Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 121

BORI CE: 13-121-001

युधिष्ठिर उवाच
विद्या तपश्च दानं च किमेतेषां विशिष्यते
पृच्छामि त्वा सतां श्रेष्ठ तन्मे ब्रूहि पितामह

MN DUTT: 09-120-001

युधिष्ठिर उवाच विद्या तपश्च दानं च किमेतेषां विशिष्यते
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said Which amongst these three is superior, viz.,. knowledge, Penances, and Gifts? I ask foremost of pious men. Tell me this, O grandfather.

BORI CE: 13-121-002

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च

MN DUTT: 09-120-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च

M. N. Dutt: Bhishma said Regarding it is cited the old conversation between Maitreya and Krishna Dvaipayana.

BORI CE: 13-121-003

कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन्
वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले

MN DUTT: 09-120-003

कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन्
वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले

M. N. Dutt: Once on a time Krishna Dvaipayana, O king, while wandering over the world in disguisc, proceeded to Varanasi and waited tipon Maitreya who belonged by birth to a race of ascetics.

BORI CE: 13-121-004

तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तमम्
अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम्

MN DUTT: 09-120-004

तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तम
अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम्

M. N. Dutt: Seeing Vyasa arrive, that foremost of Rishis viz., Maitreya, gave him a seat and after adoring him with due rites, entertained him with excellent food.

BORI CE: 13-121-005

तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम्
प्रतिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः

MN DUTT: 09-120-005

तदन्नमुत्तमं भुक्त्वा गुणवत् सार्वकामिकम्
प्रतिष्ठमानोस्मयत प्रीतः कृष्णो महामनाः

M. N. Dutt: Having eaten that good food which was very wholesome and which gave every kind of ratification the great Krishna become highly pleased and as he sat there, he even laughed aloud.

BORI CE: 13-121-006

तमुत्स्मयन्तं संप्रेक्ष्य मैत्रेयः कृष्णमब्रवीत्
कारणं ब्रूहि धर्मात्मन्योऽस्मयिष्ठाः कुतश्च ते
तपस्विनो धृतिमतः प्रमोदः समुपागतः

MN DUTT: 09-120-006

तमुत्स्मयन्तं सम्प्रेक्ष्य मैत्रेयः कृष्णमब्रवीत्
कारणं ब्रूहि धर्मात्मन् व्यस्मयिष्ठाः कुतश्च ते

M. N. Dutt: Seeing Krishna laugh, Maitreya addressed him. saying Tell me, O Righteous souled one, what the reason is of your laughter! You are an ascetic, gifted with power to control your emotions. Great joy, it appears has come over yoll.

BORI CE: 13-121-007

एतत्पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च
आत्मनश्च तपोभाग्यं महाभाग्यं तथैव च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-120-007

तपस्विनो धृतिमतः प्रमोदः समुपागतः
एतत् पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च

M. N. Dutt: Saluting you and adoring you with bent head, I ask you this viz., what the power is of my penances and what the high blessedness is that is yours.

BORI CE: 13-121-008

पृथगाचरतस्तात पृथगात्मनि चात्मनोः
अल्पान्तरमहं मन्ये विशिष्टमपि वा त्वया

MN DUTT: 09-120-008

आत्मनश्च तपोभाग्यं महाभाग्यं तवेह च
पृथगाचरतस्तात पृथगात्मसुखात्मनोः
अल्पान्तरमहं मन्ये विशिष्टमपि चान्वयात्

M. N. Dutt: The acts I do are different from those of yours. You are already emancipated though alive. I however am not yet freed. For all that, I think that there is not much difference between you and me. I am, again distinguished by birth.

BORI CE: 13-121-009

व्यास उवाच
अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः
असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत्

MN DUTT: 09-120-009

व्यास उवाच अतिच्छन्दातिवादाभ्यां स्मयोऽयं समुपागतः
असत्यं वेदवचनं कस्माद् वेदोऽनृतं वेदत्

M. N. Dutt: Vyasa said This wonder that has filled me, has originated from an ordinance which appears like a hyperbole for the comprehension of the people. The declaration of the Vedas seems to be untrue. But why should the Vedas say an untruth?

BORI CE: 13-121-010

त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम्
न द्रुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत्
इदानीं चैव नः कृत्यं पुरस्ताच्च परं स्मृतम्

MN DUTT: 09-120-010

त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम्
न दुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत्

M. N. Dutt: It has been said that there are three roads which form the best vows of a man. One should never injure; one should always tell the truth; and one should make gift.

Corresponding verse not found in BORI CE

MN DUTT: 09-120-011

इति वेदोक्तमृषिभिः पुरस्तात् परिकल्पितम्
इदानीं चैव नः कृत्यं पुरस्ताच्च परिश्रुतम्

M. N. Dutt: The Rishis of old said this, following the ordinances laid down in the Vedas. These injunctions of yore, should certainly be followed by us even in our times.

BORI CE: 13-121-011

अल्पोऽपि तादृशो दायो भवत्युत महाफलः
तृषिताय च यद्दत्तं हृदयेनानसूयता

MN DUTT: 09-120-012

अल्पोऽपि तादृशो दायो भवत्युत महाफलः
तृषिताय च ते दत्तं हृदयेनानसूयता

M. N. Dutt: Even a small gift, made under the circumstances laid down, yields great fruits. You have given a little water with a sincere heart to a thirsty man.

BORI CE: 13-121-012

तृषितस्तृषिताय त्वं दत्त्वैतदशनं मम
अजैषीर्महतो लोकान्महायज्ञैरिवाभिभो
अतो दानपवित्रेण प्रीतोऽस्मि तपसैव च

MN DUTT: 09-120-013

तृषितस्तृषिताय त्वं दत्त्वैतद् दर्शनं मम
अजैषीमहतो लोकान् महायज्ञैरिव प्रभो

M. N. Dutt: Yourself thirsty and hungry, you have by giving me such food, conquered many high regions of happiness, O powerful one, as one does by many sacrifices.

Corresponding verse not found in BORI CE

MN DUTT: 09-120-014

ततो दानपवित्रेण प्रीतोऽस्मि तपसैव च
पुण्यस्यैव हि ते सत्त्वं पुण्यस्यैव च दर्शनम्

M. N. Dutt: I am greatly delighted with your very sacred gift as also with your penances. Your power is that of virtue. Your appearance is that of virtue.

BORI CE: 13-121-013

पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम्
पुण्यश्च वाति गन्धस्ते मन्ये कर्मविधानतः

MN DUTT: 09-120-014

ततो दानपवित्रेण प्रीतोऽस्मि तपसैव च
पुण्यस्यैव हि ते सत्त्वं पुण्यस्यैव च दर्शनम्

MN DUTT: 09-120-015

पुण्यस्यैवाभिगन्धस्ते मन्ये कर्मविधानजम्
अधिकं मार्जनात् तात तथा चैवानुलेपनात्
शुभं सर्वपवित्रेभ्यो दानमेव परं द्विजा नो चेत् सर्वपवित्रेभ्यो दानमेव परं भवेत्

M. N. Dutt: I am greatly delighted with your very sacred gift as also with your penances. Your power is that of virtue. Your appearance is that of virtue. The fragrance of virtue, is about you. I think that all your acts are performed according to the ordinance. O son, gift is superior to ablutions in sacred waters and to the accomplishment of all Vedic vows. Indeed, O Brahmana, gift is inore auspicious than all religious rites. If it be not more meritorious than all religious rites, there can be no question about its superiority.

BORI CE: 13-121-014

अधिकं मार्जनात्तात तथैवाप्यनुलेपनात्
शुभं सर्वपवित्रेभ्यो दानमेव परं भवेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-121-015

यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि
तेषां श्रेष्ठतमं दानमिति मे नास्ति संशयः

MN DUTT: 09-120-016

यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि
तेषां श्रेष्ठतरं दानमिति मे नात्र संशयः

M. N. Dutt: All those rites laid down in the Vedas which you highly speak of, do not equal a gift for, gift is undoubtedly fraught with very superior merit.

BORI CE: 13-121-016

दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः
ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः

MN DUTT: 09-120-017

दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः
ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः

M. N. Dutt: The road that has been made by those men, who make gifts is the road that is trodden by the wise. They who make gifts are considered as givers of even the life-breaths. The duties that forin virtue are established in them.

BORI CE: 13-121-017

यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः
सर्वत्यागो यथा चेह तथा दानमनुत्तमम्

MN DUTT: 09-120-018

यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः
सर्वत्यागो यथा चेह तथा दानमनुत्तमम्

M. N. Dutt: As the Vedas when well-studied, as the controlling of the senses, as a life of universal Renunciation, so is gift which is fraught with very superior merit.

BORI CE: 13-121-018

त्वं हि तात सुखादेव सुखमेष्यसि शोभनम्
सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः

MN DUTT: 09-120-019

त्वं हि तात महाबुद्धे सुखमेष्यसि शोभनम्
सुखात् सुखतरप्राप्तिमाप्नुते मतिमान्नरः

M. N. Dutt: You, O son will rise from joy to greater joy (for performing the duty of making gifts.). The intelligent man certainly rises from joy to greater joy.

BORI CE: 13-121-019

तन्नः प्रत्यक्षमेवेदमुपलब्धमसंशयम्
श्रीमन्तमाप्नुवन्त्यर्था दानं यज्ञस्तथा सुखम्

MN DUTT: 09-120-020

तन्नः प्रत्यक्षमेवेदमुपलभ्यमसंशयम्
श्रीमन्तः प्राप्नुवन्त्यर्थान् दानं यज्ञं तथा सुखम्

M. N. Dutt: We have undoubtedly seen many instances of this men gifted with prosperity succeed in acquiring riches, making gifts celebrating sacrifices, and acquiring happiness as the result thereof.

BORI CE: 13-121-020

सुखादेव परं दुःखं दुःखादन्यत्परं सुखम्
दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः

MN DUTT: 09-120-021

सुखादेव परं दुःखं दुःखादप्यपरं सुखम्
दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः

M. N. Dutt: It is always observed, O you of great wisdom to happen naturally that happiness is followed by misery, and misery is followed by happiness.

BORI CE: 13-121-021

त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः
पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम्

MN DUTT: 09-120-022

त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः
पुण्यमन्यत् पापमन्यन्न पुण्यं न च पापकम्

M. N. Dutt: Wise men have said that human beings in this world have three kinds of conduct. Some are righteous; some are sinful; and some are neither righteous nor sinful.

BORI CE: 13-121-022

न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पापकम्
तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम्

MN DUTT: 09-120-023

न वृत्तं मन्यते तस्य मन्यते न च पातकम्
तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम्

M. N. Dutt: The conduct of the person who is devoted to Brahman is not considered either way. His sins are never considered as sins. So also the man who is devoted to the duties laid down for him, is considered as neither pious nor sinful.

Corresponding verse not found in BORI CE

MN DUTT: 09-120-024

यज्ञदानतपःशीला नरा वै पुण्यकर्मिणः
येऽभिद्रुह्यन्ति भूतानि ते वै पापकृतो जनाः

M. N. Dutt: Those men who are devoted to sacrifices, gifts, and penances, are considered as pious. These, however who injure other creatures and are unfriendly to them are considered sinful.

Corresponding verse not found in BORI CE

MN DUTT: 09-120-025

द्रव्याण्याददते चैव दुःखं यान्ति पतन्ति च
ततोऽन्यत् कर्म यत्किचिन्न पुण्यं न च पातकम्

M. N. Dutt: There are some men who appropriate others properties. These certainly fall into Hell and meet with misery. All other acts that men do are indifferent, being considered as neither righteous nor sinful.

BORI CE: 13-121-023

रमस्वैधस्व मोदस्व देहि चैव यजस्व च
न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः

MN DUTT: 09-120-026

रमस्वैधस्व मोदस्व देहि चैव यजस्व च
न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः

M. N. Dutt: Do you sport and grow and rejoice and make gifts and celebrated sacrifices. Neither men of knowledge nor those gifted with penances will then be able to get the better of you.

Corresponding verse not found in BORI CE

MN DUTT: 09-120-027

रमस्वैधस्व मोदस्व देहि चैव यजस्व च
न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः

M. N. Dutt: Do you sport and grow and rejoice and make gifts and celebrated sacrifices. Neither men of knowledge nor those gifted with penances will then be able to get the better of you.

Home | About | Back to Book 13 Contents | ← Chapter 120 | Chapter 122 →