Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 120

BORI CE: 13-120-001

भीष्म उवाच
क्षत्रधर्ममनुप्राप्तः स्मरन्नेव स वीर्यवान्
त्यक्त्वा स कीटतां राजंश्चचार विपुलं तपः

MN DUTT: 09-119-001

भीष्म उवाच क्षत्रधर्ममनुप्राप्तः स्मरन्नेव च वीर्यवान्
त्यक्त्वा स कीटतां राजंश्चचार विपुलं तपः

M. N. Dutt: Bhishma said Having renounced the status of a worm and taken birth as a Kshatriya of great energy, the person remembering his previous changes, O monarch began to practise severe austerities.

BORI CE: 13-120-002

तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः
आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा

MN DUTT: 09-119-002

तस्य धर्मार्थविदुषो दृष्ट्वा तद् विपुलं तपः
आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा

M. N. Dutt: Seeing those severe austerities of the Kshatriya who was well conversant with religion and Profit, Krishna Dvaipayana, that foremost of Brahmanas, went to him.

BORI CE: 13-120-003

व्यास उवाच
क्षात्रं चैव व्रतं कीट भूतानां परिपालनम्
क्षात्रं चैव व्रतं ध्यायंस्ततो विप्रत्वमेष्यसि

MN DUTT: 09-119-003

व्यास उवाच क्षानं देवव्रतं कीट भूतानां परिपालनम्
क्षात्रं देवव्रतं व्यायंस्ततो विप्रत्वमेष्यसि

M. N. Dutt: Vyasa said The penances, O worm, of the Kshatriyas consist of the protection of all creatures. Consider these duties of the Kshatriya to be the penances laid down for you. You shall come by the status of a Brahmana.

BORI CE: 13-120-004

पाहि सर्वाः प्रजाः सम्यक्शुभाशुभविदात्मवान्
शुभैः संविभजन्कामैरशुभानां च पावनैः

MN DUTT: 09-119-004

पाहि सर्वाः प्रजाः सम्यक् शुभाशुभविदात्मवान्
शुभैः संविभजन् कामैरशुभानां च पावनैः

M. N. Dutt: Ascertaining what is right and what is wrong, and purifying your soul, do you duly cherish and protect all creatures, judiciously satisfying all good desires and correcting all that is unholy.

BORI CE: 13-120-005

आत्मवान्भव सुप्रीतः स्वधर्मचरणे रतः
क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि

MN DUTT: 09-119-005

आत्मवान् भव सुप्रीतः स्वधर्माचरणे रतः
क्षात्री तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि

M. N. Dutt: Be you of purified soul, be contented and be devoted to the practice of virtue. Acting thus, you will then, when you die, become a Brahmana.

BORI CE: 13-120-006

भीष्म उवाच
सोऽथारण्यमभिप्रेत्य पुनरेव युधिष्ठिर
महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पाल्य च

MN DUTT: 09-119-006

भीष्म उवाच सोऽप्यवरण्यमनुप्राप्य पुनरेव युधिष्ठिर
महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पाल्य च

M. N. Dutt: Bhishma said Although he had retired into the forest yet, O Yudhishthira, having heard the words of the great Rishi, he began to cherish and protect his subjects righteously.

BORI CE: 13-120-007

अचिरेणैव कालेन कीटः पार्थिवसत्तम
प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः

MN DUTT: 09-119-007

अचिरेणैव कालेन कीट: पार्थिवसत्तम
प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः

M. N. Dutt: Soon O best of kings, that worm, on account of the duty of protecting his subjects became a Brahmana after renouncing his Kshatriya body.

BORI CE: 13-120-008

ततस्तं ब्राह्मणं दृष्ट्वा पुनरेव महायशाः
आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा

MN DUTT: 09-119-008

ततस्तं ब्राह्मणं दृष्ट्वा पुनरेव महायशाः
आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा

M. N. Dutt: Secing him changed into a Brahmana, the celebrated Rishi,viz.,. Krishna Dvaipayana of great wisdom came to him.

BORI CE: 13-120-009

व्यास उवाच
भो भो विप्रर्षभ श्रीमन्मा व्यथिष्ठाः कथंचन
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु
उपपद्यति धर्मज्ञ यथाधर्मं यथागमम्

MN DUTT: 09-119-009

व्यास उवाच भो भो ब्रह्मर्षभ श्रीमन् मा व्यथिष्ठाः कथंचन
शुभकृच्छुभयोनीषु पापकृत् पापयोनिषु
उपपद्यति धर्मज्ञ यथापापफलोपगम्

M. N. Dutt: Vyasa said ochief of Brahmanas, O blessed one, be not troubled. He who acts piously, comes by a respectable birth. He on the other hand, who acts impiously comes by a low and vile birth. O you who are conversant with virtue, one attains to misery according to the measure of his sin.

BORI CE: 13-120-010

तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथंचन
धर्मलोपाद्भयं ते स्यात्तस्माद्धर्मं चरोत्तमम्

MN DUTT: 09-119-010

तस्मान्मृत्युभयात् कीट मा व्यथिष्ठाः कथंचन
धर्मलोपभयं ते स्यात् तस्माद् धर्मं चरोत्तमम्

M. N. Dutt: Therefore, O worm do not be troubled through fear of death. The only fear you should entertain is about the loss of virtue. Do you therefore, go on practising virtue.

BORI CE: 13-120-011

कीट उवाच
सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम्
धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे

MN DUTT: 09-119-011

कीट उवाच सुखात् सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम्
धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे

M. N. Dutt: The Worm said Through your favour, O Holy one, I have attained from happy to happier positions! Having obtained such prosperity as is established in virtue, I think my demerits have been lost.

BORI CE: 13-120-012

भीष्म उवाच
भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम्
अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम्
ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः

MN DUTT: 09-119-012

भीष्म उवाच भगवद्वचनात् कीटो ब्राह्मण्यं प्राप्य दुर्लभम्
अकरोत् पृथिवीं राजन् यज्ञयूपशताङ्किताम्

M. N. Dutt: Bhishma said The worin having at the command of the holy Rishi acquired the status of a Brahmana that is so difficult to attain, caused the Earth to be marked with a thousand sacrificial stakes.

BORI CE: 13-120-013

अवाप च परं कीटः पार्थ ब्रह्म सनातनम्
स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा

MN DUTT: 09-119-013

ततः सालोक्यमगमद ब्रह्मणो ब्रह्मवित्तमः
अवाप च पदं कीटः पार्थ ब्रह्म सनातनम्
स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात् तदा

M. N. Dutt: That foremost of all persons conversant with Brahma then gained a residence in the region of Brahman himself. Indeed, O son of Pritha, the worm acquired the highest status viz. that of eternal Brahma as the result of his own deeds done according to the counsels of Vyasa.

BORI CE: 13-120-014

तेऽपि यस्मात्स्वभावेन हताः क्षत्रियपुंगवाः
संप्राप्तास्ते गतिं पुण्यां तस्मान्मा शोच पुत्रक

MN DUTT: 09-119-014

तेऽपि यस्मात् प्रभावेण हताः क्षत्रियपुङ्गवाः
सम्प्राप्तास्ते गतिं पुण्यां तस्मान्मा शोच पुत्रक

M. N. Dutt: Those foremost of Kshatriyas, also, who have renounced their lifebreaths, exerting their energy all the while have all acquired a meritorious end. Therefore, O king, do not mourn on their account.

Home | About | Back to Book 13 Contents | ← Chapter 119 | Chapter 121 →