Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 146

BORI CE: 13-146-001

वासुदेव उवाच
युधिष्ठिर महाबाहो महाभाग्यं महात्मनः
रुद्राय बहुरूपाय बहुनाम्ने निबोध मे

MN DUTT: 09-161-001

वासुदेव उवाच युधिष्ठिर महाबाहो महाभाग्यं महात्मनः
रुद्राय बहुरूपाय बहुनाम्ने निबोध मे

M. N. Dutt: Vasudeva said O mighiyarmed Yudhishthira, listen to me as I recite to you the many names of Rudra as also the high blessedness of that great one.

BORI CE: 13-146-002

वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम्
एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा

MN DUTT: 09-161-002

वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम्
एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा

M. N. Dutt: The Rishis describe Mahadeva as Agni, and Sthanu, and Maheshvara; as oneeyed, and threeeyed, of universal form, and Shiva or highly auspicious.

BORI CE: 13-146-003

द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः
घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः

MN DUTT: 09-161-003

द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः
घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः

M. N. Dutt: Brahmanas knowing the Vedas say that god has two forins. (One of these is terrible, and the other mild and auspicious. Those two forms, again, arc subdivided into many forms.

BORI CE: 13-146-004

उग्रा घोरा तनूर्यास्य सोऽग्निर्विद्युत्स भास्करः
शिवा सौम्या च या तस्य धर्मस्त्वापोऽथ चन्द्रमाः

MN DUTT: 09-161-004

उग्रा घोरा तनुर्यास्य सोऽग्निर्विद्युत् स भास्करः
शिवा सौम्या च या त्वस्य धर्मस्त्वापोऽथ चन्द्रमा:

M. N. Dutt: That form which is fierce and terrible is considered as identical with Agni and Lightning and the Sun. That other form which is mild and auspicious is identical with Virtue and Water and the Moon.

BORI CE: 13-146-005

आत्मनोऽर्धं तु तस्याग्निरुच्यते भरतर्षभ
ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तथा

MN DUTT: 09-161-005

आत्मनोऽर्धं तु तस्याग्निः सोमोऽध पुनरुच्यते
ब्रह्मचर्यं चरत्येका शिवा चास्य तनुस्तथा

M. N. Dutt: Then, again, it is said that half his body is fire and half is the moon. That form of his which is mild and auspicious, is said to be engaged in the practice of the vow of celibacy.

BORI CE: 13-146-006

यास्य घोरतमा मूर्तिर्जगत्संहरते तया
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः

MN DUTT: 09-161-006

यास्य घोरतमा मूर्तिर्जगत् संहरते तथा
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः

M. N. Dutt: That other form of his which is highly terrible performs all the destructive operations in the universe. Because he is great and the Supreme Lord of all (Ishvara), therefore he is called Maheshivara.

BORI CE: 13-146-007

यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान्
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते

MN DUTT: 09-161-007

यन्निर्दहति यत्तीक्ष्णो यदुनो यत् प्रतापवान्
मांसशोणितमज्जादो यत् ततो रुद्र उच्यते

M. N. Dutt: And because he burns and oppresses, is keen and fierce, and gifted with great energy, and is engaged in cating flesh and blood and marrow, that he is called Rudra.

BORI CE: 13-146-008

देवानां सुमहान्यच्च यच्चास्य विषयो महान्
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः

MN DUTT: 09-161-008

देवानां सुमहान् यच्च यच्चास्य विषयो महान्
यच्च विश्वं महत् पाति महादेवस्ततः स्मृतः

M. N. Dutt: Because he is the foremost of all the celestials, and because his dominion and acquisitions are very extensive, and because he protects the vast universe, therefore is called Mahadeva.

BORI CE: 13-146-009

समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मभिः
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः

MN DUTT: 09-161-009

धूम्ररूपं च यत्तस्य धूर्जटीत्यत उच्यते
समेधयति यन्नित्यं सर्वान् वै सर्वकर्मभिः
मनुष्याशिवमन्विच्छंस्तस्मादेष शिवः स्मृतः
दहत्यूज़ स्थितो यच्च प्राणान् नृणां स्थिरश्च यत्

M. N. Dutt: Because he is of the form or colour of smoke, therefore he is called Dhurjjali. Because by all his deeds he performs sacrifices for all and seeks the wellbeing of every creature, therefore he is called Shiva or the auspicious one. Living in the sky, he burns the lives of all creatures and is, besides, fixed in a particular path from which he does not deviate.

BORI CE: 13-146-010

दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत्
स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-161-010

स्थिरलिङ्गश्च यन्नित्यं तस्मात् स्थाणुरिति स्मृतः
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा

M. N. Dutt: His emblem, again, is fixed and immovable for all time. He is, for these reasons, called Sthanu. He is also of multiform aspect. He is present, past, and future.

BORI CE: 13-146-011

यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः

MN DUTT: 09-161-010

स्थिरलिङ्गश्च यन्नित्यं तस्मात् स्थाणुरिति स्मृतः
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा

MN DUTT: 09-161-011

स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः
विश्वे देवाश्च यत्तस्मिन् विश्वरूपस्ततः स्मृतः

M. N. Dutt: His emblem, again, is fixed and immovable for all time. He is, for these reasons, called Sthanu. He is also of multiform aspect. He is present, past, and future. He is mobile and immobilc. For this he is called Vahurupa. Thc celestials called Vishvedevas live in his body. Ile is, for this, called Vishvarupa having an universal form.

BORI CE: 13-146-012

धूम्रं रूपं च यत्तस्य धूर्जटीत्यत उच्यते
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-146-013

सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा
चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम्

MN DUTT: 09-161-012

सहस्राक्षोऽयुताक्षो वा सर्वतोऽक्षिमयोऽपि वा
चक्षुषः प्रभवेत् तेजो नास्त्यन्तोऽथास्य चक्षुपाम्

M. N. Dutt: He has a thousand eyes; or, he has numberless cyes; or, he has cycs on all sides and on every part of his body. His cncrgy comes out through his cyes. There is no end of his eyes.

BORI CE: 13-146-014

सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः

MN DUTT: 09-161-013

सर्वथा यत्पशून् पाति तैश्च यद् रमते सह
तेषामधिपतिर्यच्च तस्मात् पशुपतिः स्मृतः

M. N. Dutt: Because he always nourishes all crcatures and sports also with them, and because he is their lord or master, therefore is he called Pashupati (the lord of all creatures).

BORI CE: 13-146-015

नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम्
महयन्त्यस्य लोकाश्च महेश्वर इति स्मृतः

MN DUTT: 09-161-014

नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम्
महयत्यस्य लोकश्च प्रिय ह्येतन्महात्मनः

M. N. Dutt: Because his emblem always observes the of Brahmacharya, all the worlds, therefore, adore it. This act of worship is said to please him highly.

BORI CE: 13-146-016

विग्रहं पूजयेद्यो वै लिङ्गं वापि महात्मनः
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते

MN DUTT: 09-161-015

विग्रहं पूजयेद् यो वै लिङ्गं वापि महात्मनः
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते

M. N. Dutt: If there is one who adorcs him by creating his image, and another who adores his emblem, the latter it is who wins great prosperity for ever. VOW

BORI CE: 13-146-017

ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा
लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम्

MN DUTT: 09-161-016

ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा
लिङ्गमेवार्चयन्ति स्म यत् तदूर्ध्वं समास्थितम्

M. N. Dutt: The Rishis, the celestials, the Gandharvas, and the Apsaras, adore that emblem of his which is every erect and upraised.

BORI CE: 13-146-018

पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः
सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः

MN DUTT: 09-161-017

पूज्यमाने ततस्तस्मिन् मोदते स महेश्वरः
सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः

M. N. Dutt: If his emblem is adored, Maheshvara becomes highly pleased with the adorer. Affectionate towards his devotees, he confers happiness upon them with a chcerful soui.

BORI CE: 13-146-019

एष एव श्मशानेषु देवो वसति नित्यशः
यजन्ते तं जनास्तत्र वीरस्थाननिषेविणम्

MN DUTT: 09-161-018

एप एव श्मशानेषु देवो वसति निर्दहन्
यजन्ते ते जनास्तत्र वीरस्थाननिषेविणः

M. N. Dutt: This great god loves to live in crematoria and there he burns and consumes all dead bodies. Those persons who celebrate sacrifices on such grounds attain at the end to the regions of heroes.

BORI CE: 13-146-020

विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह
स च वायुः शरीरेषु प्राणोऽपानः शरीरिणाम्

MN DUTT: 09-161-019

विषयस्थः शरीरेषु स मृत्युः प्राणिनामिह
स च वायुः शरीरेषु प्राणापानशरीरिणाम्

M. N. Dutt: Engaged in his proper duty, he it is who is considered as the Death who live in the bodies of all creatures. He is, again, those vital airs called Prana and Apana, in the bodies of all embodied creatures.

BORI CE: 13-146-021

तस्य घोराणि रूपाणि दीप्तानि च बहूनि च
लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः

MN DUTT: 09-161-020

तस्य घोराणि रूपाणि दीप्तानि च बहूनि च
लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः

M. N. Dutt: He has many burning and terrible forms. All those forms are adored in the world and are known to Brahmanas gifted with knowledge.

BORI CE: 13-146-022

नामधेयानि वेदेषु बहून्यस्य यथार्थतः
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा

MN DUTT: 09-161-021

नामधेयानि देवेषु वहून्यस्य यथार्थवत्
निरुच्यन्ते महत्त्वाच्च विभुत्वात् कर्मभिस्तथा

M. N. Dutt: Amongst the gods he has many significant names. Indeed, the meanings of those names are derived from either his greatness or vastness, or his feats, or his conduct.

BORI CE: 13-146-023

वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम्
व्यासादनन्तरं यच्चाप्युपस्थानं महात्मनः

MN DUTT: 09-161-022

वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम्
व्यासेनोक्तं च यच्चापि उपस्थानं महात्मनः

M. N. Dutt: The Brahmanas always recite the excellent ShataRudriya in his honour, thai is in the Vedas as also that which has been composed by Vyasa.

BORI CE: 13-146-024

प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत्
ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे

MN DUTT: 09-161-023

प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत्
ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे

M. N. Dutt: These provide all worlds with the desired things. This huge universe has been told as their own appearance. Indeed, the Brahmanas and Rishis call him the eldest of all beings.

BORI CE: 13-146-025

प्रथमो ह्येष देवानां मुखादग्निरजायत
ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि

MN DUTT: 09-161-024

प्रथमो ह्येष देवानां मुखादग्निमजीजनत्
ग्रहैर्बहुविधैः प्राणान् संरुद्धानुत्सृजत्यपि

M. N. Dutt: He is the first of all the celestials, and it was from his mouth that he created Agni. That great deity, ever willing to grant protection to all, never forsakes his suppliants.

BORI CE: 13-146-026

स मोचयति पुण्यात्मा शरण्यः शरणागतान्
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान्

BORI CE: 13-146-027

स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः
शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते

MN DUTT: 09-161-025

विमुञ्चति न पुण्यात्मा शरण्यः शरणागतान्
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान्
स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः
शक्रादिषु च देवेषु तस्यैश्वर्यमिहोच्यते

M. N. Dutt: He would much rather give up his own life and suffer all possible afflictions himself. Long life, health and freedom from disease, affluence, wealth, various kinds of pleasures and enjoyinents, are conferred by him, and it is he also who snatches them away. The lordship and affluence that one sees in Shakra and the Other celestials are, indeed, his.

BORI CE: 13-146-028

स एवाभ्यधिको नित्यं त्रैलोक्यस्य शुभाशुभे
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते

MN DUTT: 09-161-026

स एव व्यापृतो नित्यं त्रैलोक्यस्य शुभाशुभे
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते

M. N. Dutt: It is he who is always engaged in all that is good and evil in the three worlds. On account of his fullest control over all objects of enjoyment he is called Ishvara.

BORI CE: 13-146-029

महेश्वरश्च लोकानां महतामीश्वरश्च सः
बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत्
तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम्

MN DUTT: 09-161-027

महेश्वरश्च लोकानां महतामीश्वरच सः
बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत्
तस्य देवस्य यद् वक्त्रं समुद्रे वडवामुखम्

M. N. Dutt: Because he is the master of the vast universe, therefore he is called Maheshvara. The whole universe is pervaded by him in various forms. His mouth roars and burns the waters of the sea in the form of the huge mare's head.

Home | About | Back to Book 13 Contents | ← Chapter 145 | Chapter 147 →