Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 151

BORI CE: 13-151-001

युधिष्ठिर उवाच
किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते
विपाप्मा च भवेत्केन किं वा कल्मषनाशनम्

MN DUTT: 09-165-002

युधिष्ठिर उवाच किं श्रेयः पुरुषस्येह किं कुर्वन् सुखमेधते
विपाप्मा स भवेत् केन किं वा कल्मषनाशनम्

M. N. Dutt: Yudhishthira said What, indeed, is beneficial for a person in this world? What is that by doing which one may acquire happiness? By what may one be purged of all his sins? Indeed, what is that which destroys sins?

Corresponding verse not found in BORI CE

MN DUTT: 09-165-003

वैशम्पायन उवाच तस्मै शुश्रूषमाणाय भूयः शान्तनवस्तदा
दैवं वंशं यथान्यायमाचष्ट पुरुषर्षभ

M. N. Dutt: Vaishampayana said On this subject, the royal son of Shantanu, ( foremost of men, duly recited the names of the celestials to Yudhishthira who was desirous of hearing.

BORI CE: 13-151-002

भीष्म उवाच
अयं दैवतवंशो वै ऋषिवंशसमन्वितः
द्विसंध्यं पठितः पुत्र कल्मषापहरः परः

MN DUTT: 09-165-004

भीष्म उवाच अयं दैवतवंशो वै ऋषिवंशसमन्वितः
त्रिसंध्यं पठितः पुत्र कल्मषापहरः परः

M. N. Dutt: Bhishma said O son, the following names of the celestials with those of the Rishis, if duly recited morning, noon, and evening, destroy all sins.

Corresponding verse not found in BORI CE

MN DUTT: 09-165-005

यदह्ना कुरुते पापमिन्द्रियैः पुरुषश्चरन्
बुद्धिपूर्वमबुद्धिर्वा रात्रौ यच्चापि संध्ययोः
मुच्यते सर्वपापेभ्यः कीर्तयन् वै शुचिः सदा
नान्धो न बधिरः काले कुरुते स्वस्तिमान् सदा

M. N. Dutt: Acting with the help of his senses, whatever sins one may commit by day or by night or by the two twilight's, willingly or unwillingly, one is sure to be cleansed therefrom and become thoroughly pure by reciting these names. One, man never that takes those names, has never to become blind or deaf indeed, by taking those names, one always succeeds in getting what is beneficial.

Corresponding verse not found in BORI CE

MN DUTT: 09-165-006

तिर्यग्योनि न गच्छेच्च नरकं संकराणि च
न च दुःखभयं तस्य मरणे स न मुह्यति

M. N. Dutt: Such a never takes birth in the intermediate order of being never goes to hell and never becomes a human being of any of the mixed castes. He has never to fear any calamity. When death comes, he becomes stupefied.

BORI CE: 13-151-003

देवासुरगुरुर्देवः सर्वभूतनमस्कृतः
अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः

MN DUTT: 09-165-007

देवासुरगुरुर्देवः सर्वभूतनमस्कृतः
अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः

M. N. Dutt: The master of all the celestials and Apsaras, resplendent with effulgence, adored of all creatures, inconceivable, indescribable, the life of all living beings, and unborn is the Grandfather Brahman, that Lord of the universe. His chaste wife is Savittri. Then comes that origin of the Vedas, the creator Vishnu, otherwise called Narayana of immeasurable power.

BORI CE: 13-151-004

पितामहो जगन्नाथः सावित्री ब्रह्मणः सती
वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः

BORI CE: 13-151-005

उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा
विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ

BORI CE: 13-151-006

शक्रः शचीपतिर्देवो यमो धूमोर्णया सह
वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः

BORI CE: 13-151-007

सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः
षट्कालः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः

BORI CE: 13-151-008

वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः

BORI CE: 13-151-009

तुम्बरुश्चित्रसेनश्च देवदूतश्च विश्रुतः
देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः

BORI CE: 13-151-010

उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा
विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा

BORI CE: 13-151-011

आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च
धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः

BORI CE: 13-151-012

शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा
शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः

BORI CE: 13-151-013

नक्षत्राण्यृतवश्चैव मासाः संध्याः सवत्सराः
वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा

BORI CE: 13-151-014

शतद्रूश्च विपाशा च चन्द्रभागा सरस्वती
सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च

BORI CE: 13-151-015

गङ्गा महानदी चैव कपिला नर्मदा तथा
कम्पुना च विशल्या च करतोयाम्बुवाहिनी

BORI CE: 13-151-016

सरयूर्गण्डकी चैव लोहित्यश्च महानदः
ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा

BORI CE: 13-151-017

गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा
दृषद्वती च कावेरी वंक्षुर्मन्दाकिनी तथा

BORI CE: 13-151-018

प्रयागं च प्रभासं च पुण्यं नैमिषमेव च
तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः

BORI CE: 13-151-019

पुण्यतीर्थैश्च कलिलं कुरुक्षेत्रं प्रकीर्तितम्
सिन्धूत्तमं तपोदानं जम्बूमार्गमथापि च

BORI CE: 13-151-020

हिरण्वती वितस्ता च तथैवेक्षुमती नदी
वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि

BORI CE: 13-151-021

भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च
ऋषिकुल्यास्तथा मेध्या नदी चित्रपथा तथा

BORI CE: 13-151-022

कौशिकी यमुना सीता तथा चर्मण्वती नदी
नदी भीमरथी चैव बाहुदा च महानदी
महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती

BORI CE: 13-151-023

नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम्
गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम्

BORI CE: 13-151-024

तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम्
पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम्

BORI CE: 13-151-025

हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः
विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः

BORI CE: 13-151-026

मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः
शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा

BORI CE: 13-151-027

चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः
पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः
दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः

BORI CE: 13-151-028

विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा
पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया

MN DUTT: 09-165-008

पितामहो जगन्नाथः सावित्री ब्रह्मणः सती
वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः
उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा
विशाखो हुतभुग् वायुश्चन्द्रसूर्यो प्रभाकरौ
शक्रः शचीपतिर्देवो यमो धूमोर्णया सह
वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः
सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः
संकल्पः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणः
वालखिल्यास्तपः सिद्धाः कृष्णद्वैपायनस्तथा
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः
तुम्बुरुश्चित्रसेनश्च देवदूतश्च विश्रुतः
देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः
उर्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुषा
विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा
आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च
धर्मः श्रुतं तपो दीक्षा व्यवसाय: पितामहः
शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा
शुक्रो बृहस्पति मो बुधो राहुः शनैश्चरः
नक्षत्राण्यतवश्चैव मासाः पक्षाः सवत्सराः
वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा
शतद्रुक्ष विपाशा च चन्द्रभागा सरस्वती
सिंधुश्च देविका चैव प्रभासं पुष्कराणि च
गङ्गा महानदी वेणा कावेरी नर्मदा तथा
कुलप्पुना विशल्या च करतोयाम्बुवाहिनी
सरयूर्गण्डकी चैव लोहितश्च महानदः
ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा
गोदावरी च वेण्या च कृष्णवेणा तथाद्रिजा
दृषद्वती च कावेरी चक्षुर्मन्दाकिनी तथा
प्रयागं च प्रभासं च पुण्यं नैमिषमेव च
तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः
पुण्यतीर्थं सुसलिलं कुरुक्षेत्रं प्रकीर्तितम्
सिंधूत्तमं तपोदानं जम्बूमार्गमथापि च
हिरण्वती वितस्ता च तथा प्लक्षवती नदी
वेदस्मृतिर्वेदवती मालवाथाश्ववत्यपि
भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च
ऋषिकुल्यास्तथा मेध्या नद्य: सिंधुवहास्तथा
चर्मण्वती नदी पुण्या कौशिकी यमुना तथा
नदी भीमरथी चैव बाहुदा च महानदी
माहेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती
नन्दा चापरनन्दा च तथा तीर्थमहाह्रदः
गयाथ फल्गुतीर्थ च धर्मारण्यं सुरैर्वृतम्
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम्
पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम्
हिमवान् पर्वतश्चैव दिव्यौषधिसमन्वितः
विध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः
मेरुर्महेन्द्रो मलयः श्वेतश्च रजतावृतः
शृङ्गवान् मन्दरो नीलो निषधो दर्दुरस्तथा
चित्रकूटोऽजनाभश्च पर्वतो गन्धमादनः
पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः
दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः
विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा
पान्तु नः सततं देवा: कीर्तिताऽकीर्तिता मया

M. N. Dutt: Then comes the three-eye Lord of Uma; then Scanda the commander in-chief of the celestial army, then Vishoka; then Agni the eater of sacrificial libations; then Vayu the god of wind; then Chandramas; then the sungod, gifted with effulgence; then the illustrious Shankra the husband of Sachi, and Yama with his wife Dhumorna; and Varuna with Gauri; Kubera the lord of riches, with his wife Riddhi; the amiable and illustrious cow Surabhi, the great Rishi Vishravas; Sankalpa, Ocean, Ganga; the other sacred Rivers, the Maruts; the Valakhilyas crowned with success of penances; the island-born Krishna, Narada, Parvata; Vishvavasu; the Hahas; the Huhus; Tumburu; Chitrasena; the celestial messenger; the highly blessed celestial maidens; the celestial Apsaras; Urvashi, Menaka, Ramba, Mishrakeshi, Almbusha, Vishvachi, Ghritachi, Panchchada, Tilottama, the Adityas, the Vasus, the Ashvins, the Pitris; Dharma, (Righteousness); Vedic learning, Penances, Diksha, Perseverance (in religious acts) the Grandfather, Day and Night, Kashyapa, the the son of Marichi, Shukra, Brihaspati, Mangala the son of Earth, Vudha, Rahu, Shanaishchara, the Constellations, the Seasons, the Months, the fortnights, the Year, Garuda the son of Vinata, the several Oceans, the sons of Kadru, viz., the Snakes, Shatarudra, Vipasha, Chandrabhaga, Sarasvati, Sindhu, Devika, Prabhasa, the lakes of Pushkara, Ganga, Mahanadi, Vena, Kaveri, Narmada, Kaulampuna, Vishalya, Karatoya, Ambuvahini, Saryu, Gandaki, the great river Lohita, Tamra, Aruna, Vetravati, Parnasa, Gautami, Godavari, Vena, Krisnnavena, Dvije, Drishdvati, Kaveri, Vankhu, Mandakini, Prayaga, Prabhasa, the sacred Naimisha, the spot sacred to Vishvaswera or Mahadeva, viz., Kashi, that lake of crystal water, Kurukshetra, full of many sacred waters, the foremost of oceans (viz., the ocean of milk), Penances, Gifts, Jambamarga, Hiranwati, Vitasta the river Plakshavati, Vadasmriti, Vedamati, Malava, on Ashvavati, all sacred spots Earth, Gangadvars, the sacred Rishikulya, the river Chitravaha, the Charmanwati, the sacred river Kaushiki, the Yamuna, the river Bhimarathi, the great river Vahuda, Mahendravani, Tridiva, Milika, Sarasvati, Nanda the other Nanda, the large sacred lake Gaya, Phalgutirtha, Dharmaranya (the sacred forest) inhabited by the celestials, the sacred celestial river, the lake created by the Grandfather Brahinan, which is sacred and celebrated over the three worlds and auspicious and capable of purifying all sins, the Himavat mountain having excellent herbs, the Vindhya mountain variegated with various kinds of metals, containing many Tirhas and evergrown with medicinal herbs, Meru, Mahendrs, Malays, Shveta gifted with silver, Shringavat, Mandara, Nila, Nishadha, Dardura, Chitrakuta, Anjanabha, the Gandhamadana mountains, the sacred Somagiri, the various other mountains, the cardinal points of the compass, the subsidiary points, the Earth, all the trees, the Vishvedevas, the Firmament, the Constellations, the Planets, and the Deities, let these all, named and unnamed, rescue and purify us.

BORI CE: 13-151-029

कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः
स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात्
सर्वसंकरपापेभ्यो देवतास्तवनन्दकः

MN DUTT: 09-165-009

कीर्तयानो नरो ह्येतान् मुच्यते सर्वकिल्विषैः
स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात्

M. N. Dutt: The man, who takes the names of these, becomes purged of all his sins. By singing their praises and pleasing them, one becomes freed from every fear.

BORI CE: 13-151-030

देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान्
कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-165-010

सर्वसंकरपापेभ्यो देवतास्तवनन्दकः
देवतानन्तरं विप्रांस्तपः सिद्धास्तपोऽधिकान्

M. N. Dutt: Indeed, the man, who delights in singing the hymns in laudation of the deities, becomes purged of all such sins as lead to birth in impure orders.

BORI CE: 13-151-031

यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा
भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः
बर्ही च गुणसंपन्नः प्राचीं दिशमुपाश्रिताः

MN DUTT: 09-165-011

कीर्तितान् कीर्तयिष्यामि सर्वपापप्रमोचनान्
यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा
भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः
बी च गुणसम्पन्न: प्राची दिशमुपाश्रिताः

M. N. Dutt: After this recital of the deities, I shall name those learned Brahmanas crowned with ascetic merit and success and capable of purifying one of every sin. They are Yavakrita and Raibhya and Kakshivat and Aushija, and Bhrigu and Angirasa and Kanva and the powerful Medhatithi, and Varhi endued with every accomplishment. These all belong to the Eastern region.

BORI CE: 13-151-032

भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा
मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान्

BORI CE: 13-151-033

मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान्
दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ

MN DUTT: 09-165-012

भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा
मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान्
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान्
दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ

M. N. Dutt: Others, viz., Unmuchu, Pramuchu, Mumuchu, all highly blessed, the highly energetic Svastyatreya, the highly powerful Agastya, the son of Mitra and Varuna; Dridhayu and Urdhavahu, those two foremost and celebrated of Rishis, these live in the Southern quarter.

BORI CE: 13-151-034

पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान्
उषद्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान्

BORI CE: 13-151-035

ऋषिर्दीर्घतमाश्चैव गौतमः कश्यपस्तथा
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः
अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः

BORI CE: 13-151-036

उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान्
अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान्

MN DUTT: 09-165-013

पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान्
उषङ्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान्
ऋर्षिर्दीर्घतमाश्चैव गौतमः काश्यपस्तथा
एकतश्च द्वितश्चैव त्रितश्चैव महानृषिः
अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः
उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान्

MN DUTT: 09-165-014

अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान्
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च
ऋचीकपुत्रो रामश्च ऋषिरौद्दालकिस्तथा
श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा
देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च
लोमशो नाचिकेतश्च लोकहर्षण एव च
ऋषिरुग्रश्चवाश्चैव भार्गवश्च्यवनस्तथा

M. N. Dutt: Listen now to me as I name those Rishis who live in the Western quarter. They are Ushangu with his uterine brothers, greatly energetic, Dirghatamas, Gautama, Kashyapa, Ekata, Dvita, Trita, the righteous-souled son of Atri (viz., Durvasa). and and the powerful Sarasvati, Listen now to me as I name those Rishis who adore the celestial in sacrifices, living in the Northern region. They are Atri, Vasishtha, Shakti, Parashara's son Vyasa of Great energy; Vishvamitra, Bharadvaja, Jamadagni, the son of Richika, Rama, Auddalaka, Shvetaketu, Kohala, Vipula, Devala Devasharian, Dhaumya, Hastikashyapa, Lomasha, Nachiketa, Lomaharshana, Ugrashravas, and Bhrigu's son Chyavana. This is the number of Rishis gifted with Vedic learning.

BORI CE: 13-151-037

विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च
ऋचीकपौत्रो रामश्च ऋषिरौद्दालकिस्तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-151-038

श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा
देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च

BORI CE: 13-151-039

लोमशो नाचिकेतश्च लोमहर्षण एव च
ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा

MN DUTT: 09-165-014

अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान्
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च
ऋचीकपुत्रो रामश्च ऋषिरौद्दालकिस्तथा
श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा
देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च
लोमशो नाचिकेतश्च लोकहर्षण एव च
ऋषिरुग्रश्चवाश्चैव भार्गवश्च्यवनस्तथा

M. N. Dutt: They are Atri, Vasishtha, Shakti, Parashara's son Vyasa of Great energy; Vishvamitra, Bharadvaja, Jamadagni, the son of Richika, Rama, Auddalaka, Shvetaketu, Kohala, Vipula, Devala Devasharian, Dhaumya, Hastikashyapa, Lomasha, Nachiketa, Lomaharshana, Ugrashravas, and Bhrigu's son Chyavana. This is the number of Rishis gifted with Vedic learning.

BORI CE: 13-151-040

एष वै समवायस्ते ऋषिदेवसमन्वितः
आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः

MN DUTT: 09-165-015

एष वै समवायश्च ऋषिदेवसमन्वितः
आद्यः प्रकीर्तितो राजन् सर्वपापप्रमोचनः

M. N. Dutt: They are primeval Rishis, O king, whose names, if taken, are capable of purifying one of every sin. After this I shall recite the names of the principle kings.

BORI CE: 13-151-041

नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान्
धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-151-042

कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा
दुःषन्तो भरतश्चैव चक्रवर्ती महायशाः

BORI CE: 13-151-043

यवनो जनकश्चैव तथा दृढरथो नृपः
रघुर्नरवरश्चैव तथा दशरथो नृपः

BORI CE: 13-151-044

रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः
हरिश्चन्द्रो मरुत्तश्च जह्नुर्जाह्नविसेविता

BORI CE: 13-151-045

महोदयो ह्यलर्कश्च ऐलश्चैव नराधिपः
करंधमो नरश्रेष्ठः कध्मोरश्च नराधिपः

MN DUTT: 09-165-016

नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान्
धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान्
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा
दुष्यन्तो भरतश्चैव चक्रवर्ती महायशाः
पवनो जनकश्चैव तथा दृष्टरथो नृपः
रधुर्नरवरश्चैव तथा दशरथो नृपः
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः
हरिश्चन्द्रो मरुत्तश्च तथा दृढरथो नृपः
महोदर्यो डलर्कश्च ऐलश्चैव नराधिपः
करन्धमो नरश्रेष्ठः कध्मोरश्च नराधिपः
दक्षोऽम्बरीषः कुकुरो रैवतश्च महायशाः
कुरुः संवरणश्चैव मान्धाता सत्यविक्रमः
मुचुकुन्दश्च राजर्षिर्जगुर्जाह्नविसेवितः
आदिराजः पृथुर्वैन्यो मित्रभानुः प्रियङ्करः
त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः
महाभिषश्च विख्यातो निमिराजा तथाष्टकः
आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः
प्रतर्दनो दिवोदासः सुदासः कोसलेश्वरः
ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः
हविध्रश्च पृषध्रश्च प्रतीपः शान्तनुस्तथा
अजः प्राचीनबर्हिश्च तथेक्ष्वाकुर्महायशाः
अनरण्यो नरपतिर्जानुजंघस्तथैव च
कक्षसेनश्च राजर्षिर्ये चान्ये चानुकीर्तिताः

M. N. Dutt: They are Nriga, Yayati, Nahusha, Yadu, highly energetic Puru, Sagara, Dhundhumara, Dilpa of great prowess, Krisashva, Yauvanashva, Chitrashva, Satyavat, Dushmanta, Bharata who became an illustrious Emperor over many kings, Dasharatha, the heroic Rama, that destroyer of Rakshas, Shashabindu, Bhagiratha, Harishchandra, Maruta, Dridharatha, the highly fortunate Alarka, Aila, Karandhama, that foremost of men, Kashmira, Daksha, Ambarisha, Kukura, highly illustrious Raivata, Kuru, Samvarana, Mandhatri of Unmitigated prowess, the royal sage Muchukunda, Jahnu who was much favoured by Janhavi (Ganga), the first (in point of time) of all kings, viz., Prithu the son of Vena, Mitrabhanu, Priyankara, Trasadasyu, Shveta that foremost of royal sages, the celebrated Mahabhisha, Nimi. Ashtaka, Ayu, the royal sage Kshupa, Kaksheyu, Pratarddana, Divodasa, Sudasa, Koshaleshvara, Aila, Nala, the royal sage Manu, that lord of all creatures, Havidhra, Prishadhra, Pratipa, Shantanu, Aja, the Senior Varhi, Ikshvaku of great fame, Anaranya, Janujangha the royal sage Kakshasena, and inany others not named (in history).

BORI CE: 13-151-046

दक्षोऽम्बरीषः कुकुरो रवतश्च महायशाः
मुचुकुन्दश्च राजर्षिर्मित्रभानुः प्रियंकरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-151-047

त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः
महाभिषश्च विख्यातो निमिराजस्तथाष्टकः

MN DUTT: 09-165-016

नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान्
धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान्
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा
दुष्यन्तो भरतश्चैव चक्रवर्ती महायशाः
पवनो जनकश्चैव तथा दृष्टरथो नृपः
रधुर्नरवरश्चैव तथा दशरथो नृपः
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः
हरिश्चन्द्रो मरुत्तश्च तथा दृढरथो नृपः
महोदर्यो डलर्कश्च ऐलश्चैव नराधिपः
करन्धमो नरश्रेष्ठः कध्मोरश्च नराधिपः
दक्षोऽम्बरीषः कुकुरो रैवतश्च महायशाः
कुरुः संवरणश्चैव मान्धाता सत्यविक्रमः
मुचुकुन्दश्च राजर्षिर्जगुर्जाह्नविसेवितः
आदिराजः पृथुर्वैन्यो मित्रभानुः प्रियङ्करः
त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः
महाभिषश्च विख्यातो निमिराजा तथाष्टकः
आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः
प्रतर्दनो दिवोदासः सुदासः कोसलेश्वरः
ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः
हविध्रश्च पृषध्रश्च प्रतीपः शान्तनुस्तथा
अजः प्राचीनबर्हिश्च तथेक्ष्वाकुर्महायशाः
अनरण्यो नरपतिर्जानुजंघस्तथैव च
कक्षसेनश्च राजर्षिर्ये चान्ये चानुकीर्तिताः

M. N. Dutt: They are Nriga, Yayati, Nahusha, Yadu, highly energetic Puru, Sagara, Dhundhumara, Dilpa of great prowess, Krisashva, Yauvanashva, Chitrashva, Satyavat, Dushmanta, Bharata who became an illustrious Emperor over many kings, Dasharatha, the heroic Rama, that destroyer of Rakshas, Shashabindu, Bhagiratha, Harishchandra, Maruta, Dridharatha, the highly fortunate Alarka, Aila, Karandhama, that foremost of men, Kashmira, Daksha, Ambarisha, Kukura, highly illustrious Raivata, Kuru, Samvarana, Mandhatri of Unmitigated prowess, the royal sage Muchukunda, Jahnu who was much favoured by Janhavi (Ganga), the first (in point of time) of all kings, viz., Prithu the son of Vena, Mitrabhanu, Priyankara, Trasadasyu, Shveta that foremost of royal sages, the celebrated Mahabhisha, Nimi. Ashtaka, Ayu, the royal sage Kshupa, Kaksheyu, Pratarddana, Divodasa, Sudasa, Koshaleshvara, Aila, Nala, the royal sage Manu, that lord of all creatures, Havidhra, Prishadhra, Pratipa, Shantanu, Aja, the Senior Varhi, Ikshvaku of great fame, Anaranya, Janujangha the royal sage Kakshasena, and inany others not named (in history).

BORI CE: 13-151-048

आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः
शिबिरौशीनरश्चैव गयश्चैव नराधिपः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 13-151-049

प्रतर्दनो दिवोदासः सौदासः कोसलेश्वरः
ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः

MN DUTT: 09-165-016

नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान्
धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान्
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा
दुष्यन्तो भरतश्चैव चक्रवर्ती महायशाः
पवनो जनकश्चैव तथा दृष्टरथो नृपः
रधुर्नरवरश्चैव तथा दशरथो नृपः
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः
हरिश्चन्द्रो मरुत्तश्च तथा दृढरथो नृपः
महोदर्यो डलर्कश्च ऐलश्चैव नराधिपः
करन्धमो नरश्रेष्ठः कध्मोरश्च नराधिपः
दक्षोऽम्बरीषः कुकुरो रैवतश्च महायशाः
कुरुः संवरणश्चैव मान्धाता सत्यविक्रमः
मुचुकुन्दश्च राजर्षिर्जगुर्जाह्नविसेवितः
आदिराजः पृथुर्वैन्यो मित्रभानुः प्रियङ्करः
त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः
महाभिषश्च विख्यातो निमिराजा तथाष्टकः
आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः
प्रतर्दनो दिवोदासः सुदासः कोसलेश्वरः
ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः
हविध्रश्च पृषध्रश्च प्रतीपः शान्तनुस्तथा
अजः प्राचीनबर्हिश्च तथेक्ष्वाकुर्महायशाः
अनरण्यो नरपतिर्जानुजंघस्तथैव च
कक्षसेनश्च राजर्षिर्ये चान्ये चानुकीर्तिताः

M. N. Dutt: They are Nriga, Yayati, Nahusha, Yadu, highly energetic Puru, Sagara, Dhundhumara, Dilpa of great prowess, Krisashva, Yauvanashva, Chitrashva, Satyavat, Dushmanta, Bharata who became an illustrious Emperor over many kings, Dasharatha, the heroic Rama, that destroyer of Rakshas, Shashabindu, Bhagiratha, Harishchandra, Maruta, Dridharatha, the highly fortunate Alarka, Aila, Karandhama, that foremost of men, Kashmira, Daksha, Ambarisha, Kukura, highly illustrious Raivata, Kuru, Samvarana, Mandhatri of Unmitigated prowess, the royal sage Muchukunda, Jahnu who was much favoured by Janhavi (Ganga), the first (in point of time) of all kings, viz., Prithu the son of Vena, Mitrabhanu, Priyankara, Trasadasyu, Shveta that foremost of royal sages, the celebrated Mahabhisha, Nimi. Ashtaka, Ayu, the royal sage Kshupa, Kaksheyu, Pratarddana, Divodasa, Sudasa, Koshaleshvara, Aila, Nala, the royal sage Manu, that lord of all creatures, Havidhra, Prishadhra, Pratipa, Shantanu, Aja, the Senior Varhi, Ikshvaku of great fame, Anaranya, Janujangha the royal sage Kakshasena, and inany others not named (in history).

BORI CE: 13-151-050

हविध्रश्च पृषध्रश्च प्रतीपः शंतनुस्तथा
कक्षसेनश्च राजर्षिर्ये चान्ये नानुकीर्तिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-165-017

तल्यमुत्थाय यो नित्यं संध्ये द्वेस्तमयोदये
पठेच्छुचिरनावृत्तः स धर्मफलभाग् भवेत्

M. N. Dutt: That man, who rising carly in the morning, takes the names of these kings at the two twilight's, viz., at sunset and sunrise, with a pure body and mind and without distracted attention, wins great religious merit.

Corresponding verse not found in BORI CE

MN DUTT: 09-165-018

देवा देवर्षयश्चैव स्तुता राजर्षयस्तथा
पुष्टिमायुर्यशः स्वर्गे विधास्यन्ति ममेश्वराः

M. N. Dutt: One should sing the praises of the celestial Rishis, and the royal sages and say, These lord of the creation will ordain my growth, longevity and fame.

BORI CE: 13-151-051

मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः
ध्रुवो जयो मे नित्यं स्यात्परत्र च परा गतिः

MN DUTT: 09-165-019

मा विनं मा च मे पापं मा च मे परिपन्थिनः
ध्रुवो जयो मे नित्यः स्यात् परत्र च शुभा गतिः
६२

M. N. Dutt: Let no calamity visit me, let no sin define me, and let there be no opponents or enemies of mine. Forsooth, I will always have victory and an auspicious end hereafter.

Corresponding verse not found in BORI CE

MN DUTT: 09-165-020

मा विनं मा च मे पापं मा च मे परिपन्थिनः
ध्रुवो जयो मे नित्यः स्यात् परत्र च शुभा गतिः
६२

M. N. Dutt: Let no calamity visit me, let no sin define me, and let there be no opponents or enemies of mine. Forsooth, I will always have victory and an auspicious end hereafter.

Corresponding verse not found in BORI CE

MN DUTT: 09-166-001

जनमेजय उवाच शरतल्पगते भीष्मे कौरवाणां धुरन्धरे
शयाने वीरशयने पाण्डवैः समुपस्थिते
युधिष्ठिरो महाप्राज्ञो भम पूर्वपितामहः
धर्माणामागमं श्रुत्वा विदित्वा सर्वसंशयान्

M. N. Dutt: Janamejaya said When that foremost person among the Kauravas, viz., Bhishma was lying on a bed of arrows—a bed that is always coveted by heroes and when the Pandavas were sitting around him, my great Grandfather Yudhishthira of much wisdom, heard these expositions of mysteries about the subject of duty and had all his doubts removed.

Corresponding verse not found in BORI CE

MN DUTT: 09-166-002

दानानां च विधिं श्रुत्वा च्छिन्नधर्मार्थसंशयः
यदन्यदकरोद् विप्र तन्मे शंसितुमर्हसि

M. N. Dutt: He heard also what the ordinances are about gifts, and thus had all his doubts removed about the topics of virtue and wealth. You should, O learned Brahmana, tell me now what else did the great Pandava king do.

Corresponding verse not found in BORI CE

MN DUTT: 09-166-003

वैशम्पायन उवाच अभून्मुहूर्ते स्तिमितं सर्वं तद्राजमण्डलम्
तूष्णीभूते ततस्तस्मिन् पटे चित्रमिवार्पितम्

M. N. Dutt: Vaishampayana said When Bhishma became silent, the entire body of kings became perfectly silent. Indeed, they all sat motionless there, like figures painted on canvas.

Home | About | Back to Book 13 Contents | ← Chapter 150 | Chapter 152 →