Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 014

BORI CE: 14-014-001

वैशंपायन उवाच
एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः
समाश्वस्यत राजर्षिर्हतबन्धुर्युधिष्ठिरः

MN DUTT: 09-182-001

वैशम्पायन उवाच एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः
समाश्वस्यत राजर्षिर्हतबन्धुर्युधिष्ठिरः

M. N. Dutt: Those great ascetics consoled the royal saint Yudhishthira, bereft of his friends with these words.

BORI CE: 14-014-002

सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम्
द्वैपायनेन कृष्णेन देवस्थानेन चाभिभूः

BORI CE: 14-014-003

नारदेनाथ भीमेन नकुलेन च पार्थिवः
कृष्णया सहदेवेन विजयेन च धीमता

BORI CE: 14-014-004

अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः
व्यजहाच्छोकजं दुःखं संतापं चैव मानसम्

MN DUTT: 09-182-002

सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम्
द्वैपायनेन कृष्णेन देवस्थानेन वा विभुः
नारदेनाथ भीमेन नकुलेन च पार्थिव
कृष्णया सहदेवेन विजयेन च धीमता
अन्यैश्च पुरुषव्याप्रैाह्मणैः शास्त्रदृष्टिभिः
व्यजहाच्छोक्जं दुःखं संतापं चैव मानसम्

M. N. Dutt: And, O monarch, that king exhorted by the worshipful Vishtarashraba himself, and by Dvaipayana (Vyasa), Krishna, Devasthana. Narada, Bhima, Nakula, Krishna (Draupadi), Sahadeva, and the sharp-witted Vijaya, as well as by other great men, and Brahmanas versed in the scriptures, became relieved of all mental suffering and sorrow originating from the death of his dear relations.

BORI CE: 14-014-005

अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः
कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः
अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम्

MN DUTT: 09-182-003

अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्टिाः
कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः

M. N. Dutt: And that king Yudhishthira after performing the obsequial ceremonies of his departed friends, and honouring the Brahmanas and the celestials, brought the kingdom of the earth with its girdle of oceans, under his sway.

BORI CE: 14-014-006

प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम्
व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः

MN DUTT: 09-182-004

अन्वशासच्च धर्मात्मा पृथिवीं सागराम्बराम्
प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम्
व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः

M. N. Dutt: And having regained his kingdom, with a tranquil mind, that prince of Kuru's race thus addressed Vyasa, Narada and the other sages who were present.

BORI CE: 14-014-007

आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुंगवैः
न सूक्ष्ममपि मे किंचिद्व्यलीकमिह विद्यते

MN DUTT: 09-182-005

आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुङ्गवैः
न सूक्ष्ममपि मे किंचिद् व्यलीकमिह विद्यते

M. N. Dutt: I have been consoled by the words of so great, ancient and aged saints as your solves, and I have now no cause left for the least sorrow.

BORI CE: 14-014-008

अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः
पुरस्कृत्येह भवतः समानेष्यामहे मखम्

MN DUTT: 09-182-006

अर्थश्च सुमहान् प्राप्तो येन यक्ष्यामि देवताः
पुरस्कृत्याद्य भवतः समानेष्यामहे मखम्

M. N. Dutt: And likewise, I have attained great riches, with which I may adore the celestials, therefore, with your help, I shall now celebrate the sacrifice.

BORI CE: 14-014-009

हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह
बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम

BORI CE: 14-014-010

तथा भगवता चित्रं कल्याणं बहु भाषितम्
देवर्षिणा नारदेन देवस्थानेन चैव ह

MN DUTT: 09-182-007

हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह
बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम
तथा भगवता चित्रं कल्याणं बहुभाषितम्
देवर्षिणा नारदेन देवस्थानेन चैव ह

M. N. Dutt: O the best of the twice-borms, we have heard that those (Himalayan) regions are full of wonders, therefore, O Brahmana saint and grandfather do you so ordain that under your protection we may safely reach the Himalaya, mountains, the performance of my sacrifice being entirely within your control, and then the worshipful celestial saint Narada and Devasthana have also addressed exquisite and well meaning words for our behoof.

BORI CE: 14-014-011

नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून्
लभते व्यसनं प्राप्य सुहृदः साधुसंमतान्

MN DUTT: 09-182-008

नाभागधेयः पुरुषः कश्चिदेवंविधान् गुरून्
लभते व्यसनं प्राप्य सुहृदः साधुसम्मतान्

M. N. Dutt: No unlucky man in times of great sorrow and distress, has ever the good fortune to secure the services of such preceptors and friends approved of all virtuous men.

BORI CE: 14-014-012

एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः
अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ
पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः

MN DUTT: 09-182-009

एवमुक्तास्तु राज्ञा सर्व अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफाल्गुनौ
१२
पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः
ततो धर्मसुतो राजा तत्रैवोपाविशत् प्रभुः

M. N. Dutt: Thus addressed by the king, those great saints, commending the king and Krishna and Arjuna to go the Himalayan regions, then and there vanished before the assembled multitude, and the king, the royal son of Dharma, then seated himself there for some time.

BORI CE: 14-014-013

ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः
एवं नातिमहान्कालः स तेषामभ्यवर्तत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-014-014

कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा
महादानानि विप्रेभ्यो ददतामौर्ध्वदैहिकम्

BORI CE: 14-014-015

भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन
सहितो धृतराष्ट्रेण प्रददावौर्ध्वदैहिकम्

BORI CE: 14-014-016

ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः
धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम्

BORI CE: 14-014-017

स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम्
अन्वशाद्वै स धर्मात्मा पृथिवीं भ्रातृभिः सह

MN DUTT: 09-182-010

ते एव महर्षयः
एवं नातिमहान् कालः स तेषां संन्यवर्तत
कुर्वतां शौचकार्याणि भीष्मस्य निधने तदा
महादानानि विप्रेभ्यो ददतामौर्ध्वदेहिकम्
भीष्मकर्णपुरोगाणां कुरूणां कुरुसत्तम
सहितो धृतराष्ट्रेण स ददावौर्ध्वदेहिकम्
ततो दत्त्वा बहुधनं विप्रेभ्यः पाण्डवर्षभः
धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम्
स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम्
अन्वशाद् वै स धर्मात्मा पृथिवीं भ्रातृभिः सह

M. N. Dutt: And the Pandavas then on account of the death of Bhishma, were engaged in celebrating his funeral ceremonies. And their tine, while thus engaged, seemed too long in passing, and performing the last rites for the bodies of Bhishma, Karna and other foremost Kauravas, they gave away large presents to Brahmanas. And then the foremost descendants of Kuru, again performed with Dhritarashtra the funeral rites, and having distributed profusc riches amongst the Brahmanas, the Pandava chief with Dhritarashtra in advance, entered the city of Hastinapur, and consoling his uncle, having eyes of wisdom, that virtuous prince continued to govern the earth with his brothers.

Home | About | Back to Book 14 Contents | ← Chapter 13 | Chapter 15 →