Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 031

BORI CE: 14-031-001

ब्राह्मण उवाच
त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः
हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः

MN DUTT: 09-199-001

ब्राह्मण उवाच त्रयो वै रिपवो लोके नवधा गुणतः स्मृताः
प्रहर्षः प्रीतिरानन्दस्त्रयस्ते सात्त्विका गुणाः

M. N. Dutt: The Brahmana said There are three enemies in the world. They are said to be minefield, according to their qualities. Exultation, satisfaction, and joy, these three qualities belong to Goodness.

BORI CE: 14-031-002

शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः
स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः

MN DUTT: 09-199-002

तृष्णा क्रोधोऽभिसंरम्भो राजसास्ते गुणाः स्मृताः
श्रमस्तन्द्रा च मोहश्च त्रयस्ते तामसा गुणाः

M. N. Dutt: Cupidity, anger and hatred, these three qualitics said to belong Darkness. Lassitude, procrastination and delusion, these three qualities belong to Ignorance.

BORI CE: 14-031-003

एतान्निकृत्य धृतिमान्बाणसंघैरतन्द्रितः
जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः

MN DUTT: 09-199-003

एतान् निकृत्य धृतिमान् बाणसंधैरतन्द्रितः
जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः

M. N. Dutt: Cutting these with showers of arrows, the intelligent man, free from idleness possessed of a tranquil soul, and with his senses under control, ventures to defeat others.

BORI CE: 14-031-004

अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः
अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता

MN DUTT: 09-199-004

अत्र गाथा: कीर्तयन्ति पुराकल्पविदो जनाः
अम्बरीषेण या गीता राज्ञा पूर्वं प्रशाम्यता

M. N. Dutt: About it, persons conversant with ancient cycles recite some verses which were sung formerly by king Ambarisha who had acquired a tranquil soul.

BORI CE: 14-031-005

समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु
जग्राह तरसा राज्यमम्बरीष इति श्रुतिः

MN DUTT: 09-199-005

समुदीर्णेषु दोषेषु बाध्यमानेषु साधुषु
जग्राह तरसा राज्यमम्बरीषो महायशाः

M. N. Dutt: When various kinds of faults were reigning supreme and when the righteous were afflicted, the illustrious Ambarisha put forth his strength for assuming sovereignty.

BORI CE: 14-031-006

स निगृह्य महादोषान्साधून्समभिपूज्य च
जगाम महतीं सिद्धिं गाथां चेमां जगाद ह

MN DUTT: 09-199-006

स निगृह्यात्मनो दोषान् साधून् समभिपूज्य च
जगाम महतीं सिद्धिं गाथाश्चेमा जगाद ह

M. N. Dutt: Subduing his own faults and adoring the righteous, he acquired great success and sang these verses.

BORI CE: 14-031-007

भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः
एको दोषोऽवशिष्टस्तु वध्यः स न हतो मया

MN DUTT: 09-199-007

भूयिष्ठं विजिता दोषा निहताः सर्वशत्रवः
एको दोषो वरिष्ठश्च वध्यः स न हतो मया

M. N. Dutt: I have controlled many faults. I have slain all enemies. But there is one, the greatest, vice which deserves to be destroyed but which has not been destroyed be me.

BORI CE: 14-031-008

येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति
तृष्णार्त इव निम्नानि धावमानो न बुध्यते

MN DUTT: 09-199-008

यत्प्रयुक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति
तृष्णात इह निम्नानि धावमानो न बुध्यते

M. N. Dutt: Urged by that fault, this individual soul fails to attain to freedom from desire. Possessed by desire, one runs into ditches without knowing it.

BORI CE: 14-031-009

अकार्यमपि येनेह प्रयुक्तः सेवते नरः
तं लोभमसिभिस्तीक्ष्णैर्निकृन्तन्तं निकृन्तत

MN DUTT: 09-199-009

अकार्यमपि येनेह प्रयुक्तः सेवते नरः
तं लोभमसिभिस्तीक्ष्णैनिकृत्य सुखमेधते

M. N. Dutt: Urged by that fault, one induigcs in forbidden deeds. Do you cut off, cut off, that cupidity with sharp-edged swords.

BORI CE: 14-031-010

लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसज्यते
स लिप्समानो लभते भूयिष्ठं राजसान्गुणान्

MN DUTT: 09-199-010

लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रवर्तते
स लिप्यमानो लभते भूयिष्ठं राजसान् गुणान्
तदवाप्तौ तु लभते भूयिष्ठं तामसान् गुणान्

M. N. Dutt: From cupidity originates desire. From desire originates anxiety. The man who yields to desire acquires many qualities which bclong 10 Darkness,

BORI CE: 14-031-011

स तैर्गुणैः संहतदेहबन्धनः; पुनः पुनर्जायति कर्म चेहते
जन्मक्षये भिन्नविकीर्णदेहः; पुनर्मृत्युं गच्छति जन्मनि स्वे

MN DUTT: 09-199-011

स तैर्गुणैः संहतदेहबन्धनः पुनः पुनजार्यति कर्म चेहते
जन्मक्षये भिन्नविकीर्णदेहो मृत्युं पुनर्गच्छति जन्मनैव

M. N. Dutt: When these have been acquired, he gets many qualities which belong to ignorance. On account of the qualities, he repeatedly takes birth, with the fetters of body united, and is moved to action. Upon the expiration of life, with body becoming separated and scattered, he once mects with death which is due to birth itself.

BORI CE: 14-031-012

तस्मादेनं सम्यगवेक्ष्य लोभं; निगृह्य धृत्यात्मनि राज्यमिच्छेत्
एतद्राज्यं नान्यदस्तीति विद्या;द्यस्त्वत्र राजा विजितो ममैकः

MN DUTT: 09-199-012

तस्मादेतं सम्यगवेक्ष्य लोभं निगृह्य धृत्याऽऽत्मनि राज्यमिच्छेत्
मात्मैव राजा विदितो यथावत्

M. N. Dutt: Hence, duly understanding this, and governing cupidity by intelligence, one should desire for sovereignty in his soul. This is (true) sovereignty. There is no other sovereignty here. The soul properly understood, is the king.

BORI CE: 14-031-013

इति राज्ञाम्बरीषेण गाथा गीता यशस्विना
आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता

MN DUTT: 09-199-013

इति राज्ञाम्बरीषेण गाथा गीता यशस्विना
अधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता

M. N. Dutt: Even these were thc verses sung by the illustrious king Ambarisha, on the subject of sovereignty which he kept before him, that king who had severed the one foremost fault, viz.. cupidity.

Home | About | Back to Book 14 Contents | ← Chapter 30 | Chapter 32 →