Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 003

BORI CE: 14-003-001

व्यास उवाच
युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः
न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाः

MN DUTT: 09-171-001

व्यास उवाच युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः
न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाम्

M. N. Dutt: Vyasa said. O Yudhishthira, your wisdom, I conceive, is not sufficient. None does a work by his own power.

BORI CE: 14-003-002

ईश्वरेण नियुक्तोऽयं साध्वसाधु च मानवः
करोति पुरुषः कर्म तत्र का परिदेवना

MN DUTT: 09-171-002

ईश्वरेण च युक्तोऽयं साध्वसाधु च मानवः
करोति पुरुषः कर्म तत्र का परिदेवना

M. N. Dutt: It is god who engages him in deeds, good or bad, O bestower of honour. What is the cause then for repentance?

BORI CE: 14-003-003

आत्मानं मन्यसे चाथ पापकर्माणमन्ततः
शृणु तत्र यथा पापमपकृष्येत भारत

MN DUTT: 09-171-003

आत्मानं मन्यसे चाथ पापकर्माणमन्ततः
शृणु तत्र यथापापमपकृष्येत भारत

M. N. Dutt: You consider yourself as having perpetrated impious deeds. Do you therefore, O Bharata, listen to the way in which sins, may be removed.

BORI CE: 14-003-004

तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते

MN DUTT: 09-171-004

तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते

M. N. Dutt: O Yudhishthira, those who commit sins, can always free themselves from them through penance, sacrifice and gifts.

BORI CE: 14-003-005

यज्ञेन तपसा चैव दानेन च नराधिप
पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः

MN DUTT: 09-171-005

यज्ञेन तपसा चैव दानेन च नराधिप
पूयन्ते नरशार्दूल नरा दुष्कृतकारिणः

M. N. Dutt: O king, O foremost of men, sinful people are purified by sacrifice, austerities and charity.

BORI CE: 14-003-006

असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम्
प्रयतन्ते महात्मानस्तस्माद्यज्ञाः परायणम्

MN DUTT: 09-171-006

असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम्
प्रयतन्ते महात्मानस्तस्माद् यज्ञाः परायणम्

M. N. Dutt: The great celestials and Asuras celebrate sacrifices for acquiring religious mcrit; and therefore sacrifices are of great importance.

BORI CE: 14-003-007

यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः
ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन्

MN DUTT: 09-171-007

यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः
ततो देवाः क्रियावन्तो दानवनभ्यधर्षयन्

M. N. Dutt: It is through sacrifices that the great celestials had grown so wondrously powerful; and having celebrated rites did they defeat the Danavas.

BORI CE: 14-003-008

राजसूयाश्वमेधौ च सर्वमेधं च भारत
नरमेधं च नृपते त्वमाहर युधिष्ठिर

MN DUTT: 09-171-008

राजसूयाश्वमेधौ च सर्वमेधं च भारत
नरमेधं च नृपते त्वमाहर युधिष्ठिर

M. N. Dutt: Do you, O Yudhishthira, prepare for the Rajasuya, and the Horse-Sacrifice, as well as. O Bharata, for the Sarvamedha and the Naramedha.

BORI CE: 14-003-009

यजस्व वाजिमेधेन विधिवद्दक्षिणावता
बहुकामान्नवित्तेन रामो दाशरथिर्यथा

BORI CE: 14-003-010

यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः
शाकुन्तलो महावीर्यस्तव पूर्वपितामहः

MN DUTT: 09-171-009

यजस्व वाजिमेधेन विधिवद् दक्षिणावता
बहुकामान्नवित्तेन रामो दाशरथिर्यथा
यथा च भरतो राजा दौष्यन्तिः पृथिवीपतिः
शाकुन्तलो महावीर्यस्तव पूर्वपितामहः

M. N. Dutt: And as Dasharatha's son, Rama or as Dushyanta's and Shakuntala's son your ancestor, the lord of the Earth, thc exceedingly powerful king Bharata, had done, do you according to the ordinance celebrate the HorseSacrifice with presents.

BORI CE: 14-003-011

युधिष्ठिर उवाच
असंशयं वाजिमेधः पावयेत्पृथिवीमपि
अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि

MN DUTT: 09-171-010

युधिष्ठिर उवाच असंशयं वाजिमेधः पावयेत् पृथिवीमपि
अभिप्रायस्तु मे कश्चित् तं त्वं श्रोतुमिहार्हसि

M. N. Dutt: Yudhishthira replied:-Undoubtedly, the Horse-Sacrifice purifics princes. But I have a purpose of which you should hear.

BORI CE: 14-003-012

इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम
दानमल्पं न शक्यामि दातुं वित्तं च नास्ति मे

MN DUTT: 09-171-011

इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम
दानमल्पं न शक्नोमि दातुं वित्तं च नास्ति मे

M. N. Dutt: Having caused this huge slaughter of kindred, I cannot, O best of the twice-born ones, dispense gifts even on a small scale, I have no riches to give.

BORI CE: 14-003-013

न च बालानिमान्दीनानुत्सहे वसु याचितुम्
तथैवार्द्रव्रणान्कृच्छ्रे वर्तमानान्नृपात्मजान्

MN DUTT: 09-171-012

न तु बालानिमान् दीनानुत्सहे वसु याचितुम्
तथैवाईव्रणान् कृच्छ्रे वर्तमानान् नृपात्मजान्

M. N. Dutt: Nor can I for riches solicit these young sons of kings, living wretchedly with their wounds yet green, and undergoing suffering.

BORI CE: 14-003-014

स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम
करमाहारयिष्यामि कथं शोकपरायणान्

MN DUTT: 09-171-013

स्वयं विनाश्य पृथिवीं यज्ञार्थं द्विजसत्तम
करमाहारयिष्यामि कथं शोकपरायणः

M. N. Dutt: How, O foremost of twice-born ones, having myself destroyed the Earth, can I, overwhelmed with sorrow, levy dues for celebrating a sacrifice?

BORI CE: 14-003-015

दुर्योधनापराधेन वसुधा वसुधाधिपाः
प्रनष्टा योजयित्वास्मानकीर्त्या मुनिसत्तम

MN DUTT: 09-171-014

अत्र मे दुर्योधनापराधेन वसुधा वसुधाधिपाः
प्रनष्टा योजयित्वास्मानकी, मुनिसत्तम

M. N. Dutt: Through Duryodhana's folly, O best of ascetics, the kings of the Earth have met with destruction, and we with ignominy.

BORI CE: 14-003-016

दुर्योधनेन पृथिवी क्षयिता वित्तकारणात्
कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः

MN DUTT: 09-171-015

दुर्योधनेन पृथिवी क्षयिता वित्तकारणात्
कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः

M. N. Dutt: Duryodhana had wasted the Earth for money; and the treasury of that wicked son of Dhritarashtra is empty.

BORI CE: 14-003-017

पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पिकः
विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः

MN DUTT: 09-171-016

पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पितः
विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः

M. N. Dutt: (In this sacrifice), the Earth is the sacrificial gift; this is the rule that is prescribed in the first instance. The learned observe the usual reversal of this rule though sanctioned.

BORI CE: 14-003-018

न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन
अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि

MN DUTT: 09-171-017

न च प्रतिनिधि कर्तुं चिकीर्षामि तपोधन
भगवन् सम्यक् साचिव्यं कर्तुमर्हसि

M. N. Dutt: Nor, O ascetic, do I like to have a substitute. In this matter, O reverend sir, you should favour me with your advice.

BORI CE: 14-003-019

वैशंपायन उवाच
एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा
मुहूर्तमनुसंचिन्त्य धर्मराजानमब्रवीत्

MN DUTT: 09-171-018

एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा
मुहूर्तमनुसंचिन्त्य धर्मराजानमब्रवीत्

M. N. Dutt: Thus addressed by Pritha's son, KrishnaDvaipayana, thinking for a while, spoke to the righteous king. This treasury, (now) exhausted, shall be full. O son of Pritha, in the mountain Himavan (Himalaya) there is gold which had been left behind by Brahmanas at the sacrifice of the great Marutia.

BORI CE: 14-003-020

विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम्
उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपतेः
तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति

MN DUTT: 09-171-019

कोशश्चापि विशीर्णोऽयं परिपूर्णो भविष्यति
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम्
उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महात्मनः
तदानयस्व कौन्तेय पर्याप्तं तद् भविष्यति

M. N. Dutt: O son of Pritha, today your treasury is cmply but it is expected to be filled very soon. In the sacrifice of high souled Marutta at mountain Himavat, left riches, you should collect them which is sufficient for yourself.

BORI CE: 14-003-021

युधिष्ठिर उवाच
कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम्
कस्मिंश्च काले स नृपो बभूव वदतां वर

MN DUTT: 09-171-020

युधिष्ठिर उवाच कथं यज्ञे मरुत्तस्य द्रविणं तत् समाचितम्
कस्मिंश्च काले स नृपो बभूव वदतां वर

M. N. Dutt: Yudhishthira asked: How in that sacrifice celebrated by Marutta, was so much gold collected? And, O foremost of speakers, when did he reign?

BORI CE: 14-003-022

व्यास उवाच
यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम्
यस्मिन्काले महावीर्यः स राजासीन्महाधनः

MN DUTT: 09-171-021

व्यास उवाच यदि शुश्रूषसे पार्थ शृणु कारन्धमं नृपम्
यस्मिन् काले महावीर्यः स राजासीन्महाधनः

M. N. Dutt: Vyasa said If, O Pritha's son, you are anxious to hear, about that king of the Karandhama line, then listen to me as I tell you when that highly powerful king having immense riches reigned.

Home | About | Back to Book 14 Contents | ← Chapter 2 | Chapter 4 →