Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 092

BORI CE: 13-092-001

भीष्म उवाच
तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः
पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा

MN DUTT: 09-092-001

भीष्म उवाच तथा निमौ प्रवृत्ते तु सर्व पितृयज्ञं तु कुर्वन्ति विधिदृष्टेन कर्मणा
एव महर्षयः

M. N. Dutt: Bhishma said After Nini had acted thus, all the great Rishis began to celebrate the sacrifice in honour of the departed Manes (called the Shraddha) according to rites laid down in the ordinance.

BORI CE: 13-092-002

ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत
तर्पणं चाप्यकुर्वन्त तीर्थाम्भोभिर्यतव्रताः

MN DUTT: 09-092-002

ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत
तर्पणं चाप्यकुर्वन्त तीर्थाम्भोभिर्यतव्रताः

M. N. Dutt: Performing all duties, the Rishis, having performed Shraddhas, began to also offer oblations of sacred waters, with attention.

BORI CE: 13-092-003

निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत
तर्पिताः पितरो देवास्ते नान्नं जरयन्ति वै

MN DUTT: 09-092-003

निवापैर्दीयमानैश्च चातुर्वर्ण्यन भारत
तर्पिताः पितरो देवास्तवान्नं जरयन्ति वै

M. N. Dutt: On account, however, of the offerings made by persons of all classes, the departed Manes began to digest that food.

BORI CE: 13-092-004

अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह
सोममेवाभ्यपद्यन्त निवापान्नाभिपीडिताः

MN DUTT: 09-092-004

अजीर्णैस्त्वभिहन्यन्ते ते देवा: पितृभिः सह
सोममेवाभ्यपद्यन्त तदा ह्यन्नाभिपीडिताः

M. N. Dutt: Soon they, and the celestials also with them, became afflicted with indigestion. Indeed, afflicted with the heaps of food that all persons began to give them, they went to Soma.

BORI CE: 13-092-005

तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः
निवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम्

BORI CE: 13-092-006

तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः
स्वयंभूसदनं यात स वः श्रेयो विधास्यति

BORI CE: 13-092-007

ते सोमवचनाद्देवाः पितृभिः सह भारत
मेरुशृङ्गे समासीनं पितामहमुपागमन्

MN DUTT: 09-092-005

तेऽब्रुवन् सोममासाद्य पितरोऽजीर्णपीडिताः
नेवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम्
तान् सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः
स्वयम्भूसदनं यात स वः श्रेयोऽभिधास्यति
ते सोमवचनाद् देवाः पितृभिः सह भारत
मेरुशृङ्गे समासीनं पितामहमुपागमन्

M. N. Dutt: Approaching Soma they said, Alas, great is our misery on account of the food that is offered to us at Shraddhas. Do you ordain what is necessary for our comfort? Soma answered to them, saying, if, you gods, you are desirous of acquiring comfort do you then go to the abode of the Self Create, Even he will do what is for your behoofAt these words of Soma, the celestials and the departed Manes then went, O Bharata, to the Grandfather where he was seated on the summit of the mountains of Meru.

BORI CE: 13-092-008

पितर ऊचुः
निवापान्नेन भगवन्भृशं पीड्यामहे वयम्
प्रसादं कुरु नो देव श्रेयो नः संविधीयताम्

MN DUTT: 09-092-006

देवा ऊचुः निवापान्नेन भगवन् भृशं पीड्यामहे वयम्
प्रसादं कुरु नो देव श्रेयो नः संविधीयताम्

M. N. Dutt: The gods said o illustrious one, with the food that is offered us in sacrifices and Shraddhas, we are suffering very much. O lord, show us favour and do what would be for our behoof.

BORI CE: 13-092-009

इति तेषां वचः श्रुत्वा स्वयंभूरिदमब्रवीत्
एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति

MN DUTT: 09-092-007

इति तेषां वचः श्रुत्वा स्वयम्भूरिदमब्रवीत्
एष मे पार्श्वतो वह्निर्युष्पच्छ्रेयोऽभिधास्यति

M. N. Dutt: Hearing these words of theirs, the SelfCreate said to them in reply, Here, the god of fire is sitting beside me. Even he will do what is for your good.

BORI CE: 13-092-010

अग्निरुवाच
सहितास्तात भोक्ष्यामो निवापे समुपस्थिते
जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः

MN DUTT: 09-092-008

अग्नि उवाच सहितास्तात भोक्ष्यामो निवापे समुपस्थिते
जरायिव्यथ चाप्यन्नं मया सार्धं न संशयः

M. N. Dutt: Agni said You sires, when a Shraddha comes, we shall in a body eat the offerings made to us. If you eat those offerings with me, you shall, forsooth, succeed in digesting them easily.

BORI CE: 13-092-011

एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराभवन्
एतस्मात्कारणाच्चाग्नेः प्राक्तनं दीयते नृप

MN DUTT: 09-092-009

एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराऽभवन्
एतस्मात् कारणाच्चान्गेः प्राक् तावद् दीयते नृप

M. N. Dutt: Hearing these words of the God of Fire, the departed Manes became comforted it is for this reason also that in making offerings at Shraddhas a share is first offered to the God of Fire, O king.

BORI CE: 13-092-012

निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभ
न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत
रक्षांसि चापवर्तन्ते स्थिते देवे विभावसौ

MN DUTT: 09-092-010

निवप्ते चाग्निपूर्वं वै निवापे पुरुषर्षभ
न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत

M. N. Dutt: If a portion of the offerings be first made of the God of Fire at a Shraddha, O king, Rakshasas of twiceborn origin cannot then do any injury to such a Shraddha.

Corresponding verse not found in BORI CE

MN DUTT: 09-092-011

रक्षांसि चापवर्तन्ते स्थिते देवे हुताशने
पूर्वं पिण्डं पितुर्दद्यात् ततो दद्यात् पितामहे

M. N. Dutt: Sceing the God of Fire at a Shraddha, Rakshasas fly away forin it. The ritual of the Shraddha is that the cake should first be offered to the (departed) father. Next, one should be offered to the grandfather.

BORI CE: 13-092-013

पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे
प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः

MN DUTT: 09-092-011

रक्षांसि चापवर्तन्ते स्थिते देवे हुताशने
पूर्वं पिण्डं पितुर्दद्यात् ततो दद्यात् पितामहे

MN DUTT: 09-092-012

प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः
ब्रूयाच्छ्राद्धे च सावित्री पिण्डे पिण्डे समाहितः

M. N. Dutt: Sceing the God of Fire at a Shraddha, Rakshasas fly away forin it. The ritual of the Shraddha is that the cake should first be offered to the (departed) father. Next, one should be offered to the grandfather. Next should one be offered to the greatgrandfather. This is the ordinance relating to Shraddha. Over every cake that is offered, the offer should, with rapt attention, after the Savitri mantras.

BORI CE: 13-092-014

ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः
सोमायेति च वक्तव्यं तथा पितृमतेति च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-092-015

रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या
निवापे नोपतिष्ठेत संग्राह्या नान्यवंशजाः

MN DUTT: 09-092-013

सोमायेति च वक्तव्यं तथा पितृमतेति च
रजस्वला च या नारी व्यगिता कर्णयोश्च या
निवापे नोपतिष्ठेत संग्राह्या नान्यवंशजा

M. N. Dutt: This other Mantra also should be uttered, viz., to Soma who is fond of the departed manes. A woman that has become impure on account of her season, or one whose ears have been cut off, should not be allowed to remain where a Shraddha is being done, Nor should a woman be brought from a family other than that of the person who is performing the Shraddha.

BORI CE: 13-092-016

जलं प्रतरमाणश्च कीर्तयेत पितामहान्
नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम्

MN DUTT: 09-092-014

जलं प्रतरमाणश्च कीर्तयेत पितामहान्
नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम्

M. N. Dutt: While crossing a river, one should offer oblations of water to his Pitris, naming them all. Indeed, when one comes upon a river one should please his Pitris with oblations of water.

BORI CE: 13-092-017

पूर्वं स्ववंशजानां तु कृत्वाद्भिस्तर्पणं पुनः
सुहृत्संबन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम्

MN DUTT: 09-092-015

पूर्वं स्ववंशजानां तु कृत्वाद्भिस्तर्पणं पुनः
सुहृत्सम्बन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम्

M. N. Dutt: Having offered oblations of water first to the ancestors of his race, one should next offer such oblations to his departed friends and relatives.

BORI CE: 13-092-018

कल्माषगोयुगेनाथ युक्तेन तरतो जलम्
पितरोऽभिलषन्ते वै नावं चाप्यधिरोहतः
सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः

MN DUTT: 09-092-016

कल्माषगोयुगेनाथ युक्तेन तरतो जलम्
पितरोऽभिलषन्ते वै नावं चाप्यधिरोहिताः

M. N. Dutt: When one crosses a river on a car to which is yoked a couple of oxen of variegated colour, or from them that cross a river on boats, the departed Manes expect oblations of water.

BORI CE: 13-092-019

मासार्धे कृष्णपक्षस्य कुर्यान्निवपनानि वै
पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृवर्तिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-092-017

सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः
मासार्धं कृष्णपक्षस्य कुर्यान्निर्वपणानि वै

M. N. Dutt: Those who know this always offer oblations of water with rapt attention to the departed Manes. Every fortnight, on the day of the New Moon, one should make offerings to his departed ancestors.

BORI CE: 13-092-020

पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा
अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः
एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः

MN DUTT: 09-092-018

पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृभक्तितः
पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा
अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः
एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः

M. N. Dutt: Growth, longevity, energy, and prosperity became all attainable through devotion to the departea Manes. The Grandfather Brahman, Pulastya, Vasishtha, Pulaha, Angirasa, Kratu, and the great Rishi Kashyapa, these O prince of Kuru's race, are considered as great masters of Yoga.

BORI CE: 13-092-021

एते च पितरो राजन्नेष श्राद्धविधिः परः
प्रेतास्तु पिण्डसंबन्धान्मुच्यन्ते तेन कर्मणा

MN DUTT: 09-092-019

एते च पितरो राजन्नेष श्राद्धविधिः परः
प्रेतास्तु पिण्डसम्बन्धान्मुच्यन्ते तेन कर्मणा

M. N. Dutt: They are numbered among the departed Manes. Even this is the high ritual in the matter of Shraddha, O king. Through Shraddhas performed on Earth, the deceased members of his race become freed from a poison of misery.

BORI CE: 13-092-022

इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम्
ख्यापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्यतः परम्

MN DUTT: 09-092-020

इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम्
व्याख्याता पूर्वनिर्दिष्टा दानं वक्ष्याम्यतः परम्

M. N. Dutt: I have thus, O prince of Kuru's explained to you, according to the scriptures, the ordinances relating to Shraddhas. I shall one more discourse to you on gifts. race

Home | About | Back to Book 13 Contents | ← Chapter 91 | Chapter 93 →