Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 001

BORI CE: 14-001-001

वैशंपायन उवाच
कृतोदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः
पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः

BORI CE: 14-001-002

उत्तीर्य च महीपालो बाष्पव्याकुललोचनः
पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः

MN DUTT: 09-169-002

वैशम्पायन उवाच कृतोदकं तु राजानं धृतराष्ट्र युधिष्ठिरः
पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः
उत्तीर्य तु महाबाहुर्बाष्पव्याकुललोचनः
पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः

M. N. Dutt: Vaishampayana said After the king Dhritarashtra had offered libations of water, the mighty-armed Yudhishthira, with his senses bewildered, and keeping the former in his front, ascended the banks (of the river), and as his eyes which filled with tears, he dropt down on the tank of the Ganga like an elephant pierced by the hunter.

BORI CE: 14-001-003

तं सीदमानं जग्राह भीमः कृष्णेन चोदितः
मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः

MN DUTT: 09-169-003

तं सीदमानं जग्राह भीमः कृष्णेन चोदितः
मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः

M. N. Dutt: Then, asked by Krishna, Bhima pulled him up from sinking. This must not be so, said Krishna, the anihilator of hostile armies.

BORI CE: 14-001-004

तमार्तं पतितं भूमौ निश्वसन्तं पुनः पुनः
ददृशुः पाण्डवा राजन्धर्मात्मानं युधिष्ठिरम्

MN DUTT: 09-169-004

तमार्तं पतितं भूमौ श्वसन्तं च पुनः पुनः
ददृशुः पार्थिवा राजन् धर्मपुत्रं युधिष्ठिरम्

M. N. Dutt: The Pandavas, O king, beheld Yudhishthira, the son of Dharma troubled, lying on the ground and also sighing again and again.

BORI CE: 14-001-005

तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम्
भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन्

MN DUTT: 09-169-005

तं दृष्ट्वा दीनमनसं गतसत्त्वं नरेश्वरम्
भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन्

M. N. Dutt: And seeing the king despondent and feeble, the Pandavas, over-laden with grief, sat down surrounding him.

BORI CE: 14-001-006

राजा च धृतराष्ट्रस्तमुपासीनो महाभुजः
वाक्यमाह महाप्राज्ञो महाशोकप्रपीडितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-169-006

राजा तु धृतराष्ट्रश्च पुत्रशोकाभिपीडितः
वाक्यमाह महाबुद्धिः प्रज्ञाचक्षुर्नरेश्वरम्
उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम्

M. N. Dutt: And gifted with high intelligence and wise vision, king Dhritarashtra greatly afflicted with grief for his sons, addressed the king, saying, Rise up, O foremost of Kurus,

BORI CE: 14-001-007

उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम्
क्षत्रधर्मेण कौरव्य जितेयमवनिस्त्वया

BORI CE: 14-001-008

तां भुङ्क्ष्व भ्रातृभिः सार्धं सुहृद्भिश्च जनेश्वर
न शोचितव्यं पश्यामि त्वया धर्मभृतां वर

MN DUTT: 09-169-006

राजा तु धृतराष्ट्रश्च पुत्रशोकाभिपीडितः
वाक्यमाह महाबुद्धिः प्रज्ञाचक्षुर्नरेश्वरम्
उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम्

MN DUTT: 09-169-007

क्षत्रधर्मेण कौन्तेय जितेयमवनी त्वया
भुक्ष्व भोगान् भ्रातृभिश्च सुहृद्धिश्च मनोऽनुगान्

MN DUTT: 09-169-008

शोचितव्यं न पश्यामि त्वया धर्मभृतां वर
शोचितव्यं मया चैव गान्धार्या च महीपते

M. N. Dutt: And gifted with high intelligence and wise vision, king Dhritarashtra greatly afflicted with grief for his sons, addressed the king, saying, Rise up, O foremost of Kurus, You now fulfill your duties. O Kunti's son, you have conquered this Earth like the Kshatriyas. Do you now, O king enjoy her with your brothers and friends. O foremost of the pious, I do not see why you should grieve. O king, having lost a century of sons like wealth got in a dream, it is Gandhari and I, who should raelly mourn.

BORI CE: 14-001-009

शोचितव्यं मया चैव गान्धार्या च विशां पते
पुत्रैर्विहीनो राज्येन स्वप्नलब्धधनो यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-169-009

ययोः पुत्रशतं नष्टं स्वप्नलब्धं यथा धनम्
अश्रुत्वा हितकामस्य विदुरस्य महात्मनः

M. N. Dutt: Not having listened to the weighty words of the great Vidura, who sought our well-being, I, of perverse senses, (now) repent.

BORI CE: 14-001-010

अश्रुत्वा हितकामस्य विदुरस्य महात्मनः
वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः

BORI CE: 14-001-011

उक्तवानेष मां पूर्वं धर्मात्मा दिव्यदर्शनः
दुर्योधनापराधेन कुलं ते विनशिष्यति

BORI CE: 14-001-012

स्वस्ति चेदिच्छसे राजन्कुलस्यात्मन एव च
वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः

BORI CE: 14-001-013

कर्णश्च शकुनिश्चैव मैनं पश्यतु कर्हिचित्
द्यूतसंपातमप्येषामप्रमत्तो निवारय

BORI CE: 14-001-014

अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम्
स पालयिष्यति वशी धर्मेण पृथिवीमिमाम्

MN DUTT: 09-169-009

ययोः पुत्रशतं नष्टं स्वप्नलब्धं यथा धनम्
अश्रुत्वा हितकामस्य विदुरस्य महात्मनः

MN DUTT: 09-169-010

वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः
उक्तवान् विदुरो यन्मां धर्मात्मा दिव्यदर्शनः

MN DUTT: 09-169-011

दुर्योधनापराधेन कुलं ते विनशिष्यति
स्वस्ति चेदिच्छसे राजन् कुलस्य कुरु मे वचः
वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः
कर्णश्च शकुनिश्चैव नैनं पश्यतु कर्हिचित्
द्यूतसंघातमप्येषामप्रमादेन वारय
अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम्
स पालयिष्यति वशी धर्मेण पृथिवीमिमाम्

M. N. Dutt: Not having listened to the weighty words of the great Vidura, who sought our well-being, I, of perverse senses, (now) repent. The virtuous Vidura, gifted with divine insight, had told me, your family will be extinct for the sins of Duryodhana. O king, if you wish for the well being of your family, act according to my advice. Renounce this wicked king, Suyodhana, and let not either Karna or Shakuni by any means see him. Stop their gambling too, and anoint the pious king Yudhishthira. That one of controlled senses will righteously govern the Earth.

BORI CE: 14-001-015

अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम्
मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव

BORI CE: 14-001-016

समं सर्वेषु भूतेषु वर्तमानं नराधिप
अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धन

MN DUTT: 09-169-012

अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम्
मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव
समं सर्वेषु भूतेषु वर्तमानं नराधिप
अनुजीवन्तु सर्वे त्वां ज्ञातयो भ्रातृभिः सह

M. N. Dutt: If you would not have king Yudhishthira, son of Kunti, then, O monarch, you yourself, celebrating a sacrifice, take charge of the kingdom, and regarding all creatures impartially, ( king, you let your kinsmen, O you benefactor of your kindred, subsist on your bounty.

BORI CE: 14-001-017

एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि
दुर्योधनमहं पापमन्ववर्तं वृथामतिः

MN DUTT: 09-169-013

एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि
दुर्योधनमहं पापमन्ववर्त वृथामतिः

M. N. Dutt: When, O Kunti's son, the far-sighted Vidura said this, foolishly I followed the wicked Duryodhana.

BORI CE: 14-001-018

अश्रुत्वा ह्यस्य वीरस्य वाक्यानि मधुराण्यहम्
फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे

MN DUTT: 09-169-014

अश्रुत्वा तस्य धीरस्य वाक्यानि मधुराण्यहम्
फलं प्राप्य महद् दुःखं निमग्नः शोकसागरे

M. N. Dutt: Having paid no heed to the sweet words of that sedate one, I have obtained this powerful grief as a consequence, and have been plunged in an occan of misery.

BORI CE: 14-001-019

वृद्धौ हि ते स्वः पितरौ पश्यावां दुःखितौ नृप
न शोचितव्यं भवता पश्यामीह जनाधिप

MN DUTT: 09-169-015

वृद्धौ हि तेऽद्य पितरौ पश्य नौ दुःखितौ नृप
न शोचितव्यं भवता पश्यामीह जनाधिप

M. N. Dutt: See your old father and mother, O king, plunged in misery. But, O master of men, I find no reason for your sorrow.

Home | About | Back to Book 14 Contents | | Chapter 2 →