas. They are eternal, and they know all that occurs in Time,

BORI CE: 13-091-038

अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा
हिङ्गु द्रव्येषु शाकेषु पलाण्डुं लशुनं तथा

BORI CE: 13-091-039

पलाण्डुः सौभञ्जनकस्तथा गृञ्जनकादयः
कूष्माण्डजात्यलाबुं च कृष्णं लवणमेव च

MN DUTT: 09-091-031

अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा
हिंगुद्रव्येषु शाकेषु पलाण्डु लसुनं तथा
सौभाञ्जनः कोविदारस्तथा गृञ्जनकादयः
कूष्माण्डजात्यलाबुं च कृष्णं लवणमेव च

M. N. Dutt: Kodrava, and Pulaka are the species of paddy which should not be offered at Shraddhas. Asafoetida also, among articles used in coO king, should not be offered, as also onions and garlic's, the produce of the Moringa, pterygosperma, Bauhinia, Variegataa, the meat of animals killed with poisoned arrows, all varieties of Cucurbita Pepo, Cucurbita lagenaria, and black salt. All articles, again, upon which any one has spat or upon which tears have fallen should be avoided at Shraddhas.

BORI CE: 13-091-040

ग्राम्यं वाराहमांसं च यच्चैवाप्रोक्षितं भवेत्
कृष्णाजाजी विडश्चैव शीतपाकी तथैव च
अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च

MN DUTT: 09-091-032

ग्राम्यवाराहमांसं च यच्चैवाप्रोक्षितं भवेत्
कृष्णाजाजी विडश्चैव शीतपाकी तथैव च
अङ्कुराधास्तथा वा इह शृङ्गाटकानि च
वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च
अवक्षुतावरुदितं तथा श्राद्धे च वर्जयेत्

M. N. Dutt: The other articles that should not be offered at Shraddhas are the flesh of the domesticated hog, the meat of all animals not killed at sacrifices, Nigella sativa, salt of the variety called Vid, the potherb that is called Shitapaki, all sprouts and also the Trapa bispinosa. All kinds of salt should be excluded from the offerings made at Shraddhas, and also fruits of the Eugenia Jambolana.

BORI CE: 13-091-041

वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च
अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-091-042

निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम्
पितरश्चैव देवाश्च नाभिनन्दन्ति तद्धविः

MN DUTT: 09-091-033

निवापे हव्यकव्ये वा गर्हितं च सुदर्शनम्
पितरश्च हि देवाश्च नाभिनन्दन्ति तद्धविः

M. N. Dutt: Among offerings made to the departed Manes or with the Havya and Kavya offered to the celestials, the potherb called Sudarshana should not be included. Havi mixed with this is not acceptable to the departed Manes.

BORI CE: 13-091-043

चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते
काषायवासी कुष्ठी वा पतितो ब्रह्महापि वा

BORI CE: 13-091-044

संकीर्णयोनिर्विप्रश्च संबन्धी पतितश्च यः
वर्जनीया बुधैरेते निवापे समुपस्थिते

MN DUTT: 09-091-034

चाण्डालश्यचौ वज्यौ निवापे समुपस्थिते
काषायवासाः कुष्ठी वा पतितो ब्रह्महापि वा
संकीर्णयोनिर्विप्रश्च सम्बन्धी पतितश्च यः
वर्जनीया बुधैरेते निवापे समुपस्थिते

M. N. Dutt: From the place where the Shraddha is being performed, the Chandala and the Shvapacha should be excluded, as also all who wear yellow clothes and persons suffering from leprosy, or one who has bcen outcasted, or one who is guilty of Brahmanicide, or a Brahmana of mixed descent, or one who is the relative of an outcast man. These all should be excluded by wise persons from the place where a Shraddha is being performed.

BORI CE: 13-091-045

इत्येवमुक्त्वा भगवान्स्ववंशजमृषिं पुरा
पितामहसभां दिव्यां जगामात्रिस्तपोधनः

MN DUTT: 09-091-035

इत्येवमुक्त्वा भगवान् स्ववंश्यं तमृर्षि पुरा
पितामहसभां दिव्यां जगामात्रिस्तपोधनः

M. N. Dutt: Having said these words formerly to the Rishi Nimi of his own race, the illustrious Atri having penances for wealth then went back to the Grandfather's court in the celestial region.

Home | About | Back to Book 13 Contents | ← Chapter 90 | Chapter 92 →