Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 008

BORI CE: 14-008-001

संवर्त उवाच
गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः
तप्यते यत्र भगवांस्तपो नित्यमुमापतिः

MN DUTT: 09-176-001

संवर्त उवाच गिरेर्हिमवतः पृष्ठे मुजवान् नाम पर्वतः
तप्यते यत्र भगवांस्तपो नित्यमुमापतिः

M. N. Dutt: Samvarta said There is a peak named Munjaban on the summits of the Himalaya mountains, where the worshipful husband of Uma (Mahadeva) is constantly practising austere penances.

BORI CE: 14-008-002

वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च
गुहासु शैलराजस्य यथाकामं यथासुखम्

BORI CE: 14-008-003

उमासहायो भगवान्यत्र नित्यं महेश्वरः
आस्ते शूली महातेजा नानाभूतगणावृतः

MN DUTT: 09-176-002

वनस्पतीनां मूलेषु शृङ्गेषु विषमेषु च
गुहासु शैलराजस्य यथाकामं यथासुखम्
उमासहायो भगवान् यत्र नित्यं महेश्वरः
आस्ते शूली महातेजा नानाभूतगणावृतः

M. N. Dutt: There the powerful and worshipful god of great power accompanied by his wife Uma, and armed with his trident, and surrounded by wild goblins of many sorts, following his random wish or fancy, constantly lives in the shade of huge forest trees, or in the caves, or on the rugged peaks of the great mountain.

BORI CE: 14-008-004

तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा
यमश्च वरुणश्चैव कुबेरश्च सहानुगः

BORI CE: 14-008-005

भूतानि च पिशाचाश्च नासत्यावश्विनावपि
गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा

BORI CE: 14-008-006

आदित्या मरुतश्चैव यातुधानाश्च सर्वशः
उपासन्ते महात्मानं बहुरूपमुमापतिम्

MN DUTT: 09-176-003

तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा
यमश्च वरुणश्चैव कुबेरश्च सहानुगः
भूतानि च पिशाचाश्च नासत्यावपि चाश्विनौ
गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा
आदित्या मरुतश्चैव यातुधानाश्च सर्वशः
उपासन्ते महात्मानं बहुरूपमुमापतिम्

M. N. Dutt: And there the Rudras, the Saddhyas, the Vishvedevas, the Vasus, Yama, Varuna, and Kubera with all his followers, and the spirits and globins, and the two Ashvins, the Gandharvas, the Apsaras, the Yakshas, as also the celestial sages, the Sun Gods, as well as the gods presiding over the winds, and evil spirits of all sorts, adore the great lord of Uma, gifted with diverse characteristics.

BORI CE: 14-008-007

रमते भगवांस्तत्र कुबेरानुचरैः सह
विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते
श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः

MN DUTT: 09-176-004

रमते भगवांस्तत्र कुबेरानुचरैः सह
विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते

M. N. Dutt: And there, O king, the adorable god, sports with the wild and playful followers of Kubera, having weird and ghastly appearances.

Corresponding verse not found in BORI CE

MN DUTT: 09-176-005

श्रिया ज्वलन् दृश्यते वै बालादित्यसमद्युतिः
न रूपं शक्यते तस्य संस्थानं वा कदाचन

M. N. Dutt: Shining with its own splendour, that mountain looks resplendent as the morning sun.

BORI CE: 14-008-008

न रूपं दृश्यते तस्य संस्थानं वा कथंचन
निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः

BORI CE: 14-008-009

नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः
न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप

BORI CE: 14-008-010

तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर
धातवो जातरूपस्य रश्मयः सवितुर्यथा

BORI CE: 14-008-011

रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः
चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः

BORI CE: 14-008-012

तस्मै भगवते कृत्वा नमः शर्वाय वेधसे
रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे

BORI CE: 14-008-013

कपर्दिने करालाय हर्यक्ष्णे वरदाय च
त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च

BORI CE: 14-008-014

याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च
क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च

BORI CE: 14-008-015

हरिकेशाय मुण्डाय कृशायोत्तारणाय च
भास्कराय सुतीर्थाय देवदेवाय रंहसे

BORI CE: 14-008-016

उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे
गिरिशाय प्रशान्ताय यतये चीरवाससे

BORI CE: 14-008-017

बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च
मृगव्याधाय महते धन्विनेऽथ भवाय च

BORI CE: 14-008-018

वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम्

BORI CE: 14-008-019

पशूनां पतये चैव भूतानां पतये तथा
वृषाय मातृभक्ताय सेनान्ये मध्यमाय च

BORI CE: 14-008-020

स्रुवहस्ताय पतये धन्विने भार्गवाय च
अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह

BORI CE: 14-008-021

तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च
महाद्युतयेऽनङ्गाय सर्वाङ्गाय प्रजावते

BORI CE: 14-008-022

तथा शुक्राधिपतये पृथवे कृत्तिवाससे
कपालमालिने नित्यं सुवर्णमुकुटाय च

BORI CE: 14-008-023

महादेवाय कृष्णाय त्र्यम्बकायानघाय च
क्रोधनाय नृशंसाय मृदवे बाहुशालिने

BORI CE: 14-008-024

दण्डिने तप्ततपसे तथैव क्रूरकर्मणे
सहस्रशिरसे चैव सहस्रचरणाय च
नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे

BORI CE: 14-008-025

पिनाकिनं महादेवं महायोगिनमव्ययम्
त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम्

BORI CE: 14-008-026

त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम्
प्रभवं सर्वभूतानां धारणं धरणीधरम्

BORI CE: 14-008-027

ईशानं शंकरं सर्वं शिवं विश्वेश्वरं भवम्
उमापतिं पशुपतिं विश्वरूपं महेश्वरम्

BORI CE: 14-008-028

विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम्
उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम्

BORI CE: 14-008-029

शितिकण्ठमजं शुक्रं पृथुं पृथुहरं हरम्
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्

BORI CE: 14-008-030

प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम्
शरण्यं शरणं याहि महादेवं चतुर्मुखम्

MN DUTT: 09-176-005

श्रिया ज्वलन् दृश्यते वै बालादित्यसमद्युतिः
न रूपं शक्यते तस्य संस्थानं वा कदाचन

MN DUTT: 09-176-006

निर्देष्टुं प्राणिभिः कैश्चित् प्राकृतैर्मांसलोचनैः
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः

MN DUTT: 09-176-007

न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर

MN DUTT: 09-176-008

धातवो जातरूपस्य रश्मयः सवितुर्यथा
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः

MN DUTT: 09-176-009

चिकीर्षद्भिः प्रियं राजन् कुबेरस्य महात्मनः
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे
रुद्राय शितिकण्ठाय पुरुषाय सुवर्चसे
कपर्दिने करालाय हर्यणे वरदाय च
त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च
याम्यायाव्यक्तरूपाय सवृत्ते शङ्कराय च
क्षेम्याय हरिकेशाय स्थाणवे पुरुषाय च
हरिनेत्राय मुण्डाय क्रुद्धायोत्तरणाय च
भास्कराय सुतीर्थाय देवदेवाय रंहसे
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे
गिरिशाय प्रशान्ताय यतये चीरवाससे
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च
भृगव्याधाय महते धन्विनेऽथ भवाय च
वराय सोमवक्त्राय सिद्धमन्त्राय चक्षुषे
हिरण्यवाहवे राजन्नुग्राय पतये दिशाम्
लेलिहानाय गोष्ठाय सिद्धमन्त्राय वृष्णये
पशूनां पतये चैव भूतानां पतये नमः
वृषाय मातृभक्ताय सेनान्ये मध्यमाय च
सुवहस्ताय पतये धन्विने भार्गवाय च
अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च
महाद्युतयेऽनङ्गाय सर्वाय पतये विशाम्
विलोहिताय दीप्ताय दीप्ताक्षाय महौजसे
वसुरेतः सुवपुषे पृथवे कृत्तिवाससे
कपालमालिने चैव सुवर्णमुकुटाय च
महादेवाय कृष्णाय त्र्यम्बकायानघाय च
क्रोधनायानृशंसाय मृदवे बाहुशालिने
दण्डिने तप्तपसे तथैवाक्रूरकर्मणे
सहस्रशिरसे चैव सहस्रचरणाय च
नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे
पिनाकिनं महादेवं महायोगिनमव्ययम्
त्रिशूलहस्तं वरदं त्र्यम्बकं भुवनेश्वरम्
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम्
प्रभवं सर्वभूतानां धारणं धरणीधरम्
ईशानं शङ्करं सर्वे शिवं विश्वेश्वरं भवम्
उमापतिं पशुपतिं विश्वरूपं महेश्वरम्
विरूपाक्षं दशभुजं दिव्यगोवृषभध्वजम्
उग्र स्थाणुं शिव रौद्रं शर्वं गौरीशमीश्वरम्
शितिकण्ठमजं शुक्रं पृथु पृथुहरं वरम्
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम्
शरण्यं शरणं याहि महादेवं चतुर्मुखम्

M. N. Dutt: Shining with its own splendour, that mountain looks resplendent as the morning sun. And no creature with his natural eyes made of flesh, can ever see its shape or figure, and neither heat nor cold prevails there, nor does the sun shine or the winds blow. And, O king, neither does senility, nor hunger, nor thirst nor death nor fear afflict any one there. And, O foremost of conquerors, there exist mines of gold, resplendent as the solar rays on all sides of that mountain. And, O king, desirous of doing good to him, the attendants of Kubera protect these mines of gold from intruders, with uplifted arms. Come here, and appease that adorable god who is known by the name of Sarva, Bedha, Rudra, Shitikantha, Surupa, Suvarcha, Kapardi, Karala, Haryaksha, Varada, Tryaksha, Pushnodantabhid, Vamana, Shiva, Yamya, Avyaktarupa, Sadvritta, Shankara, Kshemya, Harihesha, Sthanu, Purusha, Harinetra, Munda, Krisha, Uttarana, Bhaskara, Sutirtha, Devadeva, Ranha, Ushnishi, Suvaktra, Sahasraksha, Midhvan, Girisha, Prashanta, Yata, Chiravasa, Vilvadanda, Siddha, Sarvadandadhara, Mriga, Vyadha, Mahan, Dhanesha, Bhava, Vara, Somavaktra, Siddhamantra, Chakshu. Hiranyabahu, Ugra, Dikpati, Lelihana, Goshtha, Vrishnu, Pashupati, Bhutapati, Vrisha, Matribhakta, Senani, Madhyama, Sruvahasta, Yati, Dhanvi, Bharagava, Aja, Krishnanetra, Virupaksha, Tikshnadanshtra, Tikslina, Vaishvanaramukha, Mahadyuti, Ananga, Sarva, Dikpati, Bilohita, Dipta, Diptaksha, Mahauja, Vasuretas, Suvapu, Prithu, Krittivasa, Kapalmali, Suvarnamukuta, Mahedeva, Krishna, Tryambaka, Anagha, Krodhana, Nrishansa, Mridu, Bahushali, Dandi, Taptatapa, Akrurakarma, Shasrashira, Sahasra-Charana, Svadhasva Rupa, VahuRupa, Danshtri, Pinaki, Mahadeva, MahaYogi, Avyaya, Trishulahasta, Varada, Tryambaka, Bhuvneshvara, Tripuraghna, Trinayana, Trilokesha, Mahaja, SarvabhutaPrabhava, Sarvabhuta-Drarana, Dharanidhara, Ishana Shankara, Sarva, Shiva, Vishveshvara, Bhava, Umapati, Pashupati, Vishvarupa, Mahesavara, Virupaksha, Dashabhuja, Vrishavadhvaja, Ugra, Sthanu, Shiva, Raudra, Sharva, Girisha, Ishvara, Sitikantha, Aja, Shukra, Prithu, Prithuhara, Vara, Vishvarupa, Virupaksha, Vahurupa, Umapati, Anangangahara, Hara, Sharanya, Mahadeva, Chaturmukha.

BORI CE: 14-008-031

एवं कृत्वा नमस्तस्मै महादेवाय रंहसे
महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि
सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः

MN DUTT: 09-176-010

एवं कृत्वा नमस्तस्मै महादेवाय रंहसे
महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि

M. N. Dutt: There bowing to that deity, you must seck his protection. And thus, O prince, making your submission to that great Mahadeva of great energy, you will acquire that gold.

Corresponding verse not found in BORI CE

MN DUTT: 09-176-011

सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः
इत्युक्तः स वचस्तेन चक्रे कारन्धमात्मजः

M. N. Dutt: And the men who go there thus, succeed in getting the gold. Thus instructed, Marutta, the son of Karandhama, did as he was advised.

BORI CE: 14-008-032

व्यास उवाच
इत्युक्तः स वचस्तस्य चक्रे कारंधमात्मजः
ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम्
सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः

MN DUTT: 09-176-012

ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम्
सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः

M. N. Dutt: He made super-human arrangements for the celebration of his sacrifice. And artisans made golden Vessels for that sacrificc.

BORI CE: 14-008-033

बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः
समृद्धिमति देवेभ्यः संतापमकरोद्भृशम्

BORI CE: 14-008-034

स तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम्
भविष्यति हि मे शत्रुः संवर्तो वसुमानिति

MN DUTT: 09-176-013

बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः
समृद्धिपतिदेवेभ्य: संतापमकरोद् भृशम्
स तप्यमानो वैवयं कृशत्वं चागमत् परम्
भविष्यति हि मे शत्रुः संवर्तो वसुमानिति

M. N. Dutt: And hearing of the prosperity of Marulta, eclipsing that of the gods, Brihaspati, too, became grcatly sorry at heart and, distressed at the thought that his rival Samvarta should become prosperous, became sick at heart, and the glow of his complexion left him, and his body became emaciated.

BORI CE: 14-008-035

तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम्
अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा

MN DUTT: 09-176-014

तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम्
अधिगम्यामरवृतः प्रोवाचेदं वचस्तदा

M. N. Dutt: And when the king of the gods came to know that Brihaspati was much aggrieved, he went to him attended by the Immortals and spoke to him thus.

Home | About | Back to Book 14 Contents | ← Chapter 7 | Chapter 9 →