Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 032

BORI CE: 14-032-001

ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ब्राह्मणस्य च संवादं जनकस्य च भामिनि

MN DUTT: 09-200-001

ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ब्राह्मणस्य च संवादं जनकस्य च भाविनि

M. N. Dutt: The Brahmana said Regarding it is cited the old discourse between a Brahmana and (king) Janaka.

BORI CE: 14-032-002

ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत्

MN DUTT: 09-200-002

ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागसि
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत्

M. N. Dutt: King Janaka (on a certain occasion), desirous of punishing him said to a Brahmana who had become guilty of some offence, You shall not live within my dominions.

BORI CE: 14-032-003

इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम्
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः

MN DUTT: 09-200-003

इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम्
यावांस्तव वशे स्थितः

M. N. Dutt: Thus addressed, the Brahmana replied to that best of kings, saying. Tell me, O king, what the limits are of the territories subject to you.

BORI CE: 14-032-004

सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते

MN DUTT: 09-200-004

आचक्ष्व विषयं राजन् सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते

M. N. Dutt: I wish, O lord, to live within the dominions of another king. Indeed, I wish to obey your command, O king, according to the scriptures.

BORI CE: 14-032-005

इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना
मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत

MN DUTT: 09-200-005

इत्युक्तस्तु तदा राजा ब्राह्मणेन यशस्विना
मुहुरुष्णं विनिःश्वस्य न किंचित् प्रत्यभाषत

M. N. Dutt: Thus addressed by that celebrated Brahmana, the king, hearing repeated and hou sighs, said not a word in reply.

BORI CE: 14-032-006

तमासीनं ध्यायमानं राजानममितौजसम्
कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः

MN DUTT: 09-200-006

तमासीनं ध्यायमानं राजानममितौजसम्
कश्मलं सहसागच्छद् भानुमन्तमिव ग्रहः

M. N. Dutt: Like the planet (Rahu) possessing the Sun, a cloudedness of understanding suddenly overwhelmed that king of incomparable energy as he sat plunged in thought.

BORI CE: 14-032-007

समाश्वास्य ततो राजा व्यपेते कश्मले तदा
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत्

MN DUTT: 09-200-007

समाश्वास्य ततो राजा विगते कश्मले तदा
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत्

M. N. Dutt: When that cloudedness of understanding departed and the king became comforted, he spoke after a short time these words to that Brahmana.

BORI CE: 14-032-008

पितृपैतामहे राज्ये वश्ये जनपदे सति
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम्

MN DUTT: 09-200-008

जनक उवाच पितृपैतामहे राज्ये वश्य जनपदे सति
विषयं नाधिगच्छामि विचिन्वन् पृथिवीमहम्

M. N. Dutt: Although a (large) inhabited dominion is subject 10 me within this ancestral kingdom of mine, yield fail to find my dominion, searching through the whole Earth.

BORI CE: 14-032-009

नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया

MN DUTT: 09-200-009

नाधिगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया

M. N. Dutt: When I could not find it on the Earth. I then Searched Mithila (for it). When I could not find it in Mithila, 1 then searched for it among my own children.

BORI CE: 14-032-010

नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत्
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता

MN DUTT: 09-200-010

नाध्यगच्छं तदा तस्यां तदा मे कश्मलोऽभवत्
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता

M. N. Dutt: When I could not find it even there, a cloudedness of understanding came over me. After that cloudedness of understanding departed, intelligence came back to me.

BORI CE: 14-032-011

तया न विषयं मन्ये सर्वो वा विषयो मम
आत्मापि चायं न मम सर्वा वा पृथिवी मम
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते

MN DUTT: 09-200-011

तदा न विषयं मन्ये सर्वो वा विषयो मम
आत्मायि चायं न मम सर्वा वा पृथिवी मम

M. N. Dutt: Then I though that I have no dominion, or that everything is my dominion. This body is not mine, or the whole Earth is minc.

Corresponding verse not found in BORI CE

MN DUTT: 09-200-012

यथा मम तथान्येषामिति मन्ये द्विजोत्तम
उष्यतां यावदुत्साहो भुज्यतां यावदुष्यते

M. N. Dutt: At the same time, O best of twice bon persons, I think that that is as much mine as it is of others. Do you, therefore, live (here) as long as your choice leads you, and do you enjoy as long as you please.

BORI CE: 14-032-012

पितृपैतामहे राज्ये वश्ये जनपदे सति
ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया

MN DUTT: 09-200-013

व्राह्मण उवाच पितृपैतामहे राज्ये वश्ये जनपदे सति
ब्रूहि कां मतिमास्थाय ममत्वं वर्जितं त्वया

M. N. Dutt: When there is a large inhabited tract in your ancestral kingdom, tell me, depending upon what understanding, has the idea of mineness been got rid of by you.

BORI CE: 14-032-013

कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव
नावैषि विषयं येन सर्वो वा विषयस्तव

MN DUTT: 09-200-014

कां वै बुद्धिं समाश्रित्य सर्वो वै विषयस्तव
नावैषि विषयं येन सर्वो वा विषयस्तव

M. N. Dutt: What also is that understanding depending upon which you have come to the conclusion that everything forms your dominion? What. indeed, is the notion through which you have no dominion, or everything is your dominion?

BORI CE: 14-032-014

जनक उवाच
अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु
नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत्

MN DUTT: 09-200-015

जनक उवाच अन्तवन्त इहावस्था विदिताः सर्वकर्मसु
नाध्यगच्छमहं तस्मान्ममेदमिति यद् भवेत्

M. N. Dutt: Janaka said All conditions here, in all affairs, I understand, are liable to come to an end. Hence, I could not find that which should be called mine.

BORI CE: 14-032-015

कस्येदमिति कस्य स्वमिति वेदवचस्तथा
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत्

MN DUTT: 09-200-016

कस्येदमिति कस्य स्वमिति बेदवचस्तथा
नाध्यगच्छमहं बुद्ध्या ममेदपिति यद् भवेत्

M. N. Dutt: (Considering) whose is this, I thought of the Vedic text about anybody's property. I could not therefore, find, through my understanding, what should be (called) mine.

BORI CE: 14-032-016

एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया
शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम

MN DUTT: 09-200-017

एतां बुद्धिं समाश्रित्य ममत्वं वर्जितं मया
शृणु बुद्धिं च यां ज्ञात्वा सर्वत्र विषयो मम

M. N. Dutt: Depending upon this notion. I got rid of the idea of mineness. Hear now what that notion is depending upon which I arrived at the conclusion that I have dominion everywhere.

BORI CE: 14-032-017

नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा

MN DUTT: 09-200-018

नाहमात्मार्थमिच्छामि गन्धान् ध्राणगतानपि
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठन्ति नित्यदा

M. N. Dutt: I do not wish for my own self those smells which are even in my nose. Therefore, the earth, subjugated by me, is always under me.

BORI CE: 14-032-018

नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-032-019

नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा

MN DUTT: 09-200-018

नाहमात्मार्थमिच्छामि गन्धान् ध्राणगतानपि
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठन्ति नित्यदा

M. N. Dutt: I do not wish for my own self those smells which are even in my nose. Therefore, the earth, subjugated by me, is always under me.

BORI CE: 14-032-020

नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा

MN DUTT: 09-200-018

नाहमात्मार्थमिच्छामि गन्धान् ध्राणगतानपि
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठन्ति नित्यदा

M. N. Dutt: I do not wish for my own self those smells which are even in my nose. Therefore, the earth, subjugated by me, is always under me.

BORI CE: 14-032-021

नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि
तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा

MN DUTT: 09-200-018

नाहमात्मार्थमिच्छामि गन्धान् ध्राणगतानपि
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठन्ति नित्यदा

M. N. Dutt: I do not wish for my own self those smells which are even in my nose. Therefore, the earth, subjugated by me, is always under me.

Corresponding verse not found in BORI CE

MN DUTT: 09-200-019

नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः
आपो मे निर्जितास्तस्माद् वशे तिष्ठन्ति नित्यदा

M. N. Dutt: I do not wish for my own self those tastes which exist in contact with even my tongue. Therefore, water, subjugated by me, is always under me.

Corresponding verse not found in BORI CE

MN DUTT: 09-200-020

नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषः
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठन्ति नित्यदा

M. N. Dutt: I do not wish for my own self the colour or light which belongs to my eye. Therefore, light subjugated by me, is always under me.

Corresponding verse not found in BORI CE

MN DUTT: 09-200-021

नाहमात्मार्थमिच्छामि स्पर्शास्त्वचि गताश्च ये
तस्मान्मे निर्जितो वायुर्वशे तिष्ठन्ति नित्यदा

M. N. Dutt: I do not wish for my own self those scrisations of touch which are in contact with even my skin. Therefore, the wind, subjugated by me, is always under me.

Corresponding verse not found in BORI CE

MN DUTT: 09-200-022

नाहमात्मार्थमिच्छामि शब्दाश्रोत्रगतानपि
तस्मान्मे निर्जिताः शब्दे वशे तिष्ठन्ति नित्यदा

M. N. Dutt: I do not wish for own self those sounds, which are in contact with even my car. Therefore, sounds, subjugated by me, are always under me.

BORI CE: 14-032-022

नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा

MN DUTT: 09-200-019

नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः
आपो मे निर्जितास्तस्माद् वशे तिष्ठन्ति नित्यदा

MN DUTT: 09-200-023

नाहमात्मार्थमिच्छामि मनो नित्यं मनोऽन्तरे
मनो मे निर्जितं तस्माद् वशे तिष्ठन्ति नित्यदा

M. N. Dutt: I do not wish for my own self those tastes which exist in contact with even my tongue. Therefore, water, subjugated by me, is always under me. I do not wish for my own self the mind that is always in my mind. Therefore the mind, subjugated by me, is under me.

BORI CE: 14-032-023

देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह
इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै

MN DUTT: 09-200-024

देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह
इत्यर्थे सर्व एवेति समारम्भा भवन्ति वै

M. N. Dutt: All these acts of mine are for the sake of the celestials, the departed manes, the Bhuttas, together with guests.

BORI CE: 14-032-024

ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत्
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम्

MN DUTT: 09-200-025

ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत्
तवज्जिज्ञासार्थमोह विद्धि मां धर्ममागतम्

M. N. Dutt: The Brahmana then, smiling, once more said to Janaka, Know that I am Dharma, who come here today for examining you.

BORI CE: 14-032-025

त्वमस्य ब्रह्मनाभस्य बुद्ध्यारस्यानिवर्तिनः
सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः

MN DUTT: 09-200-026

त्वमस्य ब्रह्मलाभस्य दुर्वारस्यानिवर्तिनः
सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः

M. N. Dutt: You are indeed the one person for setting this wheel in motion, this wheel that has the quality of Goodness for its circumference, Brahma for its nave, and the understanding for its spokes, and which never turns back!

Home | About | Back to Book 14 Contents | ← Chapter 31 | Chapter 33 →