Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 140

BORI CE: 13-140-001

भीष्म उवाच
इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत्
शृणु राजन्नगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह

MN DUTT: 09-155-001

भीष्म उवाच इत्युक्तः स नृपस्तूष्णीमभूद् वायुस्ततोऽब्रवीत्
शृणु राजन्नगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह

M. N. Dutt: Bhishma said Thus addressed, king Arjuna remained silent. The god of wind once more spoke to him. Listen now, O king, to the greatness of the Brahmana Agastya.

BORI CE: 13-140-002

असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः
यज्ञाश्चैषां हृताः सर्वे पितृभ्यश्च स्वधा तथा

MN DUTT: 09-155-002

असुरैर्निर्जिता देवा निरुत्साहश्च ते कृताः
यज्ञाश्चैषां हताः सर्वे पितॄणां च स्वधास्तथा

M. N. Dutt: Once on a time, the gods were defeated by the Asuras upon which they became very dispirited. The sacrifices of the deities were all robbed, and the Svadha of the manes was also misappropriated.

BORI CE: 13-140-003

कर्मेज्या मानवानां च दानवैर्हैहयर्षभ
भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः

MN DUTT: 09-155-003

कर्मेज्या मानवानां च दानवैहैहयर्षभ
भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः

M. N. Dutt: Indeed, O chief of the Haihayas, all the religious acts and observances of human beings also were stopped by the Danavas. Shorn of their prosperity, the celestials wandered over the Earth as we have heard.

BORI CE: 13-140-004

ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम्
ददृशुस्तेजसा युक्तमगस्त्यं विपुलव्रतम्

MN DUTT: 09-155-004

ततः कदाचित् ते राजन् दीप्तमादित्यवर्चसम्
ददृशुस्तेजसा युक्तमगस्त्यं विपुलव्रतम्

M. N. Dutt: One day, in course of their wanderings, they met Agastya of high vows, that Brahimana, O king, who was gifted with great energy and solar splendour.

BORI CE: 13-140-005

अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम्
इदमूचुर्महात्मानं वाक्यं काले जनाधिप

BORI CE: 13-140-006

दानवैर्युधि भग्नाः स्म तथैश्वर्याच्च भ्रंशिताः
तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुंगव

MN DUTT: 09-155-005

अभिवाद्य तु तं देवाः पृष्ट्वा कुशलमेव च
इदमूचूर्महात्मानं वाक्यं काले जनाधिप
दानवैर्युधि भग्न: स्म तथैश्वर्याच्च भ्रंशिताः
तदस्मान्नो भयात् तीव्रात् त्राहि त्वं मुनिपुङ्गव

M. N. Dutt: Saluting him duly, the celestials made the usual polite enquiries. They then, O king, said these words to that highsouled one, We have been defeated by the Danavas in battle, and have, therefore, been deprived of affluence and prosperity. Do you, therefore, O foremost of ascetics, rescue us from this situation of great fear.

BORI CE: 13-140-007

इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत्
प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये

MN DUTT: 09-155-006

इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत्
प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये

M. N. Dutt: Thus informed of the condition to which the celestials had been reduced, Agastya became highly enraged. Highly energetic, he at once blazed forth like the allconsuming fire at the time of the universal dissolution.

BORI CE: 13-140-008

तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा
अन्तरिक्षान्महाराज न्यपतन्त सहस्रशः

MN DUTT: 09-155-007

तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा
अन्तरिक्षान्महाराज निपेतुस्ते सहस्रशः

M. N. Dutt: With the burning rays which then came out from the Rishi, the Danavas began to be buint. Indeed, O king, thousands of them began to drop down from the sky.

BORI CE: 13-140-009

दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा
उभौ लोकौ परित्यज्य ययुः काष्ठां स्म दक्षिणाम्

MN DUTT: 09-155-008

दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा
उभौ लोकौ परित्यज्य गताः काष्ठां तु दक्षिणाम्

M. N. Dutt: Burning with the energy of Agastya, the Danavas, abandoning both Heaven and Earth, fled towards the south.

BORI CE: 13-140-010

बलिस्तु यजते यज्ञमश्वमेधं महीं गतः
येऽन्ये स्वस्था महीस्थाश्च ते न दग्धा महासुराः

MN DUTT: 09-155-009

बलिस्तु यजते यज्ञमश्वमेधं महीं गतः
येऽन्येऽधस्था महीस्थाश्च ते न दग्धा महासुराः

M. N. Dutt: At that time the Danava king Bali was celebrating a HorseSacrifice in the nether regions. Those great Asuras who were with himn in those regions or who were living in the bowels of the Earth, were not burnt.

BORI CE: 13-140-011

ततो लोकाः पुनः प्राप्ताः सुरैः शान्तं च तद्रजः
अथैनमब्रुवन्देवा भूमिष्ठानसुराञ्जहि

MN DUTT: 09-155-010

ततो लोकाः पुनः प्राप्ताः सुरैः शान्तभयैर्नृप
अथैनमब्रुवन् देवा भूमिष्ठानसुरान् जहि

M. N. Dutt: The celestials, upon the destruction of their enemies, then regained their own regions, their fears entirely removed, Encouraged by what he did for them, they then begged the Rishi to destroy those Asuras who had taken refuge within the bowels of the Earth or in the nether regions.

BORI CE: 13-140-012

इत्युक्त आह देवान्स न शक्नोमि महीगतान्
दग्धुं तपो हि क्षीयेन्मे धक्ष्यामीति च पार्थिव

MN DUTT: 09-155-011

इत्युक्तः प्राह देवान् स न शक्तोऽस्मि महीगतान्
दग्धुं तपो हि क्षीयेन्मे न शक्यामीति पार्थिव

M. N. Dutt: Thus requested by the gods, Agastya replied to them, saying, Yes, I can consume those Asuras who are living underneath the Earth; but if I achieve such a feat, my penances will suffer decay. Hence, I shall not exert my power.

BORI CE: 13-140-013

एवं दग्धा भगवता दानवाः स्वेन तेजसा
अगस्त्येन तदा राजंस्तपसा भावितात्मना

MN DUTT: 09-155-012

एवं दग्धा भगवता दानवाः स्वेन तेजसा
अगस्त्येन तदा राजंस्तपसा भावितात्मना

M. N. Dutt: Thus, O king, were the Danavas consumed by the illustrious Rishi with his own energy. This did Agastya of purified soul, O monarch, accomplish that deed with the help of his penances.

BORI CE: 13-140-014

ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयानघ
ब्रवीम्यहं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम्

MN DUTT: 09-155-013

ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयाऽनघ
ब्रवीम्यहं ब्रूहि वा त्वमगस्त्यात् क्षत्रियं वरम्

M. N. Dutt: O sinless one, so was Agastya as described by me. Shall I continue? Or, will you say anything in reply? Is there any Kshatriya who is greater than Agastya?

BORI CE: 13-140-015

इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत्
शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः

MN DUTT: 09-155-014

भीष्म उवाच इत्युक्तः स तदा तूष्णीमभूद् वायुस्ततोऽब्रवीत्
शृणु राजन् वसिष्ठस्य मुख्यं कर्म यशस्विनः

M. N. Dutt: Bhishma said Thus addressed, king Arjuna remained silent. The god of wind once more said, Hear, O king, one of the great feats of the illustrious Vasishtha.

BORI CE: 13-140-016

आदित्याः सत्रमासन्त सरो वै मानसं प्रति
वसिष्ठं मनसा गत्वा श्रुत्वा तत्रास्य गोचरम्

MN DUTT: 09-155-015

आदित्याः सत्रमासन्त सरो वै मानसं प्रति
वसिष्ठं मनसा गत्वा ज्ञात्वा तत् तस्य गौरवम्

M. N. Dutt: Once on a time the celestials were engaged in celebrating a sacrifice on the shores of the lake Vaikhanasa. Knowing his power, the sacrificing gods thought of Vasishtha and made him their priest in imagination.

BORI CE: 13-140-017

यजमानांस्तु तान्दृष्ट्वा व्यग्रान्दीक्षानुकर्शितान्
हन्तुमिच्छन्ति शैलाभाः खलिनो नाम दानवाः

MN DUTT: 09-155-016

यजमानांस्तु तान् दृष्ट्वा सर्वान् दीक्षानुकर्शितान्
हन्तुमैच्छन्त शैलाभाः खलिनो नाम दानवाः

M. N. Dutt: Meanwhile, seeing the gods reducer and emaciated on account of the initiation they were undergoing, a race of Danavas, of the name of Khalins, of statures as gigantic as mountains, wished to kill them.

BORI CE: 13-140-018

अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः
हता हता वै ते तत्र जीवन्त्याप्लुत्य दानवाः

MN DUTT: 09-155-017

अदूरात् तु ततस्तेषां ब्रह्मदत्तवरं सरः
हताहता वै तत्रैते जीवन्त्याप्लुत्य दानवाः

M. N. Dutt: Those amongst the Danavas that were either disabled or killed in the fight were plunged into the waters of the Manasa lake and on account of the boon of the Grandfather they immediately came back to vigour and life.

BORI CE: 13-140-019

ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान्
विक्षोभयन्तः सलिलमुत्थिताः शतयोजनम्

MN DUTT: 09-155-018

प्रगृह्य महाघोरान् पर्वतान् परिघान् दुमान्
विक्षोभयन्तः सलिलमुत्थितं शतयोजनम्

M. N. Dutt: Taking up huge and terrible mountain summits and maces and trees, they agitated the waters of the lake, making them swell up to the height of a hundred Yojanas.

BORI CE: 13-140-020

अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव ह
ततस्तैरर्दिता देवाः शरणं वासवं ययुः

MN DUTT: 09-155-019

अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव हि
ततस्तैरर्दिता देवाः शरणं वासवं ययुः

M. N. Dutt: They then ran against the celestials numbering ten thousand. Afflicted by the Danavas, the gods then sought the refuge of their king Vasava.

BORI CE: 13-140-021

स च तैर्व्यथितः शक्रो वसिष्ठं शरणं ययौ
ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः

MN DUTT: 09-155-020

स च तैर्व्यथितः शक्रो वसिष्ठं शरणं ययौ
ततोऽभयं ददौ तैभ्यो वसिष्ठो भगवानृषिः

M. N. Dutt: Shakra, however, was soon afflicted by them. In his distress he sought the protection of Vasishtha. At this, the holy Rishi Vasishtha assured the celestials, removing their fears.

BORI CE: 13-140-022

तथा तान्दुःखिताञ्जानन्नानृशंस्यपरो मुनिः
अयत्नेनादहत्सर्वान्खलिनः स्वेन तेजसा

MN DUTT: 09-155-021

तदा तान् दुःखितान् ज्ञात्वा आनृशंस्य परो मुनिः
अयत्नेनादहत् सर्वान् खलिनः स्वेन तेजसा

M. N. Dutt: Understanding that the gods had become greatly dispirited, the ascetic did this through mercy. He displayed his energy and burnt, without any exertion, those Danavas called Khalins.

BORI CE: 13-140-023

कैलासं प्रस्थितां चापि नदीं गङ्गां महातपाः
आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः

MN DUTT: 09-155-022

कैलासं प्रस्थितां चैव नदी गङ्गां महातपाः
आनयत् तत्सरो दिव्यं तया भिन्नं च तत्सरः

M. N. Dutt: Having penances for wealth, the Rishi brought the River Ganga who had gone to Kailasa, to that spot, Indeed, Ganga appeared, piercing through the waters of the lake.

BORI CE: 13-140-024

सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत्
हताश्च खलिनो यत्र स देशः खलिनोऽभवत्

MN DUTT: 09-155-023

सरोभिन्नं तया नद्या सरयूः सा ततोऽभवत्
हताश्च खलिनो यत्र स देशः खलिनोऽभवत्

M. N. Dutt: The lake was penetrated by that river. And as that celestial river piercing through the waters of the lake, appeared, it flowed on, under the name of Sarayu. The palace whereon those Danavas fell came to be called after them.

BORI CE: 13-140-025

एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः
ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना

MN DUTT: 09-155-024

एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः
ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना

M. N. Dutt: Thus were the dwellers of Heaven, headed by Indra, rescued from great distress by Vasishtha. It was thus that those Danavas, who had received boons from Brahman, were killed by that great Rishi.

BORI CE: 13-140-026

एतत्कर्म वसिष्ठस्य कथितं ते मयानघ
ब्रवीम्यहं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम्

MN DUTT: 09-155-025

एतत् कर्म वसिष्ठस्य कथितं हि मयाऽनघ
ब्रवीम्यहं ब्रूहि वा त्वं वसिष्ठात् क्षत्रियं वरम्

M. N. Dutt: O sinless one, I have described to you the fcat which Vasishtha accomplished. Shall I go on? Or, will you say anything? Was there a Kshatriya who could be said to excel the Brahmana Vasishtha?

Home | About | Back to Book 13 Contents | ← Chapter 139 | Chapter 141 →