Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 119

BORI CE: 13-119-001

व्यास उवाच
शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे
ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे

MN DUTT: 09-118-001

व्यास उवाच शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे
ममैव कीट तत् कर्म येन त्वं न प्रमुह्यसे

M. N. Dutt: Vyasa said On account of a meritorious deed, Oworm, that you, though born in the intermediate order of being are not stupefied. For a deed of mine, Oworm you are not stupefied.

BORI CE: 13-119-002

अहं हि दर्शनादेव तारयामि तपोबलात्
तपोबलाद्धि बलवद्बलमन्यन्न विद्यते

MN DUTT: 09-118-002

अहं त्वां दर्शनादेव तारयामि तपोबलात्
तपोबलाद्धि बलवद् बलमन्यन्न विद्यते

M. N. Dutt: On account of the power of my penances, I am able to rescue a being of sin by granting him sight only of my body. There is no stronger power than that of penances.

BORI CE: 13-119-003

जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम्
अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे

MN DUTT: 09-118-003

जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम्
अवाप्स्यसि पुनर्धर्मं धर्मं तु यदि मन्यसे

M. N. Dutt: I know, O worm that you have taken birth in the order of worms through the evil deeds of your past life. If, however, you think of acquiring virtue and inerit, you may again attain to it.

BORI CE: 13-119-004

कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये
धर्मादपि मनुष्येषु कामोऽर्थश्च यथा गुणैः

MN DUTT: 09-118-004

कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये
धर्मोऽपि हि मनुष्येषु कामार्थश्च तथा गुणाः

M. N. Dutt: Deities as well as beings crowned with ascetic success, enjoy suffer the consequence of deeds done by them in this field of action. Men perform acts of merit from desire of fruit. The very accomplishinents that one seeks to acquire are sought from desire of the happiness they will produce.

BORI CE: 13-119-005

वाग्बुद्धिपाणिपादैश्चाप्युपेतस्य विपश्चितः
किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः

MN DUTT: 09-118-005

वाग्बुद्धिपाणिपादैश्च व्यपेतस्य विपश्चितः
किं हास्यति मनुष्यस्य मन्दस्यापि हि जीवतः

M. N. Dutt: Learned or ignorant (in a previous existence) the creature that is in this life, shorn of speech and understanding and hands and feet, is really shorn of everything. or

BORI CE: 13-119-006

जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः
ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि

MN DUTT: 09-118-006

जीवन् हि कुरुते पूजां विप्राय: शशिसूर्ययोः
ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि

M. N. Dutt: He who becomes a superior Brahmana worships while alive, the deities of the sun and the moon, uttering various sacred Mantras. O worm, you will come by that state of existence.

BORI CE: 13-119-007

गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे
तत्र तेऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि

MN DUTT: 09-118-007

गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे
तत्र तेऽहं विनेष्यामि ब्रह्म त्वं यत्र वैष्यसि

M. N. Dutt: Acquiring that status you will enjoy all the clements converted into articles of enjoyinent. When you have acquired that state, I shall impart to you Brahma. Or, if you wish, I may place you in any other status.

BORI CE: 13-119-008

स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत
तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-118-008

स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत
शकटो व्रजंश्च सुमहानागतश्च यदृच्छया

M. N. Dutt: Agreeing to the words of Vyasa, the worm did not leave the road, but remained on it. Meanwhile, the large car which was coming ini that direction came there.

BORI CE: 13-119-009

श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम्
श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु

BORI CE: 13-119-010

स कीटेत्येवमाभाष्य ऋषिणा सत्यवादिना
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः

MN DUTT: 09-118-009

चक्राक्रमेण भिन्नश्च कीट: प्राणान् मुमोच हा सम्भूतः क्षत्रियकुले प्रसादादमितौजसः
तमृषि द्रष्टुमगमत् सर्वास्वन्यासु योनिषु
वाविन्द्रोधावरहाणां तथैव मृगपक्षिणाम्
वपाकशूद्रवैश्यानां क्षत्रियाणां च योनिषु
एवमाभाष्य ऋषिणा सत्यवादिना
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्नि कृताञ्जलिः

M. N. Dutt: Torn to pieces by the assault of the wheels, the worm died. Born at last in the Kshatriya order through the grace of Vyasa of immeasurable power, he proceeded to see the great Rishi. He had, before becoming a Kshatriya, to pass through various orders of birth, such as hedgehog and Iguana and boar and dcer and bird, and Chandala and Shudra and Vaishya. Having given and account of his various changes to the truth-telling Rishi, and remembering the Rishi's kindness for him, the worm (now with joined hands fell at the Rishi's feet and touched them with his head.

BORI CE: 13-119-011

कीट उवाच
इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः
यदहं प्राप्य कीटत्वमागतो राजपुत्रताम्

MN DUTT: 09-118-010

कीट उवाच इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः
यदहं प्राप्य कीटत्वमागतो राजपुत्रताम्

M. N. Dutt: The Worm said My present status is that great one which is coveted by all and which only persons having ten well known attribute, can get. Indeed, I who was formerly a worm have thus acquired the status of a prince.

BORI CE: 13-119-012

वहन्ति मामतिबलाः कुञ्जरा हेममालिनः
स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः

MN DUTT: 09-118-011

वहन्ति मामतिबला: कुञ्जरा हेममालिनः
स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः

M. N. Dutt: Elephants of great strength, decked with golden chains, carry me on their backs. To my cars are yoked Kamboja horses of High mettle.

BORI CE: 13-119-013

उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम्
सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम्

MN DUTT: 09-118-012

उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम्
सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम्

M. N. Dutt: Numerous cars to which are attached camels and mules bear me. With all my relatives and friends I now eat food rich with meat.

BORI CE: 13-119-014

गृहेषु सुनिवासेषु सुखेषु शयनेषु च
परार्ध्येषु महाभाग स्वपामीह सुपूजितः

MN DUTT: 09-118-013

गृहेषु स्वनिवासेषु सुखेषु शयनेषु च
वराहेषु महाभाग स्वपामि च सुपूजितः

M. N. Dutt: Adored by all, I sleep, O highly blessed one on rich beds in charming rooms to which disagreeable winds cannot blow.

BORI CE: 13-119-015

सर्वेष्वपररात्रेषु सूतमागधबन्दिनः
स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः

MN DUTT: 09-118-014

सर्वेष्वपररात्रेषु सूतमागधबन्दिनः
स्तुवन्ति मां यथा देवा महेन्द्रं प्रियवादिनः

M. N. Dutt: Towards the dawn bards and encomiasts sing my praises even as the deities utter the agreeable praises of Indra their chief.

BORI CE: 13-119-016

प्रसादात्सत्यसंधस्य भवतोऽमिततेजसः
यदहं कीटतां प्राप्य संप्राप्तो राजपुत्रताम्

MN DUTT: 09-118-015

प्रसादात् सत्यसंधस्य भवतोऽमिततेजसः
यदहं कीटतां प्राप्य सम्प्राप्तो राजपुत्रताम्

M. N. Dutt: Through your favour who are firm in truth and gifted with immeasurable energy, I who was before a worin have now become a Kshatriya.

BORI CE: 13-119-017

नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम्
त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया

MN DUTT: 09-118-016

नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम्
त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया

M. N. Dutt: I bow my head to you, O you of great wisdom. Do you command me as to what I should now do. Ordained by the power of your penances, I have come by this position.

BORI CE: 13-119-018

व्यास उवाच
अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया
अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिता

MN DUTT: 09-118-017

व्यास उवाच अर्चितोऽहं त्वया राजन् वाग्भिरद्य यदृच्छया
अद्य ते कीटतां प्राप्य स्मृतिर्जाता जुगुप्सिता

M. N. Dutt: Vyasa said I have today been adored by you, O king, with various words expressive of respect. Changed into a worm your memory had become clouded. That memory has again appeared.

BORI CE: 13-119-019

न तु नाशोऽस्ति पापस्य यत्त्वयोपचितं पुरा
शूद्रेणार्थप्रधानेन नृशंसेनाततायिना

MN DUTT: 09-118-018

न तु नाशोऽस्ति पापस्य यस्त्वयोपचितः पुरा
शूद्रेणार्थप्रधानेन नृशंसेनाततायिना

M. N. Dutt: The sin you had committed in a pristine life, has not yet been dissipated that sin viz., which was acquired by you while you were a Shudra covetous of riches and cruel in conduct and hostile to the Brahmanas.

BORI CE: 13-119-020

मम ते दर्शनं प्राप्तं तच्चैव सुकृतं पुरा
तिर्यग्योनौ स्म जातेन मम चाप्यर्चनात्तथा

BORI CE: 13-119-021

इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि
गोब्राह्मणकृते प्राणान्हुत्वात्मीयान्रणाजिरे

MN DUTT: 09-118-019

मम ते दर्शनं प्राप्तं तच्च वै सुकृतं त्वया
तिर्यग्योनौ स्म जातेन मम चाभ्यर्चनात् तथा
इतस्त्वं राजपुत्रत्वाद् ब्राह्मण्यं समवाप्स्यसि
गोब्राह्मणकृते प्राणान् हुत्वाऽऽत्मानं रणाजिरे

M. N. Dutt: You were able to obtain a sight of my body. That was an act of merit to you while you were a worm. On account of your having saluted and worshipped me, you shall rise higher for, from the Kshatriya order you shall rise to the status of a Brahinana, if only you die on the field of battle for the sake of kine or Brahmanas.

BORI CE: 13-119-022

राजपुत्रसुखं प्राप्य ऋतूंश्चैवाप्तदक्षिणान्
अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी

MN DUTT: 09-118-020

राजपुत्र सुखं प्राप्य क्रतूंश्चैवाप्तदक्षिणान्
अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी

M. N. Dutt: O prince, enjoying much happiness and celebrating many sacrifices with profuse presents, you shall attain to Heaven and, changed into eternal Brahma, you shall enjoy perfect beatitude.

BORI CE: 13-119-023

तिर्यग्योन्याः शूद्रतामभ्युपैति; शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः
वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं; स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः

MN DUTT: 09-118-021

तिर्यग्योन्याः शूद्रतामभ्युपैति शूद्रो वैश्यं क्षत्रियत्वं च वैश्यः
वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं स्वर्ग पुण्यं ब्राह्मणः साधुवृत्तः

M. N. Dutt: Those who take birth in the intermediate order become Shudras. The Shudra rises to the status of the Vaishya; and the Vaishya to that of the Kshatriya. The charge of the duties of his caste succeeds in acquiring the status of a Brahmana. The Brahmana, by following a righteous conduct, acquires Heaven which is full of happiness.

Home | About | Back to Book 13 Contents | ← Chapter 118 | Chapter 120 →