Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 007

BORI CE: 14-007-001

संवर्त उवाच
कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते
एतदाचक्ष्व मे तत्त्वमिच्छसे चेत्प्रियं मम

MN DUTT: 09-175-001

संवर्त उवाच कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते
एतदाचक्ष्व मे तत्त्वमिच्छसे चेन्मम प्रियम्

M. N. Dutt: How nave you come to know me, and who has referred you to ine, do you tell this to me truly, if you desire me to do what is good to you.

BORI CE: 14-007-002

सत्यं ते ब्रुवतः सर्वे संपत्स्यन्ते मनोरथाः
मिथ्या तु ब्रुवतो मूर्धा सप्तधा ते फलिष्यति

MN DUTT: 09-175-002

सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः
मिथ्या च ब्रुवतो मूर्धा शतधा ते स्फुटिष्यति

M. N. Dutt: And if you speak truly, you will gain all the objects of your hcart, and should you tell a lie, your head shall be cut into a hundred pieces.

BORI CE: 14-007-003

मरुत्त उवाच
नारदेन भवान्मह्यमाख्यातो ह्यटता पथि
गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा

MN DUTT: 09-175-003

मरुत्त उवाच नारदेन भवान् मह्यमाख्यातो ह्यटता पथि
गुरुपुत्रौ ममेति त्वं ततो मे प्रीतिरुत्तमा

M. N. Dutt: Marutta said I have been told by Narada, wandering on his way, that you are the son of our familypriest, and this (information) has bent my mind (towards you), with great satisfaction.

BORI CE: 14-007-004

संवर्त उवाच
सत्यमेतद्भवानाह स मां जानाति सत्रिणम्
कथयस्वैतदेकं मे क्व नु संप्रति नारदः

MN DUTT: 09-175-004

संवर्त उवाच सत्यमेतद् भवानाह स मां जानाति सत्रिणम्
कथयस्व तदेतन्मे क्व न सम्प्रति नारदः

M. N. Dutt: Samvarta said You have told this to me truly, he (Narada) knows me to be a performer of sacrifices, now tell me where is Narada living at present.

BORI CE: 14-007-005

मरुत्त उवाच
भवन्तं कथयित्वा तु मम देवर्षिसत्तमः
ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम्

MN DUTT: 09-175-005

मरुत्त उवाच भवन्तं कथयित्वा तु मम देवर्षिसत्तमः
ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम्

M. N. Dutt: Marutta said That king of celestial saints (Narada) having given me this information about you, and commended me to your care, has entered into the fire.

BORI CE: 14-007-006

व्यास उवाच
श्रुत्वा तु पार्थिवस्यैतत्संवर्तः परया मुदा
एतावदहमप्येनं कुर्यामिति तदाब्रवीत्

MN DUTT: 09-175-006

व्यास उवाच श्रुत्वा तु पार्थिवस्यैतत् संवर्तः प्रमुदं गतः
एतावदहमप्येवं शक्नुयामिति सोऽब्रवीत्

M. N. Dutt: Vyasa said Hearing these words of the king Marutta, Samvarta was highly pleased, and he said-I too am perfectly able to do all that.

BORI CE: 14-007-007

ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव
रूक्षया ब्राह्मणो राजन्पुनः पुनरथाब्रवीत्

BORI CE: 14-007-008

वातप्रधानेन मया स्वचित्तवशवर्तिना
एवं विकृतरूपेण कथं याजितुमिच्छसि

BORI CE: 14-007-009

भ्राता मम समर्थश्च वासवेन च सत्कृतः
वर्तते याजने चैव तेन कर्माणि कारय

MN DUTT: 09-175-007

ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव
रुक्षया ब्राह्मणो राजन् पुनः पुनरथाब्रवीत्
वातप्रधानेन मया स्वचित्तवशवर्तिना
एवं विकृतरूपेण कथं याजितुमिच्छसि
भ्राता मम समर्थश्च वासवेन च संगतः
वर्तते याजने चैव तेन कर्माणि कारय

M. N. Dutt: Then, O prince, that Brahmana, raving like a maniac, and continually scolding Marutta with rude words, again accosted him thus, I am afflicted with a brain disorder, and, I always act according to the fretful caprices of my own mind, why are you then bent upon having this sacrifice performed by a priest of such a peculiar nature; my brother is able to officiate at sacrifices, and he has gone over to Vasava (Indra), and is engaged in celebrating his sacrifices, do you therefore have your sacrifice performed by him.

BORI CE: 14-007-010

गृहं स्वं चैव याज्याश्च सर्वा गृह्याश्च देवताः
पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम्

BORI CE: 14-007-011

नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित्
याजयेयं कथंचिद्वै स हि पूज्यतमो मम

MN DUTT: 09-175-008

गार्हस्थ्यं चैव याज्याश्च सर्वा गृह्याश्च देवताः
पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम्
नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित्
याजयेयं कथंचिद् वै स हि पूज्यतमो मम

M. N. Dutt: My elder brother has taken away by force from me all my houschold articles and mystical gods, and sacrificing clients, and has now left to me only this physical body of mine, and, O son of Avikshit, as he deserves all respect from me, I cannot by any means officiate at you sacrifice, unless he permits me.

BORI CE: 14-007-012

स त्वं बृहस्पतिं गच्छ तमनुज्ञाप्य चाव्रज
ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि

MN DUTT: 09-175-009

स त्वं बृहस्पतिं गच्छ तमनुज्ञाप्य चाव्रज
ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि

M. N. Dutt: You must therefore go to Brihaspati first, and taking his permission you can return to me, if you have any desire to celebrate a sacrifice, and then only shall I officiate at your sacrifice.

BORI CE: 14-007-013

मरुत्त उवाच
बृहस्पतिं गतः पूर्वमहं संवर्त तच्छृणु
न मां कामयते याज्यमसौ वासववारितः

MN DUTT: 09-175-010

मरुत्त उवाच बृहस्पतिं गतः पूर्वमहं संवर्त तच्छृणु
न मां कामयते याज्यमसौ वासवकाम्यया

M. N. Dutt: Marutta said Do you listen to me, O Samvarta, I did go to Brihaspati first, but wishing the patronage of Vasava, he did not wish to have me as his sacrificer.

BORI CE: 14-007-014

अमरं याज्यमासाद्य मामृषे मा स्म मानुषम्
याजयेथा मरुत्तं त्वं मर्त्यधर्माणमातुरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-007-015

स्पर्धते च मया विप्र सदा वै स हि पार्थिवः
एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलवृत्रहा

MN DUTT: 09-175-011

अमरं याज्यमासाद्य याजयिष्ये न मानुषम्
शक्रेण प्रतिषिद्धोऽहं मरुत्तं मा स्म याजयः
स्पर्धते हि मया विप्र सदा हि स तु पार्थिवः
एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलसूदनः

M. N. Dutt: He said, Having secured the priest-hood of the Immortals, I do not wish to act for the mortals, and, I have been forbidden by Shakra (Indra) to officiate at Marutta's sacrifice, as he told me that Marutta having become king, was always filled with a desire to rival him. And to this your brother agreed by saying to the destroyer of Vala (Indra), Be it so.

BORI CE: 14-007-016

स मामभिगतं प्रेम्णा याज्यवन्न बुभूषति
देवराजमुपाश्रित्य तद्विद्धि मुनिपुंगव

MN DUTT: 09-175-012

स मामधिगतं प्रेम्णा याज्यत्वेन बुभूषति
देवराजं समाश्रित्य तद् विद्धि मुनिपुङ्गव

M. N. Dutt: Know, O best of ascetics, that as he had succeeded in getting the protection of the King of the Celestials, I went to him with gratified heart, but he did not agree to act as my priest.

BORI CE: 14-007-017

सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम्
कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः

MN DUTT: 09-175-013

सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम्
कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः

M. N. Dutt: And thus repulsed, I now wish to spend all I possess, to have this sacrifice performed by you, and to outstrip Vasava by the merit of your good offices.

BORI CE: 14-007-018

न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम्
प्रत्याख्यातो हि तेनास्मि तथानपकृते सति

MN DUTT: 09-175-014

न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन् बृहस्पतिम्
प्रत्याख्यातो हि तेनास्मि तथाऽनपकृते सति

M. N. Dutt: As I have been repulsed by Brihaspati for no fault of mine, I have now no desire, O Brahmana, to go to him to scek his help in this sacrifice.

BORI CE: 14-007-019

संवर्त उवाच
चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम्
यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव

BORI CE: 14-007-020

याज्यमानं मया हि त्वां बृहस्पतिपुरंदरौ
द्विषेतां समभिक्रुद्धावेतदेकं समर्थय

MN DUTT: 09-175-015

संवर्त उवाच चिकीर्षसि यथाकामं सर्वमेतत् त्वयि ध्रुवम्
यदि सर्वानभिप्रायान् कर्ताऽसि मम पार्थिव
याज्यमानं मया हि त्वां बृहस्पतिपुरन्दरौ
द्विषतां समभिक्रुद्धावेतदेकं समर्थयेः

M. N. Dutt: Samvarta said I can certainly, O king, do all that you wish, if only you agree to do all that I shall ask you to do, but I apprehend that Brihaspati and Purandara (Indra) when they will learn that I am engaged in celebrating your sacrifice, will be filled with anger, and do all they can to injure you.

BORI CE: 14-007-021

स्थैर्यमत्र कथं ते स्यात्स त्वं निःसंशयं कुरु
कुपितस्त्वां न हीदानीं भस्म कुर्यां सबान्धवम्

MN DUTT: 09-175-016

स्थैर्यमत्र कथं मे स्यात् सत्त्वं निःसंशयं कुरु
कुपितस्त्वां न हीदानीं भस्म कुर्यां सबान्धवम्

M. N. Dutt: Therefore, do you assure me of your steadfastness, so as to ensure my coolness and constancy as otherwise, if I am filled with anger against you, I shall reduce (destroy) you and your kindred to ashes.

BORI CE: 14-007-022

मरुत्त उवाच
यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः
तावल्लोकान्न लभेयं त्यजेयं संगतं यदि

MN DUTT: 09-175-017

मरुत्त उवाच यावत् तपेत् सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः
तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि
विषयैः सङ्गत्तं चास्तु मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित्
त्यजेयं सङ्गतं यदि

M. N. Dutt: Marutta said If ever I forsake you, may I never attain the blessed regions as long as the mountains shall exist, and the thousand rayed sun continue to pour heat; if I forsake you, may I never gain true wisdom, and remain for ever addicted to worldly (imaterial) works.

BORI CE: 14-007-023

मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित्
सम्यग्ज्ञाने वैषये वा त्यजेयं संगतं यदि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-007-024

संवर्त उवाच
आविक्षित शुभा बुद्धिर्धीयतां तव कर्मसु
याजनं हि ममाप्येवं वर्तते त्वयि पार्थिव

BORI CE: 14-007-025

संविधास्ये च ते राजन्नक्षयं द्रव्यमुत्तमम्
येन देवान्सगन्धर्वाञ्शक्रं चाभिभविष्यसि

MN DUTT: 09-175-018

संवर्त उवाच आविक्षित शुभा बुद्धिवर्ततां तव कर्मसु
याजनं हि ममाप्येव वर्तते हृदि पार्थिव
अभिधास्ये च ते राजन्नक्षयं द्रव्यमुत्तमम्
येन देवान् सगन्धर्वाशक्रं चाभिभविष्यसि

M. N. Dutt: Samvarta said Listen, Son of Avikshit, excellent as is your inclination to perform this act, so too, O king, have I in my mind the ability to perform the sacrifice, I tell you, O king, that your good things will become imperishable, and that you shall lord it over Shakra and the Celestials with Gandharvas.

BORI CE: 14-007-026

न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः
विप्रियं तु चिकीर्षामि भ्रातुश्चेन्द्रस्य चोभयोः

MN DUTT: 09-175-019

न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः
विप्रियं तु करिष्यामि भ्रातुश्चेन्द्रस्य चोभयोः

M. N. Dutt: For myself, I have no wish to hoard riches or sacrificial presents; I shall only do what is disagrecable to both Indra and my brother.

BORI CE: 14-007-027

गमयिष्यामि चेन्द्रेण समतामपि ते ध्रुवम्
प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते

MN DUTT: 09-175-020

गमयिष्यामि शक्रेण समतामपि ते ध्रुवम्
प्रियं च ते करिष्यामि सत्यमेतद् ब्रवीमि ते

M. N. Dutt: I shall certainly make you attain equality with Shakra, and I tell you truly that I shall do what is agreeable to you.

Home | About | Back to Book 14 Contents | ← Chapter 6 | Chapter 8 →