Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 148

BORI CE: 13-148-001

युधिष्ठिर उवाच
ये च धर्ममसूयन्ति ये चैनं पर्युपासते
ब्रवीतु भगवानेतत्क्व ते गच्छन्ति तादृशाः

MN DUTT: 09-162-026

युधिष्ठिर उवाच ये च धर्ममसूयन्ते ये चैनं पर्युपासते
ब्रवीतु मे भवानेतत् क्व ते गच्छन्ति तादृशाः

M. N. Dutt: Yudhishthira said Tell me, O grandfather, what the respective ends are of those who hate virtue and of those who worship and observe it.

BORI CE: 13-148-002

भीष्म उवाच
रजसा तमसा चैव समवस्तीर्णचेतसः
नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः

MN DUTT: 09-162-027

भीष्म उवाच रजसा तमसा चैव समवस्तीर्णचेतसः
नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो जनाः

M. N. Dutt: Bhishma said Those men who hate virtue are said to have their hearts possessed by the qualities of passion and darkness. Such men have always to go to Hell.

BORI CE: 13-148-003

ये तु धर्मं महाराज सततं पर्युपासते
सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः

MN DUTT: 09-162-028

ये तु धर्म महाराज सततं पर्युपासते
सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः

M. N. Dutt: Those men, on the other hand, O king, who always observe virtue, those men who are given to truth and sincerity, are called good. They always enjoy the pleasures or happiness of the celestial region.

BORI CE: 13-148-004

धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत्
देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते

MN DUTT: 09-162-029

धर्म एव गतिस्तेषामाचार्योपासनाद् भवेत्
देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते

M. N. Dutt: On account of their waiting upon their preceptors with respect their hearts always turn towards virtue. Indeed they, who worship virtuc, attain to the region of the celestials.

BORI CE: 13-148-005

मनुष्या यदि वा देवाः शरीरमुपताप्य वै
धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः

MN DUTT: 09-162-030

मनुष्या यदि वा देवाः शरीरमुपताप्य वै
धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः

M. N. Dutt: Those individuals, whether men or celestials, who are shorn of cupidity and malice and who emaciate or afflict their bodies by the practice of austerities succeed, on account of the virtle which they thus acquire, to attain to great happiness.

BORI CE: 13-148-006

प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः
धर्मिणः पर्युपासन्ते फलं पक्वमिवाशयः

MN DUTT: 09-162-031

प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः
धर्मिणः पर्युपासन्ते फलं पक्वमिवाशयः

M. N. Dutt: The righteous always adore them with love and affection as a hungry man's stomach longs for ripe and sweet fruits.

BORI CE: 13-148-007

युधिष्ठिर उवाच
असतां कीदृशं रूपं साधवः किं च कुर्वते
ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः

MN DUTT: 09-162-032

युधिष्ठिर उवाच असतां कीदृशं रूपं साधवः किं च कुर्वते
ब्रवीतु मे भवानेतत् सन्तोऽसन्तश्च कीदृशाः

M. N. Dutt: Yudhishthira said What are the marks of the wicked, and what are those deeds which the good do? Explain to me this, O holy one, Indeed, tell me what characteristics are of the good and the wicked.

BORI CE: 13-148-008

भीष्म उवाच
दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः
साधवः शीलसंपन्नाः शिष्टाचारस्य लक्षणम्

MN DUTT: 09-162-033

भीष्म उवाच दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः
साधवः शील सम्पन्नाः शिष्टाचारस्य लक्षणम्

M. N. Dutt: Bhishma said The wicked are evil in their practices, incapable of being governed by rules, and eviltongued. The good are, however, always good in their deeds. Indeed the acts these men do are considered as the characteristics of good deeds.

BORI CE: 13-148-009

राजमार्गे गवां मध्ये गोष्ठमध्ये च धर्मिणः
नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः

MN DUTT: 09-162-034

राजमार्गे गवां मध्ये धान्यमध्ये च धर्मिणः
नोपसेवन्ति राजेन्द्र सर्ग मूत्रपूरीषयोः

M. N. Dutt: The good or the righteous, O king, never answer the two calls of nature on the public road, or in the midst of a cowpen or on a field of paddy.

BORI CE: 13-148-010

पञ्चानामशनं दत्त्वा शेषमश्नन्ति साधवः
न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः

MN DUTT: 09-162-035

पञ्चानामशनं दत्त्वा शेषमश्नन्ति साधवः
न जल्पन्ति च भुजाना न निद्रान्त्याईपाणयः

M. N. Dutt: After feeding the five they take their own food. They never talk while eating, and never go to sleep with wet hands.

BORI CE: 13-148-011

चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम्
ब्राह्मणं धार्मिकं चैत्यं ते कुर्वन्ति प्रदक्षिणम्

MN DUTT: 09-162-036

चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम्
ब्राह्मणं धार्मिकं वृद्धं ये कुर्वन्ति प्रदक्षिणम्

M. N. Dutt: Whenever they see any of the following, they go round them for showing them respect, viz., a burning fire, a bull, the image of a deity, a cowpen, a crossing place of four roads, and an old and virtuous Brahmana.

BORI CE: 13-148-012

वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च
ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ते

MN DUTT: 09-162-037

वृद्धानां भारतप्तानां स्त्रीणां चक्रधरस्य च
ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ये

M. N. Dutt: Themselves standing aside they give the way to those that are old, those that are afflicted with burdens, ladies, those that hold high appointments in the village or town administration, Brahmanas, kine, and kings.

BORI CE: 13-148-013

अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च
तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः

MN DUTT: 09-162-038

अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च
तथा शरणकामानां गोप्ता स्यात् स्वागतप्रदः

M. N. Dutt: The righteous or good man is he who protects his guests, servants and other dependants, his own relatives, and all those who seek his protection. Such a man always welcomes these with the usual polite enquiries.

BORI CE: 13-148-014

सायं प्रातर्मनुष्याणामशनं देवनिर्मितम्
नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः

MN DUTT: 09-162-039

सायंप्रातर्मनुष्याणामशनं देवनिर्मितम्
नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः

M. N. Dutt: As ordained by the deities human beings should take their food twice a day. viz., morning and evening. During the interval one should not eat anything. By following this rule about cating, one is said to observe a fast.

BORI CE: 13-148-015

होमकाले यथा वह्निः कालमेव प्रतीक्षते
ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते
न चान्यां गच्छते यस्तु ब्रह्मचर्यं हि तत्स्मृतम्

MN DUTT: 09-162-040

होमकाले यथा वह्निः कालमेव प्रतीक्षते
ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते

M. N. Dutt: As the sacred fire waits for libations to be poured upon it when the hour for Homa arrives, so a woman, when her period is over, cxpects sexual union with her husband.

Corresponding verse not found in BORI CE

MN DUTT: 09-162-041

नान्यदा गच्छते यस्तु ब्रह्मचर्ये च तत् स्मृतम्
अमृतं ब्राह्मणा गाव इत्येतत् त्रयमेकतः

M. N. Dutt: One, who never knows his wife at any other time except after the period of menses, is said lo observe the vow of Brahmacharya. Amrita (nectar), Brahmanas, and kine, these three are considered as equal.

BORI CE: 13-148-016

अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः
तस्माद्गोब्राह्मणं नित्यमर्चयेत यथाविधि

MN DUTT: 09-162-041

नान्यदा गच्छते यस्तु ब्रह्मचर्ये च तत् स्मृतम्
अमृतं ब्राह्मणा गाव इत्येतत् त्रयमेकतः

MN DUTT: 09-162-042

तस्माद् गोब्राह्मणं नित्यमर्चयेत यथाविधि
स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत्

M. N. Dutt: One, who never knows his wife at any other time except after the period of menses, is said lo observe the vow of Brahmacharya. Amrita (nectar), Brahmanas, and kine, these three are considered as equal. Therefore one should adoren always Brahinanas and kines. One should never cause his guest to go without food whether he lives in his own country or in a foreign land.

BORI CE: 13-148-017

यजुषा संस्कृतं मांसमुपभुञ्जन्न दुष्यति
पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-148-018

स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत्
कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत्

BORI CE: 13-148-019

गुरुभ्य आसनं देयमभिवाद्याभिपूज्य च
गुरूनभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया

BORI CE: 13-148-020

वृद्धान्नातिवदेज्जातु न च संप्रेषयेदपि
नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते

BORI CE: 13-148-021

न नग्नामीक्षते नारीं न विद्वान्पुरुषानपि
मैथुनं सततं गुप्तमाहारं च समाचरेत्

BORI CE: 13-148-022

तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि
दर्शनानां परं ज्ञानं संतोषः परमं सुखम्

BORI CE: 13-148-023

सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः
श्रुतमाप्नोति हि नरः सततं वृद्धसेवया

BORI CE: 13-148-024

स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्
यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणां च विभ्रमम्

BORI CE: 13-148-025

संस्कृतं पायसं नित्यं यवागूं कृसरं हविः
अष्टकाः पितृदैवत्या वृद्धानामभिपूजनम्

BORI CE: 13-148-026

श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम्
व्याधितानां च सर्वेषामायुषः प्रतिनन्दनम्

MN DUTT: 09-162-042

तस्माद् गोब्राह्मणं नित्यमर्चयेत यथाविधि
स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत्

MN DUTT: 09-162-043

कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत्
गुरूभ्यस्त्वासनं देयमभिवाद्याभिपूज्य च

MN DUTT: 09-162-044

गुरुमभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया
वृद्धान् नाभिभवेज्जातु न चैतान् प्रेषयेदिति

MN DUTT: 09-162-045

नासीनः स्यात् स्थितेष्वेवमायुरस्य न रिष्यते
न नग्नामीक्षते नारी न नग्नान् पुरुषानपि
मैथुनं सततं गुप्तमाहारं च समाचरेत्
तीर्थानां गुरवस्तीर्थं चोक्षाणां हृदयं शुचि
दर्शनानां परं ज्ञानं संतोषः परमं सुखम्
सायं प्रातश्च वृद्धानां शृणुयात् पुष्कला गिरः

MN DUTT: 09-162-046

श्रुतमाप्नोति हि नरः सततं वृद्धसेवया
स्वाध्याय भोजने चैव दक्षिणं पाणिमुद्धरेत्

MN DUTT: 09-162-047

यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणि तथैव च
संस्कृतं पायसं नित्यं यवागू कृसरं हविः
अष्टकाः पितृदैवत्या ग्रहाणामभिपूजनम्
श्मश्रूकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम्
व्याधितानां च सर्वेषामायुषामभिनन्दनम्

M. N. Dutt: Therefore one should adoren always Brahinanas and kines. One should never cause his guest to go without food whether he lives in his own country or in a foreign land. After completing his study one should give the due present to his preceptor. When one sees his preceptor, he should receive him with respect and adoring him present him a seat. By adoring his preceptor, one increases the period of his life as also his fame and prosperity. One should never censure the old, •nor send them on any business. One should never be seated when any one that is old is standing. By acting thus one protects the duration of his life. One should never cast his eyes on a naked woman, nor a naked man. One should never indulge in sexual congress except in privacy, One should eat also without being seen by others. Preceptors are the foremost of shrines, the heart is the foremost of all sacred objects; knowledge is the foremost of all objects of search; and contentment is the foremost of all happiness. Morning and evening one should listen to the grave counsels of the aged. One acquires wisdom by constantly waiting upon the aged. While reading the Vedas or employed in eating, one should use his right hand. One should always keep his speech and mind under perfect control, as also his senses. With wellcooked frumenty, Yavaka, Krishara, and Havi (clarified butter), one should adore the departed manes and the celestials in the Shraddha called Ashtaka. The same should be used in adoring the Planets. One should not undergo a shave without calling down a blessing upon himself. if one sneezes, one should be blessed by those present. All, who are ill or suffer from diseases, should be blessed. The extension of their lives should be prayed for.

BORI CE: 13-148-027

न जातु त्वमिति ब्रूयादापन्नोऽपि महत्तरम्
त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते
अवराणां समानानां शिष्याणां च समाचरेत्

MN DUTT: 09-162-048

न जातु त्वमिति ब्रूयादापन्नोऽपि महत्तरम्
त्वंकारो वा वधो वेति विद्वत्सु स विशिष्यते

M. N. Dutt: One should never address an eminent person familiarly. Under even the greatest difficulties one should never do this. To you such a person are degraded by such a manner of address.

BORI CE: 13-148-028

पापमाचक्षते नित्यं हृदयं पापकर्मिणाम्
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-162-049

अवराणां समानानां शिष्याणां च समाचरेत्
पापमाचक्षते नित्यं हृदयं पापकर्मिणः

M. N. Dutt: Such a word can be used to those who are inferior, or equal, or to disciples. A sinful man always speaks of the sins he has committed.

Corresponding verse not found in BORI CE

MN DUTT: 09-162-050

ज्ञानपूर्वकृतं कर्म च्छादयन्ते ह्यसाधवः
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने

M. N. Dutt: Those men, who have deliberately committed sins, meet with destruction by trying to conceal them from the good. Indeed, the confirmed sinners try to conceal their sinful deeds from others.

BORI CE: 13-148-029

ज्ञानपूर्वं कृतं कर्म च्छादयन्ते ह्यसाधवः
न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः
पापेनाभिहतः पापः पापमेवाभिजायते

MN DUTT: 09-162-051

न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः
पापेनाभिहितः पापः पापमेवाभिजायते

M. N. Dutt: Such persons think that their sins are seen neither by men nor the celestials. The sinful man, laden with his sins, takes birth in a miserable order of being.

BORI CE: 13-148-030

यथा वार्धुषिको वृद्धिं देहभेदे प्रतीक्षते
धर्मेणापिहितं पापं धर्ममेवाभिवर्धयेत्

MN DUTT: 09-162-052

यथा वा षिको वृद्धिं दिनभेदे प्रतीक्षते
धर्मेण पिहितं पापं धर्ममेवाभिवर्धयेत्

M. N. Dutt: The sins of such a man continually grow, even as the interest charged by an usurer daily multiplies itself. If having committed a sin, one seeks to have it covered by virtue, that sin becomes destroyed and leads to virtue instead of to other sins.

BORI CE: 13-148-031

यथा लवणमम्भोभिराप्लुतं प्रविलीयते
प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति

MN DUTT: 09-162-053

यथा लवणमम्भोभिराप्लुतं प्रविलीयते
प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति

M. N. Dutt: If a quantity of water be poured upon salt, the latter is immediately dissolved. So when expiation is performed, sin is dissipated.

BORI CE: 13-148-032

तस्मात्पापं न गूहेत गूहमानं विवर्धते
कृत्वा तु साधुष्वाख्येयं ते तत्प्रशमयन्त्युत

MN DUTT: 09-162-054

तस्मात् पापं न गूहेत गूहमानं विवर्धयेत्
कृत्वा तत् साधुष्वाख्येयं ते तत् प्रशमयन्त्युत

M. N. Dutt: For these reasons one should never conceal a sin. Concealed, it is sure to increase, Having committed a sin, one should confess it before the good. They would then destroy it forthwith.

BORI CE: 13-148-033

आशया संचितं द्रव्यं यत्काले नोपभुज्यते
अन्ये चैतत्प्रपद्यन्ते वियोगे तस्य देहिनः

MN DUTT: 09-162-055

आशया संचितं द्रव्यं कालेनैवोपभुज्यते
अन्ये चैतत् प्रपद्यन्ते वियोगे तस्य देहिनः

M. N. Dutt: If one does not enjoy in good time what he has stored with hope, the result is that the stored wealth passes into another man's hands after the death of him who has stored it.

BORI CE: 13-148-034

मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः
तस्मात्सर्वाणि भूतानि धर्ममेव समासते

MN DUTT: 09-162-056

मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः
तस्मात् सर्वाणि भूतानि धर्ममेव समासते

M. N. Dutt: The wise have said that the mind of every creature is the true test of virtue Hence, all creatures in this world have an innate tendency to achieve virtue.

BORI CE: 13-148-035

एक एव चरेद्धर्मं न धर्मध्वजिको भवेत्
धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते

MN DUTT: 09-162-057

एक एव चरेद् धर्मे न धर्मध्वजिको भवेत्
धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते

M. N. Dutt: One should achieve virtue alone singlehanded. Indeed, one should not proclaim himself virtuous and walk with the standard of virtue upraised for purposes of show. They are said to be traders in virtue who practice it for enjoying its fruits.

BORI CE: 13-148-036

अर्चेद्देवानदम्भेन सेवेतामायया गुरून्
निधिं निदध्यात्पारत्र्यं यात्रार्थं दानशब्दितम्

MN DUTT: 09-162-058

अर्चेद् देवानदम्भेन सेवेतामायया गुरून्
निधिं निदध्यात् पारत्र्यं यात्रार्थे दानशब्दितम्

M. N. Dutt: One should worship the celestials without giving way to sentiments of pride. Similarly, one should serve his preceptor without deceit. or One should make arrangements for securing to himself invaluable riches in the next world which consists in gifts made here to worthy; persons. One should make arrangements for securing to himself invaluable riches in the next world which consists in gifts made here to worthy; persons.

Home | About | Back to Book 13 Contents | ← Chapter 147 | Chapter 149 →