Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 002

BORI CE: 14-002-001

वैशंपायन उवाच
एवमुक्तस्तु राज्ञा स धृतराष्ट्रेण धीमता
तूष्णीं बभूव मेधावी तमुवाचाथ केशवः

MN DUTT: 09-170-001

वैशम्पायन उवाच एवमुक्तस्तु राज्ञा स धृतराष्ट्रेण धीमता
तूष्णीं बभूव मेधावी तमुवाचाथ केशवः

M. N. Dutt: Thus accosted by the intelligent king Dhritarashtra, Yudhishthira, gifted with understanding, became calm. And then Keshava (Krishna) said to him.

BORI CE: 14-002-002

अतीव मनसा शोकः क्रियमाणो जनाधिप
संतापयति वैतस्य पूर्वप्रेतान्पितामहान्

MN DUTT: 09-170-002

अतीव मनसा शोकः क्रियमाणो जनाधिप
संतापयति चैतस्य पूर्वप्रेतान् पितामहान्

M. N. Dutt: If a person indulges excessively in sorrow for his departed manes he grieves them.

BORI CE: 14-002-003

यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः
देवांस्तर्पय सोमेन स्वधया च पितॄनपि

MN DUTT: 09-170-003

यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः
देवांस्तर्पय सोमेन स्वधया च पितॄनपि

M. N. Dutt: Do you (now) celebrate many a sacrifice with suitable presents to the priests; and do you please the celestials with Soma juice and the manes of your forefathers, with their due food and drink.

BORI CE: 14-002-004

त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते
विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-170-004

अतिथीनन्नपानेन कामैरन्यैरकिंचनान्
विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम्

M. N. Dutt: Do you also please your guests with meat and drink and the poor with gifts after their hearts. A person of your high intelligence should not act thus.

BORI CE: 14-002-005

श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात्
कृष्णद्वैपायनाच्चैव नारदाद्विदुरात्तथा

MN DUTT: 09-170-005

श्रुताश्च राजधर्मास्ते भीष्माद् भागीरथीसुतात्
कृष्णद्वैपायनाच्चैव नारदाद् विदुरात्तथा

M. N. Dutt: You knew what ought to be known, you have performed what ought to be donc, and you have heard the duties of the Kshatriyas, recit ed by Bhishma, the son of Bhagirathi, by Krishna Dvaipayana, Narada and Vidura.

BORI CE: 14-002-006

नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम्
पितृपैतामहीं वृत्तिमास्थाय धुरमुद्वह

MN DUTT: 09-170-006

नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम्
पितृपैतामहं वृत्तिमास्थाय धुरमुद्वह

M. N. Dutt: Therefore you should not act like a stupid; but following the course of your forefathers, sustain the burthen (of the Empire).

BORI CE: 14-002-007

युक्तं हि यशसा क्षत्रं स्वर्गं प्राप्तुमसंशयम्
न हि कश्चन शूराणां निहतोऽत्र पराङ्मुखः

MN DUTT: 09-170-007

युक्तं हि यशसा क्षात्रं स्वर्ग प्राप्तुमसंशयम्
न हि कश्चिद्धि शूराणां निहतोऽत्र पराङ्मुखः

M. N. Dutt: It is proper that a Kshatriya should attain the celestial region for certain by his (own) renown. Of heroes, those who came to be killed never shall have to turn away.

BORI CE: 14-002-008

त्यज शोकं महाराज भवितव्यं हि तत्तथा
न शक्यास्ते पुनर्द्रष्टुं त्वया ह्यस्मिन्रणे हताः

MN DUTT: 09-170-008

त्यज शोक महाराज भवितव्यं हि तत्तथा
न शक्यास्ते पुनर्द्रष्टुं त्वया येऽस्मिन् रणे हताः

M. N. Dutt: Renounce your grief, O powerful king. Indeed, what has taken place was destined to happen so. You can in no way see those that have been killed in this war.

BORI CE: 14-002-009

एतावदुक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम्
विरराम महातेजास्तमुवाच युधिष्ठिरः

MN DUTT: 09-170-009

एतावदुक्त्वा गोविन्दो धर्मराज युधिष्ठिरम्
विरराम महातेजास्तमुवाच युधिष्ठिरः

M. N. Dutt: Having said this to Yudhishthira, prince of the pious, the high-spirited Govinda stopped; and Yudhishthira answered him thus.

BORI CE: 14-002-010

गोविन्द मयि या प्रीतिस्तव सा विदिता मम
सौहृदेन तथा प्रेम्णा सदा मामनुकम्पसे

MN DUTT: 09-170-010

युधिष्ठिर उवाच गोविन्द मयि या प्रीतिस्तव सा विदिता मम सौहृदेन तथा प्रेम्णा सदा मय्यनुकम्पसे

M. N. Dutt: O Govinda, Is know full well your fondness for me. You have ever favoured me with your love and friendship.

BORI CE: 14-002-011

प्रियं तु मे स्यात्सुमहत्कृतं चक्रगदाधर
श्रीमन्प्रीतेन मनसा सर्वं यादवनन्दन

MN DUTT: 09-170-011

प्रियं त मे तु मे स्यात् सुमहत्कृतं चक्रगदाधर
श्रीमन् प्रीतेन मनसा सर्वे यादवनन्दन
यदि मामनुजानीयाद् भवान् गन्तुं तपोवनम्

M. N. Dutt: And, O holder of the mace and the discus, O scion of Yudhu's race, O glorious one, if (now) do you gladly permit me to retire into the woods, then you would do what is greatly desired by me.

BORI CE: 14-002-012

यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम्
न हि शान्तिं प्रपश्यामि घातयित्वा पितामहम्
कर्णं च पुरुषव्याघ्रं संग्रामेष्वपलायिनम्

MN DUTT: 09-170-012

न हि शान्तिं प्रपश्यामि पातयित्वा पितामहम्
कर्णं च पुरुषव्याघ्र संग्रामेष्वपलायिनम्

M. N. Dutt: After having killed my grandfather, and that foremost of men, Karna, who never fled from the field of battle, I find no peace.

BORI CE: 14-002-013

कर्मणा येन मुच्येयमस्मात्क्रूरादरिंदम
कर्मणस्तद्विधत्स्वेह येन शुध्यति मे मनः

MN DUTT: 09-170-013

कर्मणा येन मुच्येयमस्मात् क्रूरादरिंदम
कर्मणा तद् विधत्स्वेह येन शुध्यति मे मनः

M. N. Dutt: Do you, O Janardana, so ordain that I may be feed from this heinous sin and that iny mind may be purified.

BORI CE: 14-002-014

तमेवंवादिनं व्यासस्ततः प्रोवाच धर्मवित्
सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत्

MN DUTT: 09-170-014

तमेवं वादिनं पार्थं व्यासः प्रोवाच धर्मवित्
सान्त्वयन् सुमहातेजाः शुभं वचनमर्थवत्

M. N. Dutt: As Pritha's son was speaking thus, the highly energetic Vyasa, knowing the duties of life, soothing him, spoke these excellent words.

BORI CE: 14-002-015

अकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे
किमाकाशे वयं सर्वे प्रलपाम मुहुर्मुहुः

MN DUTT: 09-170-015

अकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे
किमाकारा वयं तात प्रलपामो मुहुर्मुहुः

M. N. Dutt: My child, your mind is not yet calmed; and therefore you are again stupefied by childish feelings. And wherefore, O child, do we over and over again throw our words to the winds?

BORI CE: 14-002-016

विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका
यथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यते

MN DUTT: 09-170-016

विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका
तथा प्रवृत्तो नृपतिर्नाधिबधेन युज्यसे

M. N. Dutt: You know the duties of the Kshatriyas, who live by warfare. A king who has done his duty, should not allow himself to be overwhelmed by grief.

BORI CE: 14-002-017

मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः
असकृच्चैव संदेहाश्छिन्नास्ते कामजा मया

MN DUTT: 09-170-017

मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः
असकृच्चापि संदेहाश्छिन्नास्ते कामजा मया

M. N. Dutt: You have faithfully listened to the entire doctrine of salvation; and I have repeatedly removed your misgivings originating from desire.

BORI CE: 14-002-018

अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम्
मैवं भव न ते युक्तमिदमज्ञानमीदृशम्

MN DUTT: 09-170-018

वैशम्पायन उवाच अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम्
मैवं भव न ते युक्तमिदमज्ञानमीदृशम्

M. N. Dutt: Vaishampayana said, But not paying due heed to what I have unfolded, you of perverse understanding have doubtless forgotten it clean. Be it not so. Such ignorance is not worthy of you.

BORI CE: 14-002-019

प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ
युद्धधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः

MN DUTT: 09-170-019

प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ
राजधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः

M. N. Dutt: O sinless one, you are cognizant of all kinds of expiation; and you have also heard of the virtues of kings, as well as the merits of gifts.

BORI CE: 14-002-020

स कथं सर्वधर्मज्ञः सर्वागमविशारदः
परिमुह्यसि भूयस्त्वमज्ञानादिव भारत

MN DUTT: 09-170-020

स कथं सर्वधर्मज्ञः सर्वागमविशारदः
परिमुह्यसि भूयस्त्वमज्ञानादिव भारत

M. N. Dutt: Wherefore then, O Bharata, knowing every form of morality and versed in all the Agamas, are you overwhelmed (with grief) as if from ignorance.

Home | About | Back to Book 14 Contents | ← Chapter 1 | Chapter 3 →