Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 142

BORI CE: 13-142-001

भीष्म उवाच
तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः
शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप

MN DUTT: 09-157-001

भीष्म उवाच तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत् पुनः
शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप
मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः
तदैव च्यवनेनेह हृता तेषां वसुन्धरा

M. N. Dutt: Bhishma said Hearing these words of the god of wind, Arjuna remained silent. At this, the god of wind once more addressed him saying, When the dwellers of Heaven, headed by Indra, found themselves within the mouth of the Asura Mada, at that time, Chyavana took away from them the Earth.

BORI CE: 13-142-002

मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः
तदेयं च्यवनेनेह हृता तेषां वसुंधरा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-142-003

उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताभवन्
शोकार्ताश्च महात्मानं ब्रह्माणं शरणं ययुः

MN DUTT: 09-157-002

उभौ लोकौ हतौ मत्वा ते देवा दुःखिताऽभवन्
शोकाश्चि महात्मानं ब्रह्माणं शरणं ययुः

M. N. Dutt: Deprived previously of Heaven and now of the Earth also, the gods became very dispirited. Indeed, those great ones, afflicted with grief, then threw themselves unreservedly upon the Grandfather's protection.

BORI CE: 13-142-004

देवा ऊचुः
मदास्यव्यतिषिक्तानामस्माकं लोकपूजित
च्यवनेन हृता भूमिः कपैश्चापि दिवं प्रभो

MN DUTT: 09-157-003

देवा ऊचुः ते मदास्यव्यतिषक्तानामस्माकं लोकपूजित
च्यवनेन हता भूमिः कपैश्चैव दिवं प्रभो

M. N. Dutt: The Gods said O you who are adored by all creatures of the universe, the Earth has been taken away from us by Chyavana, while we have been deprived of Heaven by the Kapas, O powerful one.

BORI CE: 13-142-005

ब्रह्मोवाच
गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः
प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा

MN DUTT: 09-157-004

ब्रह्मोवाच गच्छध्वं शरणं विप्रावाशु सेन्द्रा दिवौकसः
प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा

M. N. Dutt: Brahman said You dwellers of Heaven, do you, with Indra, repair speedily and scck the protection of the Brahmanas. By pleasing them you will succeed in regaining both the regions as before.

BORI CE: 13-142-006

ते ययुः शरणं विप्रांस्त ऊचुः काञ्जयामहे
इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति
भूगतान्हि विजेतारो वयमित्येव पार्थिव

MN DUTT: 09-157-005

ययुः शरणं विप्रानू चुस्ते कान् जयामहे
इत्युक्तास्ते द्विजान् प्राहुर्जयतेह कपानिति

M. N. Dutt: Thus instructed by the Grandfather, the deities went to the Brahmanas and begged for their protection. The Brahmanas replied, enquiring, Whom shall we subjugate? Thus asked, the celestials said to them, Do you subjugate the Kapas.

BORI CE: 13-142-007

ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम्
तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः

MN DUTT: 09-157-006

भूगतान् हि विजेतारो वयमित्यब्रुवन् द्विजाः
ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम्
तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः

M. N. Dutt: The Brahmanas then said, Bringing them down on the Earth first, we shall quickly subjugate them. After this, the Brahmanas began a rite having for its object the destruction of the Kapas. As soon as this was heard of by the Kapas, they immediately sent a messenger of theirs, named Dhani, to those Brahmanas.

BORI CE: 13-142-008

स च तान्ब्राह्मणानाह धनी कपवचो यथा
भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते

MN DUTT: 09-157-007

स च तान् ब्राह्मणानाह धनी कपवचो यथा
भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते

M. N. Dutt: Dhani, coming to them as they sat on the Earth, thus communicated to them the message of the Kapas, The Kapas are like you all. Hence, what will be the results of these rites which it appears you are determined upon?

BORI CE: 13-142-009

सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः
सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः

MN DUTT: 09-157-008

सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः
सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः

M. N. Dutt: Of all them are well conversant with the Vedas and gifted with wisdom. All of them care for sacrifices. All of them have Truth for their vow, and for these reasons all of them are considered as equal to great Rishis.

BORI CE: 13-142-010

श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते
वृथा दारान्न गच्छन्ति वृथामांसं न भुञ्जते

MN DUTT: 09-157-009

श्रीश्चैव रमते तुषे धारयन्ति श्रियं च ते
वृथादारान् न गच्छन्ति वृथामांसं न भुञ्जते

M. N. Dutt: The goddess of Prosperity sports among them, and they, in their turn, support her with respect. They They never know their wives uselessly, and they never eat the flesh of such animals as have not been killed in sacrifices.

BORI CE: 13-142-011

दीप्तमग्निं जुह्वति च गुरूणां वचने स्थिताः
सर्वे च नियतात्मानो बालानां संविभागिनः

MN DUTT: 09-157-010

दीप्तमग्निं जुह्वते च गुरूणां वचने स्थिताः
सर्वे च नियतात्मानो बालानां संविभागिनः

M. N. Dutt: They pour libations in the sacrificial fire (every day) and obey the commands of their preceptors and elders. All of them are of souls under perfect restraint, and never take any food without dividing it duly among their children.

BORI CE: 13-142-012

उपेत्य शकटैर्यान्ति न सेवन्ति रजस्वलाम्
अभुक्तवत्सु नाश्नन्ति दिवा चैव न शेरते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-157-011

उपेत्य शनकैर्यान्ति न सेवन्ति रजस्वलाम्
स्वर्गतिं चैव गच्छन्ति तथैव शुभकर्मिणः

M. N. Dutt: They always proceed on cars and other vehicles together. They never know their wives when the latter are in mcnses. They all act in such a way as to acquire regions of happiness hercafter. Indeed, they are always righteous in their deeds.

Corresponding verse not found in BORI CE

MN DUTT: 09-157-012

अभुक्तवस्तु नाश्नन्ति गर्भिणीवृद्धकादिषु
पूर्वाह्नेषु न दीव्यन्ति दिवा चैव न शेरते

M. N. Dutt: They never cat anything themselves, when enciente women or old men have not caten. They never indulge in play or sports of any kind in the forenoon. They never sleep during the day.

BORI CE: 13-142-013

एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान्
विजेष्यथ निवर्तध्वं निवृत्तानां शुभं हि वः

MN DUTT: 09-157-013

एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान् कथं कपान्
विजेष्यथ निवर्तध्वं निवृत्तानां सुखं हि वः

M. N. Dutt: When the Kapas have these and many other virtues and qualities, why, indeed, would you seek to subjugate them? You should abstain from the attempt. Indeed, by such abstention you would achieve what is for your good.

BORI CE: 13-142-014

ब्राह्मणा ऊचुः
कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः
तस्माद्वध्याः कपास्माकं धनिन्याहि यथागतम्

MN DUTT: 09-157-014

ब्राह्मणा: ऊचु: कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः
तस्माद् वध्याः कपाऽस्माकं धनिन् याहि यथाऽऽगतम्

M. N. Dutt: The Brahmanas said Oh, we shail subjugate the Kapas. In this matter, we are quite of a piece with the celestials. Hence, the Kapas deserve to be killed by us. As regards Dhanin, he should return whence he came.

BORI CE: 13-142-015

धनी गत्वा कपानाह न वो विप्राः प्रियंकराः
गृहीत्वास्त्राण्यथो विप्रान्कपाः सर्वे समाद्रवन्

MN DUTT: 09-157-015

धनी गत्वा कपानाह न वो विप्राः प्रियंकराः
गृहीत्वास्त्राण्यतो विप्रान् कृपाः सर्वे समाद्रवन्

M. N. Dutt: After this, Dhanin, returning to the Kapas, said to them, The Brahmans are not disposed to do you any good. Hearing this, all the Kapas took up their weapons and went towards the Brahmanas.

BORI CE: 13-142-016

समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः
व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान्

MN DUTT: 09-157-016

समुदग्रध्वजान् दृष्ट्वा कपान् सर्वे द्विजातयः
व्यसृजन ज्वलितानग्नीन् कपानां प्राणनाशनान्

M. N. Dutt: Seeing the Kapas advancing against them with the standard of their cars upraised, the Brahmanas immediately created certain fires for the destruction of the vital airs of the Kapas.

BORI CE: 13-142-017

ब्रह्मसृष्टा हव्यभुजः कपान्भुक्त्वा सनातनाः
नभसीव यथाभ्राणि व्यराजन्त नराधिप
प्रशशंसुर्द्विजांश्चैव ब्रह्माणं च यशस्विनम्

MN DUTT: 09-157-017

ब्रह्मसृष्टा हव्यभुजः कपान् हत्वा सनातनाः
नभसीव यथाऽभ्राणि व्यराजन्त नराधिप

M. N. Dutt: Having brought about the destruction of the Kapas, those eternal fires, created with the help of the Vedic Mantras, began to shine in the firmament like so many clouds.

Corresponding verse not found in BORI CE

MN DUTT: 09-157-018

हत्वा वै दानवान् देवाः सर्वे सम्भूय संयुगे
तेनाभ्यजानन् हि तदा ब्राह्मणैर्निहतान् कपान्

M. N. Dutt: The gods having assembled together in battle, killed many of the Danavas. They did not know at that time that it was the Brahmanas who had encompassed their destruction.

Corresponding verse not found in BORI CE

MN DUTT: 09-157-019

अथागम्य महातेजा नारदोऽकथयद् विभो
यथा हता महाभागैस्तेजसा ब्राह्मणैः कपाः

M. N. Dutt: Then coming there, O king, the highly energetic Narada informed the deities how their enemies, the Kapas, had been really killed by the Brahmanas of mighty cnergy.

Corresponding verse not found in BORI CE

MN DUTT: 09-157-020

नारदस्य वचः श्रुत्वा प्रीता: सर्वे दिवौकसः
प्रशशंसुर्द्विजांश्चापि ब्राह्मणांश्च यशस्विनः

M. N. Dutt: Hearing these words of Narada, the dwellers of Heaven became highly pleased. They also lauded those regenerate and illustrious allies of theirs.

BORI CE: 13-142-018

तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः
अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम्

MN DUTT: 09-157-021

तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः
अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम्

M. N. Dutt: The energy and prowess of the celestials then began to increase, and adored in all the worlds, they acquired also the boon of immortality.

BORI CE: 13-142-019

इत्युक्तवचनं वायुमर्जुनः प्रत्यभाषत
प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप

MN DUTT: 09-157-022

इत्युक्तवचनं वायुमर्जुनः प्रत्युवाच ह
प्रतिपूज्य महाबाहो तत् तच्छृणु युधिष्ठिर

M. N. Dutt: After the god of wind had said these words, king Arjuna adored him duly and addressing him answered in these words. Hear, O mightyarmed king, what Arjuna said.

BORI CE: 13-142-020

जीवाम्यहं ब्राह्मणार्थे सर्वथा सततं प्रभो
ब्रह्मणे ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः

MN DUTT: 09-157-023

अर्जुन उवाच जीवाम्यहं ब्राह्मणार्थं सर्वथा सततं प्रभो
ब्रह्मण्यो ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः

M. N. Dutt: Arjuna said O powerful god, always and by all means do I live for the Brahmanas. Devoted to them, I adore them always.

BORI CE: 13-142-021

दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं यशः
लोके च परमा कीर्तिर्धर्मश्च चरितो महान्

MN DUTT: 09-157-024

दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं बलम्
लोके च परमा कीर्तिर्धर्मश्चाचरितो महान्

M. N. Dutt: Through the favour of Dattatreya I have acquired this might of mine. Through his favour I have been able to perform great feats in the world and acquire high inerit.

BORI CE: 13-142-022

अहो ब्राह्मणकर्माणि यथा मारुत तत्त्वतः
त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन ह

MN DUTT: 09-157-025

अहो ब्राह्मणकर्माणि मया मारुत तत्त्वतः
त्वया प्रोक्तानि कात्स्न्येन श्रुतानि प्रयतेन च

M. N. Dutt: Oh, I have with attention, heard the achievements, O god of wind, of the Brahmanas with all their interesting details as described by you truly.

BORI CE: 13-142-023

वायुरुवाच
ब्राह्मणान्क्षत्रधर्मेण पालयस्वेन्द्रियाणि च
भृगुभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति

MN DUTT: 09-157-026

श्रीमहेश्वर उवाच ब्राह्मणान् क्षात्रधर्मेण पालयस्वेन्द्रियाणि च
भृगुभ्यस्ते भयं घोरं तत् तु कालाद् भविष्यति

M. N. Dutt: The god of wind said Do you protect and maintain the Brahmanas, by performing those Kshatriya duties which are yours by birth. Do you protect them even as you protect your own senses. There is danger to you from the family of Bhrigu. All that, however, will happen on a distant day.

Home | About | Back to Book 13 Contents | ← Chapter 141 | Chapter 143 →