Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 147

BORI CE: 13-147-001

वैशंपायन उवाच
इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने
भीष्मं शांतनवं भूयः पर्यपृच्छद्युधिष्ठिरः

BORI CE: 13-147-002

निर्णये वा महाबुद्धे सर्वधर्मभृतां वर
प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत्

MN DUTT: 09-162-001

वैशम्पायन उवाच इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने
भीष्मं शान्तनवं भूयः पर्यपृच्छद् युधिष्ठिरः
निर्णये वा महाबुद्धे सर्वधर्मविदां वर
प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत्

M. N. Dutt: Vaishampayana said After Krishna, the son of Devaki, had said these words, Yudhishthira once more asked Bhishma the son of Shantanu, saying, O you of great intelligence, O foremost of all persons, knowing duties, which, indeed of the two, direct perception and the scriptures, is to be considered as authority for coming to a conclusion?

BORI CE: 13-147-003

भीष्म उवाच
नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः
शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वमनुपृच्छसि

MN DUTT: 09-162-002

भीष्म उवाच नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः
शृणु वक्ष्यामि ते प्राज्ञ सम्यक् तवं मेऽनुपृच्छसि
संशयः सुगमस्तत्र दुर्गमस्तस्य निर्णयः

M. N. Dutt: Bhishma said I think there is no doubt in this. Listen to me, O you of great wisdom. I shall answer you. The question you have asked is indeed proper. It is easy to entertain doubt. But the solution of that doubt is difficult.

BORI CE: 13-147-004

संशयः सुगमो राजन्निर्णयस्त्वत्र दुर्गमः
दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-162-003

दृष्टं श्रुतमनन्तं हि यत्र संशयदशर्नम्
प्रत्यक्षं कारणं दृष्ट्वा हैतुकाः प्राज्ञमानिनः

M. N. Dutt: Numberless are the instances, about both direct perception and Shrutis in which doubts may originate. Certain persons, who take pleasure in the name of logicians, imagining themselves to be gifted with superior wisdom, affirm that direct perception is the only authority.

BORI CE: 13-147-005

प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः
नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च
तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः

MN DUTT: 09-162-004

नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च
तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः

M. N. Dutt: They assert that nothing, however true, exists which is not directly perceivable; or, at least, they doubt the existence of those objects. Such assertions however are absurd and they who make them are fools, whatever their pride of learning.

BORI CE: 13-147-006

अथ चेन्मन्यसे चैकं कारणं किं भवेदिति
शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च
प्राणयात्रामनेकां च कल्पयानेन भारत

MN DUTT: 09-162-005

अथ चेन्मन्यसे चैकं कारणं किं भवेदिति
शक्यं दीर्पण कालेन युक्तेनातन्द्रितेन च

M. N. Dutt: If, on the other hand, you entertain any doubt how the one indivisible Brahman could be the cause, I answer that one would understand it only after many years and with the help of Yoga practised assiduously.

Corresponding verse not found in BORI CE

MN DUTT: 09-162-006

प्राणयात्रामनेकां च कल्पमानेन भारत
तत्परेणैव नान्येन शक्यं ह्येतस्य दर्शनम्

M. N. Dutt: Indeed, O Bharata, one who lives according to such means as present themselves, and one who is devoted, would be capable of understanding it. None else, truly, is competent for comprehending it.

BORI CE: 13-147-007

तत्परेणैव नान्येन शक्यं ह्येतत्तु कारणम्
हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम्
ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते

MN DUTT: 09-162-007

हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम्
ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते

M. N. Dutt: When one gets to the very end of reasons, he attains to that excellent and all comprehending knowledge—that vast mass of effulgence, which illumines all the universe (called Brahma).

BORI CE: 13-147-008

तत्त्वेनागमनं राजन्हेत्वन्तगमनं तथा
अग्राह्यमनिबद्धं च वाचः संपरिवर्जनम्

MN DUTT: 09-162-008

न त्वेव गमनं राजन् हेतुतो गमनं तथा
अग्राह्यमनिबद्धं च वाचा सम्परिवर्जयेत्

M. N. Dutt: That knowledge, O king, which is derived from can hardly be said to be knowledge. Such knowledge should rejected. It should be understood, that it is not defined or comprehended by the word. It should, therefore, be rejected.

BORI CE: 13-147-009

युधिष्ठिर उवाच
प्रत्यक्षं लोकतः सिद्धं लोकाश्चागमपूर्वकाः
शिष्टाचारो बहुविधो ब्रूहि तन्मे पितामह

MN DUTT: 09-162-009

युधिष्ठिर उवाच प्रत्यक्षं लोकतः सिद्धिर्लोक्श्चागमपूर्वकः
शिष्टाचारो बहुविधस्तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhishthira said Tell me, O grandfather, which among these (four) is most authoritative, viz., direct reason be perception, Inference from observation, the science of scriptures, and various kinds of practices which distinguish the good.

BORI CE: 13-147-010

भीष्म उवाच
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः
संस्था यत्नैरपि कृता कालेन परिभिद्यते

MN DUTT: 09-162-010

भीष्म उवाच धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः
संस्था यत्नैरपि कृता कालेन प्रतिभिद्यते

M. N. Dutt: Bhishma said While virtue is sought to be destroyed by wicked persons possessed of great power, it is capable of being protected for the time being by those who are good if they work with care and earnestness. Such protection, however, is of no use in the long run, for destruction does overtake virtue at the end.

BORI CE: 13-147-011

अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः
ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर

MN DUTT: 09-162-011

अधर्मो धर्मरूपेण तृणैः कूप इवावृतः
ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर

M. N. Dutt: Then, again, virtue often proves a mark for covering sin, like grass and straw covering the mouth of a deep pit and concealing it from the view. Hear, again, O Yudhishthira. On account of this, the practices of the good are interfered with and destroyed by the wicked.

BORI CE: 13-147-012

अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाः
धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः

MN DUTT: 09-162-012

अवृत्ता ये तु भिन्दन्ति श्रुतित्यागपरायणाः
धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः

M. N. Dutt: Those persons who are evildoers, who discard the Shrutis, indeed, those wicked persons who are haters of virtue destroy that good conduct, hence, doubts attach to direct perception, Inference, and good conduct.

BORI CE: 13-147-013

अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः
परमित्येव संतुष्टास्तानुपास्स्व च पृच्छ च

MN DUTT: 09-162-013

अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः
परमित्येव संतुष्टास्तानुपास्व च पृच्छ च

M. N. Dutt: Those, therefore, among the good who are possessed of understanding purified by the scriptures and who are ever contented, are to be considered as the foremost. Let those who are anxious and deprived of tranquility of soul, approach these. Indeed, O Yudhishthira, do you seek them and ask them for the solutions of your doubts.

BORI CE: 13-147-014

कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ
धर्म इत्येव संबुद्धास्तानुपास्स्व च पृच्छ च

MN DUTT: 09-162-014

कामार्थो पृष्ठतः कृत्वा लोभमोहानुसारिणौ
धर्म इत्येव सम्बुद्धास्तानुपास्व च पृच्छ च

M. N. Dutt: Disregarding both Pleasure and Profit which always follow cupidity and cherishing the condition that only virtues should be sought, do you, O Yudhishthira, wait upon and ask those persons.

BORI CE: 13-147-015

न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः
आचारः कारणं चैव धर्मश्चैव त्रयं पुनः

MN DUTT: 09-162-015

न तेषां भिद्यते वृत्तं यज्ञाः स्वाध्यायकर्म च
आचारः कारणं चैव धर्मश्चैकस्त्रयं पुनः

M. N. Dutt: The conduct of those persons never goes wrong or meets with destruction, as also their sacrifices and Vedic study and rites. Indeed, these three, viz., good conduct, mental purity, and the Vedas together form virtue.

BORI CE: 13-147-016

युधिष्ठिर उवाच
पुनरेवेह मे बुद्धिः संशये परिमुह्यते
अपारे मार्गमाणस्य परं तीरमपश्यतः

MN DUTT: 09-162-016

युधिष्ठिर उवाच पुनरेव हि मे बुद्धिः संशये परिमुह्यति
अपारे मार्गमाणस्य परं तीरमपश्यतः

M. N. Dutt: Yudhishthira said O grandfather, my understanding is once more stupefied by doubt. I am on this side of the ocean, engaged in searching after the ineans of crossing it. I do not, however, see the other shore of the ocean.

BORI CE: 13-147-017

वेदाः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि
पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम्

MN DUTT: 09-162-017

वेदः प्रत्यक्षमाचारः प्रमाणं तत्रयं यदि
पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम्

M. N. Dutt: If these three, viz., the Vedas, direct perception and behaviour (or mental purity) together form what is to be considered as authority, it can be alleged that there is difference between each. Virtue then becomes really of three kinds although it is one and indivisible.

BORI CE: 13-147-018

भीष्म उवाच
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः
यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा

MN DUTT: 09-162-018

भीष्म उवाच धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः
यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा

M. N. Dutt: Bhishma said Virtue is sometimes seen to be destroyed by a wicked man of great power. If you think, O king, that virtue should really be of three sorts. I answer that your conclusion is supported by reason.

BORI CE: 13-147-019

एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम्
पृथक्त्वे चैव मे बुद्धिस्त्रयाणामपि वै तथा

MN DUTT: 09-162-019

एक एवेति जानीहि त्रिधा धर्मस्य दर्शनम्
पृथक्त्वे च न मे बुद्धिस्त्रयाणामपि वै तथा

M. N. Dutt: The truth is that virtue is one and indivisible, although it is capable of being scen from three different points.

BORI CE: 13-147-020

उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर
जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात्

MN DUTT: 09-162-020

उक्तो मार्गस्त्रयाणां च त तथैव समाचर
जिज्ञासा न तु कर्तव्या धर्मस्य परितर्कणात्

M. N. Dutt: The paths, of those three, which form the foundation of virtue have each been laid down. Do you act according to the instructions laid down. You should never wrangle about virtue and then seek to have those doubts of yours removed.

BORI CE: 13-147-021

सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः
अन्धो जड इवाशङ्को यद्ब्रवीमि तदाचर

MN DUTT: 09-162-021

सदैव भरतश्रेष्ठ मा तेऽभूदत्र संशयः
अन्धो जड इवाशङ्की यद् ब्रवीमि तदाचर

M. N. Dutt: O chief of the Bharatas, let no doubts like these ever take possession of your mind. Do you obey unhesitatingly what I say. Follow me like a blind man or like one who, having no sense himself, has to depend upon that of another.

BORI CE: 13-147-022

अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम्
अजातशत्रो सेवस्व धर्म एष सनातनः

MN DUTT: 09-162-022

अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम्
अजातशत्रो सेवस्व धर्म एष सनातनः

M. N. Dutt: Abstention from injury, truth, absence of anger (or forgiveness), and liberality or gifts, these four, O king do you practise, for these four form eternal virtue.

BORI CE: 13-147-023

ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता
तामन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः

MN DUTT: 09-162-023

ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता
तामन्वेहि महाबाहो धर्मस्यैते हि देशिकाः

M. N. Dutt: Do you also, O mightyarmed prince, follow that conduct towards the Brahmanas which is consistent with what has been observed towards them by your father and grandfather. These are the principal marks of virtue.

BORI CE: 13-147-024

प्रमाणमप्रमाणं वै यः कुर्यादबुधो नरः
न स प्रमाणतामर्हो विवादजननो हि सः

MN DUTT: 09-162-024

प्रमाणमप्रमाणं वै यः कुर्यादबुधो जनः
न स प्रमाणतामों विवादजननो हि सः

M. N. Dutt: That foolish wight, who would destroy the weight of authority by denying that to be a standard which has always been accepted as such, would himself fail to become an authority among men. Such a man becomes the cause of much sorrow in the world.

BORI CE: 13-147-025

ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च
एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान्

MN DUTT: 09-162-025

ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च
एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान्

M. N. Dutt: Do you respect the Brahmanas and treat them with hospitality. Do you always serve them in this way. The universe rests on them. Do you understand them to be such.

Home | About | Back to Book 13 Contents | ← Chapter 146 | Chapter 148 →