Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 015

BORI CE: 14-015-001

जनमेजय उवाच
विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम
राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनंजयौ

MN DUTT: 09-183-001

जनमेजय उवाच विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम
राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनंजयौ

M. N. Dutt: O best of the twice-borns, when the Pandavas had reconquered and pacified their kingdom, what did the two warriors Vasudeva and Dhananjaya do?

BORI CE: 14-015-002

वैशंपायन उवाच
विजिते पाण्डवेयैस्तु प्रशान्ते च विशां पते
राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनंजयौ

MN DUTT: 09-183-001

जनमेजय उवाच विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम
राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनंजयौ

M. N. Dutt: O best of the twice-borns, when the Pandavas had reconquered and pacified their kingdom, what did the two warriors Vasudeva and Dhananjaya do?

BORI CE: 14-015-003

विजह्राते मुदा युक्तौ दिवि देवेश्वराविव
तौ वनेषु विचित्रेषु पर्वतानां च सानुषु

BORI CE: 14-015-004

शैलेषु रमणीयेषु पल्वलेषु नदीषु च
चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने

MN DUTT: 09-183-002

वैशम्पायन उवाच विजिते पाण्डवै राजन् प्रशान्ते च विशाम्पते
राष्ट्र बभूवतुर्हष्टौ वासुदेवधनंजयौ
विजह्राते मुदा युक्तौ दिवि देवेश्वराविव
तौ वनेषु विचित्रेषु पर्वतेषु ससानुपु
तीर्थेषु चैव पुण्येषु पल्वलेषु नदीषु च
चक्रम्यमाणौ संहृष्टावश्विनाविव नन्दने

M. N. Dutt: Vaishmpayana said. O king, Vasudeva and Dhananjaya were highly pleased when the Pandavas had succeeded in regaining and pacifying their kingdoms, and they deported themselves with great glcc, like Indra and his wife in the celestial regions, and amidst picturesque forest scenarios, and tablelands of mountains, and sacred places of pilgrimage, and lakes and rivers, they travelled with great pleasure like the two Ashvins in the Nandana garden of Indra.

BORI CE: 14-015-005

इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ
प्रविश्य तां सभां रम्यां विजह्राते च भारत

MN DUTT: 09-183-003

इन्द्रप्रस्थे महात्मानौ रेमतुः कृष्णपाण्डवौ
प्रविश्य तां सभां रम्यां विजह्राते च भारत

M. N. Dutt: And, O Bharata, the great Krishna and the son of Pandu (Dhananjaya) entering the beautiful hall of assembly at Indraprastha, passed their time in great merriment.

BORI CE: 14-015-006

तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव
कथायोगे कथायोगे कथयामासतुस्तदा

MN DUTT: 09-183-004

तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव
कथायोगे कथायोगे कथयामासतुः सदा

M. N. Dutt: And there, O prince, they passed their time in describing the stirring incidents of the war, and the sufferings of their past lives.

BORI CE: 14-015-007

ऋषीणां देवतानां च वंशांस्तावाहतुस्तदा
प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ

MN DUTT: 09-183-005

ऋषीणां देवतानां च वंशांस्तावाहतुः सदा
प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ

M. N. Dutt: And those two great ancient sages, pleased, recited the genealogy of the races of saints and gods.

BORI CE: 14-015-008

मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः
निश्चयज्ञः स पार्थाय कथयामास केशवः

MN DUTT: 09-183-006

मधुरास्तु कथाचित्राश्चित्रार्थपदनिश्चयाः
निश्चप्रज्ञः स पार्थाय कथयामास केशवः

M. N. Dutt: Then Keshava, knowing thc full significance of all matters, addressed Partha in sweet and beautiful words of excellent style and meaning.

BORI CE: 14-015-009

पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः
कथाभिः शमयामास पार्थं शौरिर्जनार्दनः

MN DUTT: 09-183-007

पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः
कथाभिः शमयामास पार्थं शौरिर्जनार्दन

M. N. Dutt: And then Janardana consoled the son of Pritha afflicted by the death of his sons, and thousands of other relatives.

BORI CE: 14-015-010

स तमाश्वास्य विधिवद्विधानज्ञो महातपाः
अपहृत्यात्मनो भारं विशश्रामेव सात्वतः

MN DUTT: 09-183-008

स तमाश्वास्य विधिवद् विज्ञानज्ञो महातपाः
अपहृत्यात्मनो भारं विशश्रामेव सात्वतः

M. N. Dutt: And he of great ascetic merit and knowing the science of all things duly comforting him, rested for a while, as if a great burden had been removed from his own body.

BORI CE: 14-015-011

ततः कथान्ते गोविन्दो गुडाकेशमुवाच ह
सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः

MN DUTT: 09-183-009

तत: कथान्ते गोविन्दो गुडाकेशमुवाच ह
सान्त्वयश्लक्ष्णया वाचा हेतुयुक्तमिदं वचः

M. N. Dutt: Then Govinda (Krishna) comforting Arjuna with sweet speech, addressed these well reasoned words to himn.

BORI CE: 14-015-012

विजितेयं धरा कृत्स्ना सव्यसाचिन्परंतप
त्वद्बाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह

MN DUTT: 09-183-010

वासुदेव उवाच विजितेयं धरा कृत्स्रा सव्यसाचिन् परंतप
त्वद्वाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह

M. N. Dutt: Vasudeva said O Arjuna, the terror of your enemies, this cntire earth has been conquered by the king, the son of Dharma, depending on the power of your arms.

BORI CE: 14-015-013

असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः
भीमसेनप्रभावेन यमयोश्च नरोत्तम

MN DUTT: 09-183-011

असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः
भीमसेनानुभावेन यमयोश्च नरोत्तम

M. N. Dutt: And, O best of men, the virtuous king Yudhishthira now enjoys the sovereignty of the earth without a rival, by the power of Bhimasena and the twin brothers.

BORI CE: 14-015-014

धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम्
धर्मेण निहतः संख्ये स च राजा सुयोधनः

BORI CE: 14-015-015

अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः
धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः

BORI CE: 14-015-016

प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः
भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह

MN DUTT: 09-183-012

धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम्
धर्मेण निहत: संख्ये स च राजा सुयोधनः
अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः
धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः :
प्रशान्तामखिलां पार्थ प्रथिवीं पृथिवीपतिः
भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरुद्वह
रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव

M. N. Dutt: Oyou, who know what virtue is, it was by virtue alone, that the king has been able to regain his kingdom shorn of all enemies, and it was by the action of virtue, that king Suyodhana has been slain in battle, and, O son of Pritha and pillar of the Kuru race, the wicked sons sons of Dhritarashtra, avaricious, always rude in speech, and bent upon a sinful course of conduct, having been rooted out with their followers, the king, the son of Dharma and lord of the earth, now peaceably enjoys the cntire kingdom of the earth with your help, and I too, O son of Pandu, have been pleasantly passing away my time in your company, amidst woodland scenes.

BORI CE: 14-015-017

रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव
किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-015-018

यत्र धर्मसुतो राजा यत्र भीमो महाबलः
यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम

MN DUTT: 09-183-013

किमु यत्र जनोऽयं वै पृथा चामित्रकर्षण
यत्र धर्मसुतो राजा यत्र भीमो महाबलः
यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम

M. N. Dutt: O terror of your enemies, what more need I tell you, but that where you and Pritha, and the king, the son of Dharma, and the powerful Bhimasena and the two sons of Madri are, there am I drawn with exquisite delight.

BORI CE: 14-015-019

तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत
रमणीयेषु पुण्येषु सहितस्य त्वयानघ

BORI CE: 14-015-020

कालो महांस्त्वतीतो मे शूरपुत्रमपश्यतः
बलदेवं च कौरव्य तथान्यान्वृष्णिपुंगवान्

MN DUTT: 09-183-014

तथैव स्वर्गकल्पेषु सभोद्देशेषु कौरव
रमणीयेषु पुण्येषु सहितस्य त्वयानघ
कालो महांस्त्वतीतो मे शूरसृनुमपश्यतः
बलदेवं च कौरव्य तथान्यान् वृष्णि पुगवान्

M. N. Dutt: O descendant of Kuru, in these delightful and sacred and celestial halls of assembly, a long time has gone away in your company without my seeing Vasudeva, Baladeva and other leaders of the Vrishni race.

BORI CE: 14-015-021

सोऽहं गन्तुमभीप्सामि पुरीं द्वारवतीं प्रति
रोचतां गमनं मह्यं तवापि पुरुषर्षभ

MN DUTT: 09-183-015

साऽहं गन्तुमभीप्सामि पुरीं द्वारावती प्रति
रोचतां गमनं मह्यं तवापि पुरुषर्षभ

M. N. Dutt: And now I am desirous of going to the city of Dvaravati. Do you, therefore, O most courageous of me, assent to my departure.

BORI CE: 14-015-022

उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः
स ह भीष्मेण यद्युक्तमस्माभिः शोककारिते

BORI CE: 14-015-023

शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः
तेन तच्च वचः सम्यग्गृहीतं सुमहात्मना

MN DUTT: 09-183-016

उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः
सह भीष्मेण यद् युक्तमस्माभिः शोककारिते
शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः
तेन तत् तु वचः सम्यग् गृहीतं सुमहात्मना

M. N. Dutt: When king Yudhishthira was stricken heavily with sorrow, I with Bhishma, have recited to him many appropriate legends suited to the occasion with a view of dispelling his gricf, and the pliant and great Yudhishthira, though our sovereign, and versed in all learning, paid due heed to our words.

BORI CE: 14-015-024

धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि
सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा

MN DUTT: 09-183-017

धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि
सत्यं धर्मो मतीश्चाग्र्या स्थितिश्च सततं स्थिरा

M. N. Dutt: That son of Dharma honours truth, and is grateful and virtuous, therefore will his virtue, and good sense and the stability of his power always endure.

BORI CE: 14-015-025

तद्गत्वा तं महात्मानं यदि ते रोचतेऽर्जुन
अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम्

MN DUTT: 09-183-018

तत्र गत्वा महात्मानं यदि ते रोचतेऽर्जुन
अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम्

M. N. Dutt: And now, O Arjuna, if it pleases you, do you go to that great prince and tell him of my desire to leave this place.

BORI CE: 14-015-026

न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते
कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति

BORI CE: 14-015-027

सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्यया
ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथंचन

BORI CE: 14-015-028

प्रयोजनं च निर्वृत्तमिह वासे ममार्जुन
धार्तराष्ट्रो हतो राजा सबलः सपदानुगः

BORI CE: 14-015-029

पृथिवी च वशे तात धर्मपुत्रस्य धीमतः
स्थिता समुद्रवसना सशैलवनकानना
चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव

BORI CE: 14-015-030

धर्मेण राजा धर्मज्ञः पातु सर्वां वसुंधराम्
उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः
स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ

MN DUTT: 09-183-019

न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते
कुतो गन्तुं महाबाहो पुरी द्वारावतीं प्रति
सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्पया
ब्रवीमि सत्यं कौरव्य न मिथ्यैतत् कथंचन
प्रयोजनं च निर्वृत्तमिह वासे ममार्जुन
धार्तराष्ट्रो हतो राजा सबल: सपदानुगः
पृथिवी च वशे तात धर्मपुत्रस्य धीमतः
स्थिता समुद्रवलया सशैलवनकानना
चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम्
उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः
स्तूयमानश्च सततं वन्दिभिर्भरतर्षभ

M. N. Dutt: For, O you of mighty arms, even if death comes to ine, I am reluctant to do anything that may displease him, what to speak of my going to the city of Dvaravati, O son of Pritha, and descendant of Kuru, I now tell you truly desiring to do only what is good and agreeable to you, and there can be nothing equivocal in it many way, that the necessity for my staying here no longer exists, when, O Arjuna, that monarch the son of Dhritarashtra, has been killed with his armies and attendants, and the earth, my friend, with its belt of seas, and its mountains and woods and forest, and the kingdom of the Kuru king filled with various gems, have passed under the control of that wise son of Dharma. And, O foremost prince of Bharata's race, may that virtuous prince govern the entire kingdom of the earth in virtue, and with the respect and approbation of numerous grcat Siddhas, and having his praises always extolled by the panegyrists.

BORI CE: 14-015-031

तन्मया सह गत्वाद्य राजानं कुरुवर्धनम्
आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति

MN DUTT: 09-183-020

तं मया सह गत्वाद्य राजानं कुरु वर्धनम्
आपृच्छ कुरुशार्दूल गपनं द्वारका प्रति

M. N. Dutt: Do you, O pride of Kuru's race, accompany me today to the king, the great advancer of the Kuru race, and sound him of my intended return to Dwraka.

BORI CE: 14-015-032

इदं शरीरं वसु यच्च मे गृहे; निवेदितं पार्थ सदा युधिष्ठिरे
प्रियश्च मान्यश्च हि मे युधिष्ठिरः; सदा कुरूणामधिपो महामतिः

MN DUTT: 09-183-021

इदं शरीरं वसु यच्च मे गृहे निवेदितं पार्थ सदा युधिष्ठिरे
प्रियश्च मान्यश्च हि मे युधिष्ठिरः सदा कुरुणामधिपो महामतिः

M. N. Dutt: As Yudhishthira the great king of the Kurus, always commands my love and respect, I have, O son of Pritha, placed this my body and all the riches that I have in my house, at his disposal.

BORI CE: 14-015-033

प्रयोजनं चापि निवासकारणे; न विद्यते मे त्वदृते महाभुज
स्थिता हि पृथ्वी तव पार्थ शासने; गुरोः सुवृत्तस्य युधिष्ठिरस्य ह

MN DUTT: 09-183-022

प्रयोजनं चापि निवासकारणे
न विद्यते मे त्वदृते नृपात्मज
स्थिता हि पृथ्वी तव पार्थ शासने गुरोः सुवृत्तस्य युधिष्ठिरस्य च

M. N. Dutt: And, O prince, Partha (son of Pritha) when this earth has come under your control and that of the worshipful Yudhishthira of excellent character, there no longer remains any need for my staying here except for my love for you.

BORI CE: 14-015-034

इतीदमुक्तं स तदा महात्मना; जनार्दनेनामितविक्रमोऽर्जुनः
तथेति कृच्छ्रादिव वाचमीरय;ज्जनार्दनं संप्रतिपूज्य पार्थिव

MN DUTT: 09-183-023

इतीदमुक्तः स तदा महात्मना जनार्दनेनामितविक्रमोऽर्जुनः
जनार्दनं सम्प्रतिपूज्य पार्थिव

M. N. Dutt: And, O king, when the redoubtable Arjuna had been thus addressed by the noble-hearted Janardana, he, showing all the honours due to him, sorrowfully replied by merely saying 'be it so'.

Home | About | Back to Book 14 Contents | ← Chapter 14 | Chapter 16 →