Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 123

BORI CE: 13-123-001

भीष्म उवाच
एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत
दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी
लोको ह्ययं गुणानेव भूयिष्ठं स्म प्रशंसति

MN DUTT: 09-122-001

भीष्म उवाच एवमुक्तः स भगवान् मैत्रेयं प्रत्यभाषत
दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी

M. N. Dutt: Bhishma said Thus addressed, the Holy one replied to Maitreya, saying, By good luck you are gifted with knowledge. By good luck your understanding is of this kind.

Corresponding verse not found in BORI CE

MN DUTT: 09-122-002

लोको ह्यार्यगुणानेव भूयिष्ठं तु प्रशंसति
रूपमानवयोमानश्रीमानाचाप्यसंशयम्

M. N. Dutt: Good men highly speak of righteous qualities. By your good luck you are not overwhelmed by personal beauty, youth and prosperity.

BORI CE: 13-123-002

रूपमानवयोमानश्रीमानाश्चाप्यसंशयम्
दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः
यत्ते भृशतरं दानाद्वर्तयिष्यामि तच्छृणु

MN DUTT: 09-122-003

दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः
यत् ते भृशतरं दानाद् वर्तयिष्यामि तच्छृणु

M. N. Dutt: This favour done to you is due to kindness of the celestials. Listen to me, as I describe to you what is even superior to gift.

BORI CE: 13-123-003

यानीहागमशास्त्राणि याश्च काश्चित्प्रवृत्तयः
तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम्

MN DUTT: 09-122-004

यानीहागमशास्त्राणि याश्च काश्चित् प्रवृत्तयः
तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम्

M. N. Dutt: All scriptures, religious treatises, and rites that are seen in the world, have all originated from the Vedas, according to their due order.

BORI CE: 13-123-004

अहं दानं प्रशंसामि भवानपि तपःश्रुते
तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम्

MN DUTT: 09-122-005

अहं दानं प्रशंसामि भवानपि तपःश्रुते
तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम्

M. N. Dutt: Following them I highly speak of gift. You highly speak of penances and Vedic learning. Penances are sacred. Penances are the means by which one may acquire the Vedas and the celestial region.

BORI CE: 13-123-005

तपसा महदाप्नोति विद्यया चेति नः श्रुतम्
तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम्

MN DUTT: 09-122-006

तपसा महदाप्नोति विद्यया चेति नः श्रुतम्
तपसैव चापनुदेद् यच्चान्यदपि दुष्कृतम्

M. N. Dutt: With the help of penances and of knowledge one acquires the highest fruits.; It is by penances that onc dissipates his sins and all else that is evil.

BORI CE: 13-123-006

यद्यद्धि किंचित्संधाय पुरुषस्तप्यते तपः
सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः

MN DUTT: 09-122-007

यद् यद्धि किंचित् संधाय पुरुषस्तप्यते तपः
सर्वमेतदवाप्नोति विद्यया चेति नः श्रुतम्

M. N. Dutt: We have heard that with whatever purpose in view one performs performs one acquires the fruition thereof on account of those penances. The same may be said of knowledge.

BORI CE: 13-123-007

दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम्
सर्वं वै तपसाभ्येति तपो हि बलवत्तरम्

MN DUTT: 09-122-008

दुरन्वयं दुष्प्रधर्षं दुरापं दुरतिक्रमम्
सर्वे वै तपसाभ्येति तपो हि बलवत्तरम्

M. N. Dutt: Whatever is difficult to do whatever is dificult to conquer whatever is difficult to attain, and whatever is difficult to cross, can all be done with the help of penances. Of all things, penaces are of very superior power.

BORI CE: 13-123-008

सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः
तपसा तरते सर्वमेनसश्च प्रमुच्यते

MN DUTT: 09-122-009

सुरापोऽसम्मतादायी भ्रूणहा गुरुतल्पगः
तपसा तरते सर्वमेनसश्च प्रमुच्यते

M. N. Dutt: The man who drinks alcohol, or he who takes forcibly other men's properties, or he who is guilty of focticide, or he who violates the bed of his preceptor, succeeds in crossing with the help of penances. Indeed, one becomes purged off of all these sins through penances.

BORI CE: 13-123-009

सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशः
तपस्विनौ च तावाहुस्ताभ्यां कार्यं सदा नमः

MN DUTT: 09-122-010

सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशम्
तपस्विनं तथैवाहस्ताभ्यां कार्यं सदा नमः

M. N. Dutt: One gifted with all knowledge and therefore, having true vision and an ascetic of whatever kind, are equal. One should always bow to these two.

BORI CE: 13-123-010

सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः
दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम्

MN DUTT: 09-122-011

सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः
दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम्

M. N. Dutt: All men who have the Vedas for their wealth should be adored. Likewise all men gifted with penances deserve to be adored. They who make gifts get happiness in the next world and much prosperity in this world.

BORI CE: 13-123-011

इमं च ब्रह्मलोकं च लोकं च बलवत्तरम्
अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः

MN DUTT: 09-122-012

इमं च ब्रह्मलोकं च लोकं च बलवत्तरम्
अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः

M. N. Dutt: By making gifts of food righteous men of this world obtain both this world and that of Brahiman himself with many other regions of superior happiness.

BORI CE: 13-123-012

पूजिताः पूजयन्त्येतान्मानिता मानयन्ति च
अदाता यत्र यत्रैति सर्वतः संप्रणुद्यते

MN DUTT: 09-122-013

पूजिताः पूजयन्त्येते मानिता मानयन्ति च
स दाता यत्र यत्रैति सर्वतः सम्प्रणूयते

M. N. Dutt: Those men who are worshipped by all, theinselves worship him who makes gifts. Those men who are honoured everywhere, themselves honour him who makes gifts. Wherever the giver goes, he hears himself his own praise.

BORI CE: 13-123-013

अकर्ता चैव कर्ता च लभते यस्य यादृशम्
यद्येवोर्ध्वं यद्यवाक्च त्वं लोकमभियास्यसि

MN DUTT: 09-122-014

अकर्ता चैव कर्ता च लभते यस्य यादृशम्
यदि चोर्ध्वं यद्यधो वा स्वाल्लोकानभियास्यति

M. N. Dutt: He who docs acts and he who omits to do them, gets each what is proportionate to his acts and omissions. Whether one lives in the upper regions or in the nether, one always acquires those places to which one becomes entitled by his deeds.

BORI CE: 13-123-014

प्राप्स्यसे त्वन्नपानानि यानि दास्यसि कानिचित्
मेधाव्यसि कुले जातः श्रुतवाननृशंसवान्

MN DUTT: 09-122-015

प्राप्स्यसि त्वन्नपानानि यानि वाञ्छसि कानिचित्
मेधाव्यसि कुले जातः श्रुतवाननृशंसवान्

M. N. Dutt: As regards yourself you will certainly obtain whatever food and drink you may covet, for you are gifted with intelligence, good birth, Vedic learning and mercy.

BORI CE: 13-123-015

कौमारदारव्रतवान्मैत्रेय निरतो भव
एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम्

MN DUTT: 09-122-016

कौमारचारी व्रतवान् मैत्रेय निरतो भव
एतद् गृहाण प्रथमं प्रशस्तं गृहमेधिनाम्

M. N. Dutt: You are possessed of youth, O Maitreya! you are observant of vows. Be devoted to virtuc. Do you take instructions from me about thosc duties which you should first follow, the duties, viz., of householders.

BORI CE: 13-123-016

यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता
यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते

MN DUTT: 09-122-017

यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता
यस्मिन्नेवं कुले सर्वे कल्याणं तत्र वर्तते

M. N. Dutt: That house in which the husband is pleased with his married wife, and the wife pleased with her husband, all auspicious results ensue.

BORI CE: 13-123-017

अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा
दानेन तपसा चैव सर्वपापमपोह्यते

MN DUTT: 09-122-018

अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा
दानेन तपसा चैव सर्वपापमपोहति

M. N. Dutt: As filth is washed away from the body with water, as darkness is removed by the light of fire, so is sin washed off by gifts and penances.

BORI CE: 13-123-018

स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम्
एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति

MN DUTT: 09-122-019

स्वस्ति प्राप्नुहि मैत्रेय गृहान् साधु व्रजाम्यहम्
एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति

M. N. Dutt: Bless you, O Maitreya, may you have palaces! I depart hence in peace. Do you remember what I have said. You shall then be able to reap many advantages!

BORI CE: 13-123-019

तं प्रणम्याथ मैत्रेयः कृत्वा चाभिप्रदक्षिणम्
स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः

MN DUTT: 09-122-020

तं प्रणम्याथ मैत्रेयः कृत्वा चापि प्रदक्षिणम्
स्वस्ति प्राप्नोतु भगवाननित्युवाच कृताञ्जलिः

M. N. Dutt: Maitreya then walked round his illustrious guest and bowed his head to him, and joining his hands in respect said, Let blessing be to you also, O Holy one!

Home | About | Back to Book 13 Contents | ← Chapter 122 | Chapter 124 →