Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 124

BORI CE: 13-124-001

युधिष्ठिर उवाच
सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर
श्रोतुमिच्छाम्यहं त्वत्तस्तं मे ब्रूहि पितामह

MN DUTT: 09-123-001

युधिष्ठिर उवाच सत्स्त्रीणां समुदाचारं सर्वधर्मविदां वर
श्रोतुमिच्छाम्यहं त्वत्तस्तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said O you who know all duties, I wish to hcar in full, what forms the excellent conduct of good and chaste women. Do you, O grandfather, describe this to me.!

BORI CE: 13-124-002

भीष्म उवाच
सर्वज्ञां सर्वधर्मज्ञां देवलोके मनस्विनीम्
कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत

BORI CE: 13-124-003

केन वृत्तेन कल्याणि समाचारेण केन वा
विधूय सर्वपापानि देवलोकं त्वमागता

BORI CE: 13-124-004

हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा
सुता ताराधिपस्येव प्रभया दिवमागता

MN DUTT: 09-123-002

भीष्म उवाच सर्वज्ञां सर्वतत्त्वज्ञां देवलोके मनस्विनीम्
कैकेयी सुमना नाम शाण्डिली पर्यपृच्छत
केन वृत्तेन कल्याणि समाचारेण केन वा
विधूय सर्वपापानि देवलोकं त्वमागता
हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा
सुता ताराधिपस्येव प्रभया दिवमागता

M. N. Dutt: Bhishma said Once on a time in the celestial region, a lady named Sumana of Kaikeya's race, addressing Shandili, gifted with great energy and conversant with the truth regarding everything and gifted with omniscience, said, By what conduct, O auspicious lady, by what course of deeds have you succeeded in acquiring the celestial region, purged off of every sin? You shine with your own energy like a flame of fire, You appear to be a daughter of the Lord of stars, come to Heaven in your own effulgence.

BORI CE: 13-124-005

अरजांसि च वस्त्राणि धारयन्ती गतक्लमा
विमानस्था शुभे भासि सहस्रगुणमोजसा

MN DUTT: 09-123-003

अरजांसि च वस्त्राणि धारयन्ती गलक्लमा
विमानस्था शुभा भासि सहस्रगुणमोजसा

M. N. Dutt: You put on dresses of pure white, and as quite cheerful and at your case. Scated on that celestial car, you shine, O auspicious dame, with energy multiplied a thousand fold.

BORI CE: 13-124-006

न त्वमल्पेन तपसा दानेन नियमेन वा
इमं लोकमनुप्राप्ता तस्मात्तत्त्वं वदस्व मे

MN DUTT: 09-123-004

न त्वमल्पेन तपसा दानेन नियमेन वा
इमं लोकमनुप्राप्ता तवं हि तत्त्वं वदस्व मे

M. N. Dutt: You have not, I understand, attained to this region of happiness by great penances and gifts and vows. Do you tell me the truth!

BORI CE: 13-124-007

इति पृष्टा सुमनया मधुरं चारुहासिनी
शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत्

BORI CE: 13-124-008

नाहं काषायवसना नापि वल्कलधारिणी
न च मुण्डा न जटिला भूत्वा देवत्वमागता

BORI CE: 13-124-009

अहितानि च वाक्यानि सर्वाणि परुषाणि च
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम्

MN DUTT: 09-123-005

इति पृष्टा सुमनया मधुरं चारुहासिनी
शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत्
नाहं कापायवसना नापि वल्कलधारिणी
च जटिला भूत्वा देवत्वमागता
अहितानि च वाक्यानि सर्वाणि परुषाणि च
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम

M. N. Dutt: Thus questioned swectly by Sumana, Stiandili of sweet smiles, addressing her fair interrogatrix, thus answered her silently. I did not wear yellow robes; nor barks of trees. I did not shave my head; nor did I keep matted locks on my head. It is not on account of these deeds that I have acquired the status of a celestial. I never carelessly addressed any harsh words to my husband.

BORI CE: 13-124-010

देवतानां पितॄणां च ब्राह्मणानां च पूजने
अप्रमत्ता सदायुक्ता श्वश्रूश्वशुरवर्तिनी

MN DUTT: 09-123-006

न च मुण्डा देवतानां पितॄणां च ब्राह्मणानां च पूजने
अप्रमत्ता सदा युक्ता श्वश्वशुरवर्तिनी

M. N. Dutt: I was always devoted to the adoration of the celestials the departed Manes, and the Brahmanas. Always careful I waited upon and served my motherin law and father-in-law.

BORI CE: 13-124-011

पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम्
अद्वारे न च तिष्ठामि चिरं न कथयामि च

MN DUTT: 09-123-007

पैशुन्ये न प्रवामि न ममैतन्मनोगतम्
अद्वारि न च तिष्ठामि चिरं न कथयामि च

M. N. Dutt: This was my resolution that I should never act deceitfully. I never used of stay at the door of our house nor did I speak long with anybody.

BORI CE: 13-124-012

असद्वा हसितं किंचिदहितं वापि कर्मणा
रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा

MN DUTT: 09-123-008

असद् वा हसितं किंचिदहितं वापि कर्मणा
रहस्यमरहस्यं वा न प्रवामि सर्वथा

M. N. Dutt: I never did any evil deed. I never laughed aloud; I never did any injury; I never gave out any secret. Thus did I myself act.

BORI CE: 13-124-013

कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम्
आसनेनोपसंयोज्य पूजयामि समाहिता

MN DUTT: 09-123-009

कार्यार्थं निर्गतं चापि भार्तारं गृहमागतम्
आसनेनोपसंयोज्य पूजयामि समाहिता

M. N. Dutt: When my husband, having left home upon any business, used to return, I always served him by giving him a seat, and adored him with respect.

BORI CE: 13-124-014

यद्यच्च नाभिजानाति यद्भोज्यं नाभिनन्दति
भक्ष्यं वाप्यथ वा लेह्यं तत्सर्वं वर्जयाम्यहम्

MN DUTT: 09-123-010

यदन्नं नाभिजानाति यद् भोज्यं नाभिनन्दति
भक्ष्यं वा यदि वा लेह्यं तत्सर्वे वर्जयाम्यहम्

M. N. Dutt: I never ate food of any kind which was unknown to my husband and with which my husband was not pleased.

BORI CE: 13-124-015

कुटुम्बार्थे समानीतं यत्किंचित्कार्यमेव तु
प्रातरुत्थाय तत्सर्वं कारयामि करोमि च

MN DUTT: 09-123-011

कुटुम्बार्थं समानीतं यत्किञ्चित् कार्यमेव तु
प्रातरुत्थाय तत्सर्वं कारयामि करोमि च

M. N. Dutt: Rising early in the morning I did and caused to be done whatever was brought about and required to be done for the sake of relatives and kinsmen.

BORI CE: 13-124-016

प्रवासं यदि मे भर्ता याति कार्येण केनचित्
मङ्गलैर्बहुभिर्युक्ता भवामि नियता सदा

MN DUTT: 09-123-012

प्रवासं यदि मे याति भर्ता कार्येण केनचित्
मङ्गलैर्बहुभिर्यक्ता भवामि नियता तदा

M. N. Dutt: When my husband leaves home for going to a distant place on any errand, I remained at home engaged in various kinds of auspicious deeds for blessing his enterprise.

BORI CE: 13-124-017

अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम्
प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि

MN DUTT: 09-123-013

अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम्
प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि

M. N. Dutt: During the absence of my husband I never use collyrium or ornaments; I never wash myself properly or use garlands and unguents or adorn my feet with lacdye or body with ornaments.

BORI CE: 13-124-018

नोत्थापयामि भर्तारं सुखसुप्तमहं सदा
आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः

MN DUTT: 09-123-014

नोत्थापयामि भर्तारं सुखसुप्तमहं सदा
आन्तरेष्वपि कार्येषु तेन तुष्यति मे मनः

M. N. Dutt: When my husband sleeps in peace I never awake him even if important business wanted his attention. I was happy to sit by him lying asleep.

BORI CE: 13-124-019

नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा
गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना

MN DUTT: 09-123-015

नायासयामि भर्तारं कुटुम्बार्थेऽपि सर्वदा
गुप्तगुह्या सदा चास्मि सुसम्मृष्टनिवेशना

M. N. Dutt: I never urged my husband to work hard for acquiring riches to support his family and relatives. I always kept secrets without giving them out to others. I used to always keep our premises clean.

BORI CE: 13-124-020

इमं धर्मपथं नारी पालयन्ती समाहिता
अरुन्धतीव नारीणां स्वर्गलोके महीयते

MN DUTT: 09-123-016

इमं धर्मपथं नारी पालयन्ती समाहिता
अरुन्धतीव नारीणां स्वर्गलोके महीयते

M. N. Dutt: That woman who with rapt attention, follows her duty, receives profuse honors in the celestial region like a second Arundhati.

BORI CE: 13-124-021

भीष्म उवाच
एतदाख्याय सा देवी सुमनायै तपस्विनी
पतिधर्मं महाभागा जगामादर्शनं तदा

MN DUTT: 09-123-017

भीष्म उवाच एतदाख्याय सा देवी सुमनायै तपस्विनी
पतिधर्मे महाभागा जगामादर्शनं तदा

M. N. Dutt: Bhishma said The illustrious and highly blessed Shandili, of pious conduct having said these words to Sumana on the subject of woman's duties towards her husband, disappeared there and then.

BORI CE: 13-124-022

यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि
स देवलोकं संप्राप्य नन्दने सुसुखं वसेत्

MN DUTT: 09-123-018

यश्चेदं पाण्डवाख्यानं पठेत् पर्वणि पर्वणि
स देवलोकं सम्प्राप्य नन्दने स सुखी वसेत्

M. N. Dutt: That man, O son of Pandu, who reads this discourse at every full moon and new moon, succeeds in acquiring the celestial region and enjoying great happiness in the bowers of Nandana.

Home | About | Back to Book 13 Contents | ← Chapter 123 | Chapter 125 →