Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 13 – Chapter 152

BORI CE: 13-152-001

वैशंपायन उवाच
तूष्णींभूते तदा भीष्मे पटे चित्रमिवार्पितम्
मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः
नृपं शयानं गाङ्गेयमिदमाह वचस्तदा

BORI CE: 13-152-002

राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः
सहितो भ्रातृभिः सर्वैः पार्थिवैश्चानुयायिभिः

MN DUTT: 09-166-003

वैशम्पायन उवाच अभून्मुहूर्ते स्तिमितं सर्वं तद्राजमण्डलम्
तूष्णीभूते ततस्तस्मिन् पटे चित्रमिवार्पितम्

MN DUTT: 09-166-004

मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः
नृपं शयानं गाड्यमिदमाह वचस्तदा
राजन् प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः
सहितो भ्रातृभिः सर्वैः पार्थिवैश्चानुयायिभिः

M. N. Dutt: Vaishampayana said When Bhishma became silent, the entire body of kings became perfectly silent. Indeed, they all sat motionless there, like figures painted on canvas. Then Vyasa the son of Satyavati, having thought for a moment, addressed the royal son of Ganga, saying, O king, the Kuru king Yudhishthira has been restored to his own nature, with all his brothers and followers.

BORI CE: 13-152-003

उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता
तमिमं पुरयानाय त्वमनुज्ञातुमर्हसि

MN DUTT: 09-166-005

उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता
तमिमं पुरयानाय समनुज्ञातुमर्हसि

M. N. Dutt: With highly intelligent Krishna by his side he bends his head in respect to you. You should give him leave for returning to the city.

BORI CE: 13-152-004

एवमुक्तो भगवता व्यासेन पृथिवीपतिः
युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः

MN DUTT: 09-166-006

एवमुक्तो भगवता व्यासेन पृथिवीपतिः
युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः

M. N. Dutt: Thus addressed by the holy Vyasa, the royal son of Shantanu and Ganga dismissed Yudhishthira and his counsellors.

BORI CE: 13-152-005

उवाच चैनं मधुरं ततः शांतनवो नृपः
प्रविशस्व पुरं राजन्व्येतु ते मानसो ज्वरः

MN DUTT: 09-166-007

उवाच चैन मधुरं नृपं शान्तनवो नृपः
प्रविशस्व पुरीं राजन् व्येतु ते मानसो ज्वरः

M. N. Dutt: Addressing his grandson in a sweet voice, the royal son of Shantanu, also said, Do you return to your city, O king, Let the fever of your heart be removed.

BORI CE: 13-152-006

यजस्व विविधैर्यज्ञैर्बह्वन्नैः स्वाप्तदक्षिणैः
ययातिरिव राजेन्द्र श्रद्धादमपुरःसरः

MN DUTT: 09-166-008

यजस्व विविधैर्यज्ञैर्वबन्नेः स्वाप्तदक्षिणैः
ययातिरिव राजेन्द्र श्रद्धादमपुरःसरः

M. N. Dutt: Do you adore the celestials in various sacrifices distinguished by large gifts of food and riches like Yayati himself, O foremost of kings, gifted with devotion and selfcontrol.

BORI CE: 13-152-007

क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय
श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः

MN DUTT: 09-166-009

क्षत्रधर्मरतः पार्थ पितॄन् देवांश्च तर्पय
श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः

M. N. Dutt: Devoted to the practices of the Kshatriya do you, O son of Pritha, please the departed manes and the celestials. You shall then acquire great benefits. Indeed let the fever of your heart be removed.

BORI CE: 13-152-008

रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय
सुहृदः फलसत्कारैरभ्यर्चय यथार्हतः

MN DUTT: 09-166-010

रञ्जयस्व प्रजाः सर्वाः प्रकृती: परिसान्त्वय
सुहृदः फलसत्कारैरर्चयस्व यथार्हतः

M. N. Dutt: Do you please all your subjects. Do you assure them and establish peace among all. Do you also honour all your wellwishers with such rewards as they deserve.

BORI CE: 13-152-009

अनु त्वां तात जीवन्तु मित्राणि सुहृदस्तथा
चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः

MN DUTT: 09-166-011

अनु त्वां तात जीवन्तु मित्राणि सुहृदस्तथा
चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः

M. N. Dutt: Let all your friends and wellwishers live, depending on you for their means, as birds live, depending for their means upon a full grown tree laden with fruits and standing on a sacred spot.

BORI CE: 13-152-010

आगन्तव्यं च भवता समये मम पार्थिव
विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे

MN DUTT: 09-166-012

आगन्तव्यं च भवता समये मम पार्थिव
विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे

M. N. Dutt: When the hour comes for departure from this world, do you come here, O king, I shall relinquish my body when the Sun, stopping in his southward course, will begin to return northwards.

BORI CE: 13-152-011

तथेत्युक्त्वा तु कौन्तेयः सोऽभिवाद्य पितामहम्
प्रययौ सपरीवारो नगरं नागसाह्वयम्

MN DUTT: 09-166-013

तथेत्युक्त्वा च कौन्तेयः सोऽभिवाद्य पितामहम्
प्रययौ सपरीवारो नगरं नागसाह्वयम्

M. N. Dutt: The son of Kunti answered, 'So be it!' and saluted his grandfather with respect and then started with all his relatives and followers, for the city of Hastinapur.

BORI CE: 13-152-012

धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम्
सह तैरृषिभिः सर्वैर्भ्रातृभिः केशवेन च

BORI CE: 13-152-013

पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिवः
प्रविवेश कुरुश्रेष्ठ पुरं वारणसाह्वयम्

MN DUTT: 09-166-014

धृतराष्ट्र पुरस्कृत्य गान्धारी च पतिव्रताम्
सह तैर्ऋषिभिः सर्वैतृभिः केशवेन च
पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिव
प्रविवेश कुरुश्रेष्ठः पुरं वारणसाह्वयम्

M. N. Dutt: Headed by Dhritarashtra and also Gandhari who was greatly devoted to her husband and accompanied by the Rishis and Keshava as also by the citizens and the inhabitants of the country and by his counsellors, O monarch, that foremost one of Kuru's race entered the city of Hastinapur.

Home | About | Back to Book 13 Contents | ← Chapter 151 | Chapter 153 →