Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 100

BORI CE: 13-100-001

युधिष्ठिर उवाच
गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव

MN DUTT: 09-097-001

युधिष्ठिर उवाच गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव

M. N. Dutt: Yudhishthira said O foremost one of Bharata's race, do you describe to me all the deities of the household mode and tell me all that a man should do in order to acquire prosperity in this world.

BORI CE: 13-100-002

भीष्म उवाच
अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप
वासुदेवस्य संवादं पृथिव्याश्चैव भारत

MN DUTT: 09-097-002

भीष्म उवाच अत्र ते वर्तयिष्यामि पृरावृत्तं जनाधिप
वासुदेवस्य संवादं पृथिव्याश्चैव भारत

M. N. Dutt: Bhishma said O Bharata, I shall, in this connection, recite to you the old story of Vasudeva and the goddess Earth.

BORI CE: 13-100-003

संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान्
पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम्

MN DUTT: 09-097-003

संस्तुत्य पृथिवीं देवीं वासुदेवः प्रतापवान्
पप्रच्छ भरतश्रेष्ठ मां त्वं यत् पृच्छसेऽद्य वै

M. N. Dutt: The powerful Vasudeva, O excellent prince of Bharata's race, after singing the praises of the goddess Earth, accosted her about this very subject that you have required about.

BORI CE: 13-100-004

वासुदेव उवाच
गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा
किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत्

MN DUTT: 09-097-004

वासुदेव उवाच गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा
किमवश्यं धरे कार्यं किं वा कृत्वा कृतं भवेत्

M. N. Dutt: Vasudeva said Having adopted the domestic mode of life, what acts should I, or one like me, do and how are such acts to yield success. man

BORI CE: 13-100-005

पृथिव्युवाच
ऋषयः पितरो देवा मनुष्याश्चैव माधव
इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे

MN DUTT: 09-097-005

पृथ्वी उवाच ऋषयः पितरो देवा मनुष्याश्चैव माधव
इज्याश्चैवार्चनीयाश्च यथा चैव निबोध मे

M. N. Dutt: The Goddess Earth said O Madhava, the Rishis, the celestials the departed Manes, and men should be adored, and sacrifices should be performed by a householder.

BORI CE: 13-100-006

सदा यज्ञेन देवांश्च आतिथ्येन च मानवान्
छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः
तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन

MN DUTT: 09-097-006

सदा यज्ञेन देवाश्च सदाऽऽतिथ्येन मानुषाः
छन्दतश्च यथा नित्यमर्हान् भुञ्जीत नित्यशः

M. N. Dutt: Do you also learn this from me that the celestials are always pleased with sacrifices, and are pleased with hospitality. Therefore, the householder should please them with such objects as they desire.

Corresponding verse not found in BORI CE

MN DUTT: 09-097-007

तेन पषिगणाः प्रीता भवन्ति मधुसूदन
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च

M. N. Dutt: By such acts, O destroyer of Madhu Rishis also are pleased. The householders, abstaining from food, should daily attend to his sacred fire and to his sacrificial offerings.

BORI CE: 13-100-007

नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च
कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन

BORI CE: 13-100-008

कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा
पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन्

BORI CE: 13-100-009

सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि
अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम्

BORI CE: 13-100-010

प्रजानां पतये चैव पृथग्घोमो विधीयते
तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत्

BORI CE: 13-100-011

दक्षिणायां यमायेह प्रतीच्यां वरुणाय च
सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये

MN DUTT: 09-097-007

तेन पषिगणाः प्रीता भवन्ति मधुसूदन
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च

MN DUTT: 09-097-008

कुर्यात् तथैव देवा वै प्रीयन्ते मधुसूदन
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन च
पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन्
सिद्धान्नाद् वैश्वदेवं वै कुर्यादग्नौ यथाविधि
अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम्
प्रजानां पतये चैव पृथग्योमो विधीयते

MN DUTT: 09-097-009

तथैव चानुपूर्वेण बलिकर्म प्रयोजयेत्
दक्षिणायां यमायेति प्रतीच्यां वरुणाय च
सोमाय चाप्युदीच्यां वै वास्तुमध्ये प्रजापतेः
धन्वन्तरे:प्रागुदीच्यां प्राच्यां शक्राय माधव

M. N. Dutt: By such acts, O destroyer of Madhu Rishis also are pleased. The householders, abstaining from food, should daily attend to his sacred fire and to his sacrificial offerings. The celestials, O destroyer of Madhu, are pleased with such deeds. The householder should daily offer oblations of food and water, or of fruits, roots and water, for the satisfaction of the departed Manes, and give boiled food to the Vishvedevas, and oblations of clarified butter to Agni, Soma, and Dhanvantari. He should offer separate and distinct oblations of Prajapati. He should make sacrificial offerings duly; to Yama in the South, to Varuna in the West, to Soma in the North, to Prajapati within the homestead, to Dhanvantari in the North East, and to Indra in the East.

BORI CE: 13-100-012

धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव
मनोर्वै इति च प्राहुर्बलिं द्वारे गृहस्य वै
मरुद्भ्यो देवताभ्यश्च बलिमन्तर्गृहे हरेत्

MN DUTT: 09-097-010

मनुष्येभ्य इति प्राहुर्बलिं द्वारि गृहस्य वै
मरुद्भ्यो दैवतेभ्यश्च बलिमन्तर्गृहे हरेत्

M. N. Dutt: He should offer food to men at the entrance of his house. These, O Madhava, are known as the Bali offerings. The Bali should be offered to the Maruts and the deities in the interior of one's house.

BORI CE: 13-100-013

तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत्
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत्

MN DUTT: 09-097-011

तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत्
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत्

M. N. Dutt: To the Vishvedevas it should be offered in open air, and to the Rakshasas and evil spirits the offerings should be made at night.

BORI CE: 13-100-014

एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये
अलाभे ब्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत्

MN DUTT: 09-097-012

एवं कृत्वा बलिं सम्यग् दद्याद् भिक्षां द्विजाय वै
अलाभे ब्राह्मणस्याग्नावग्रमुद्धृत्य निक्षिपेत्

M. N. Dutt: After making these offerings, the householder should make offerings to Brahmanas, and if no Brahmana be present, the first portion of the food should be thrown into the fire.

BORI CE: 13-100-015

यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः
तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि

MN DUTT: 09-097-013

यदा श्राद्धं पितृभ्योऽपि दातुमिच्छेत मानवः
तदा पश्चात् प्रकुर्वीत निवृत्ते श्राद्धकर्मणि

M. N. Dutt: When a man wishes to offers Shraddha to his ancestors, he should, when the Shraddha ceremony is donc, please his ancestors and then make the Bali offerings duly.

BORI CE: 13-100-016

पितॄन्संतर्पयित्वा तु बलिं कुर्याद्विधानतः
वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम्

MN DUTT: 09-097-014

पितॄन् संतर्पयित्वा तु बलिं कुर्याद् विधानतः
वैश्वदेवं ततः कुर्यात् पश्चाद् ब्राह्मणवाचनम्

M. N. Dutt: He should then make offerings to the Vishwedevas. He should next invite Brahmanas, and then properly entertain guests arrived at his house, with food.

BORI CE: 13-100-017

ततोऽन्नेनावशेषेण भोजयेदतिथीनपि
अर्चापूर्वं महाराज ततः प्रीणाति मानुषान्

MN DUTT: 09-097-015

ततोऽन्नेन विशेषेण भोजयेदतिथीनपि
अर्चापूर्व महाराज ततः प्रीणाति मानवान्

M. N. Dutt: By this act, O prince, are guests pleased. He who does not live in the house long, or, having come, goes away after a short time, is called guest.

BORI CE: 13-100-018

अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-100-019

आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत्

MN DUTT: 09-097-016

अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते
आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत्

M. N. Dutt: To his preceptor, to his father, to his friend and to a guest, a householder should say, I have got this in my house to offer you today! And he should offer it accordingly every day.

BORI CE: 13-100-020

ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत्

MN DUTT: 09-097-017

ते यद् वदेयुस्तत् कुर्यादिति धर्मो विधीयते
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत्

M. N. Dutt: The house holder should do whatever they would order him to do. This is the established custom. The householder, O Krishna should take his food the last of all, after having offered food to all of them.

BORI CE: 13-100-021

राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च
अर्चयेन्मधुपर्केण परिसंवत्सरोषितान्

MN DUTT: 09-097-018

राजत्विजं स्नातकं च गुरुं श्वशुरमेव च
अर्चयेन्मधुपर्केण परिसंवत्सरोषितान्

M. N. Dutt: The householder should adore with offerings of honey, etc., his king his priest, his preceptor, and his fatherinlaw, as also Snataka Brahmanas even if they were to live in his house for whole year.

BORI CE: 13-100-022

श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि
वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते

MN DUTT: 09-097-019

श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद् भुवि
वैश्वदेवं हि नामैतत् सायंप्रातर्विधीयते

M. N. Dutt: In the morning as well as in the evening, food should be offered on the ground to dogs, the cooks for dogs and birds. This is called the Vaishvedeva offerings.

BORI CE: 13-100-023

एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः
स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते

MN DUTT: 09-097-020

एतांस्तु धर्मान् गार्हस्थ्यान् यः कुर्यादनसूयकः
स इहर्षिवरान् प्राण्य प्रेत्य लोके महीयते

M. N. Dutt: The householder, who performs these ceremonies with mind shorn of passion, obtains the blessings of the Rishis in this world, and after death acquires the heavenly regions.

BORI CE: 13-100-024

भीष्म उवाच
इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान्
तथा चकार सततं त्वमप्येवं समाचर

MN DUTT: 09-097-021

भीष्म उवाच इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान्
तथा चकार सततं त्वमप्येवं सदाचर

M. N. Dutt: Bhishma said Having heard all this from the goddess Earth, the powerful Vasudeva acted accordingly. Do you also act in the same way.

BORI CE: 13-100-025

एवं गृहस्थधर्मं त्वं चेतयानो नराधिप
इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि

MN DUTT: 09-097-022

एतद् गृहस्थधर्मं त्वं चेष्टमानो जनाधिप
इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि

M. N. Dutt: By performing these duties of a householder. O king, you shall acquire fame in this world and Heaven after death?

Home | About | Back to Book 13 Contents | ← Chapter 99 | Chapter 101 →