Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 042

BORI CE: 14-042-001

ब्रह्मोवाच
अहंकारात्प्रसूतानि महाभूतानि पञ्च वै
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्

MN DUTT: 09-210-001

ब्रह्मोवाच अहंकारात् प्रसूतानि महाभूतानि पञ्च वै
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्

M. N. Dutt: Brahman said From Egoism were, indeed, born the five great elements. They are earth, air, ether, water and light numbering the fifth.

BORI CE: 14-042-002

तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु
शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च

MN DUTT: 09-210-002

तेषु भूतानि मुह्यन्ति महाभूतेषु पञ्चसु
शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च

M. N. Dutt: In these five great clements, in the matter of the operations of sound, touch, colour, tasie, and smell, all creatures become deluded.

BORI CE: 14-042-003

महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते
सर्वप्राणभृतां धीरा महदुत्पद्यते भयम्

MN DUTT: 09-210-003

महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते
सर्वप्राणभृतां धीरा महदभ्युद्यते भयम्

M. N. Dutt: When at the close of the destruction of the great elements, the dissolution of the universe comes, O wisemen, a great fear possesses all living creatures.

BORI CE: 14-042-004

यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम्

MN DUTT: 09-210-004

यद् यस्माज्जायते भूतं तत्र तत् प्रविलीयते
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम्

M. N. Dutt: Every existent object is dissolved into that from which it is produced. The dissolution takes place in an order that is the reverse of that in which creation occurs. Indeed, as regards birth, they are born from one another.

BORI CE: 14-042-005

ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे
स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन

MN DUTT: 09-210-005

ततः प्रलीने सर्वस्मिन् भूते स्थावरजङ्गमे
स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन

M. N. Dutt: Then, when all existent objects, mobile and immobile, become become dissolved, wise men possessed of a powerful memory never dissolve.

BORI CE: 14-042-006

शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः
क्रियाकारणयुक्ताः स्युरनित्या मोहसंज्ञिताः

MN DUTT: 09-210-006

शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः
क्रियाः करणनित्याः स्युरनित्या मोहसंज्ञिताः

M. N. Dutt: Sound, touch, colour, taste, and smell numbering the fifth, are effects. They are, however, inconstant, and called by the name of delusion.

BORI CE: 14-042-007

लोभप्रजनसंयुक्ता निर्विशेषा ह्यकिंचनाः
मांसशोणितसंघाता अन्योन्यस्योपजीविनः

BORI CE: 14-042-008

बहिरात्मान इत्येते दीनाः कृपणवृत्तयः
प्राणापानावुदानश्च समानो व्यान एव च

BORI CE: 14-042-009

अन्तरात्मेति चाप्येते नियताः पञ्च वायवः
वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत्

MN DUTT: 09-210-007

लोभप्रजनसम्भूता निर्विशेषा ह्यकिंचनाः
मांसशोणितसंघाता अन्योन्यस्पोपजीविनः
बहिरात्मान इत्येते दीनाः कृपणजीवनः
प्राणापानावुदानश्च समानो व्यान एव च
अन्तरात्मनि चाप्येते नियताः पञ्च वायवः
वाड्मनोबुद्धिभिः सार्द्धमिदमष्टात्मकं जगत्

M. N. Dutt: Generated by the production of cupidity, not different from one another, without reality, connected with flesh and blood, and depending upon one another, existing outside the soul, these are all helpless and powerless. Prana and Apana, and Udana and Samana and Vyana, these five vital airs are always closely attached to the soul. Together with speech, mind, and understanding, they form the universe of eight ingredients.

BORI CE: 14-042-010

त्वग्घ्राणश्रोत्रचक्षूंषि रसनं वाक्च संयता
विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी

BORI CE: 14-042-011

अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः सदा
स तद्ब्रह्म शुभं याति यस्माद्भूयो न विद्यते

MN DUTT: 09-210-008

त्वध्राणश्रोत्रचढूंषि रसना वाक् च संयताः
विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी
अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः सदा
स तद् ब्रह्म शुभं याति तस्माद् भूयो न विद्यते

M. N. Dutt: He whose skin, nose, ear, eyes, tongue, and speech are controlled, whose mind is pure, and whose understanding deviates not (from the right path), and whose mind is never burnt by those eight fires, succeeds in acquiring that auspicious Brahma than which nothing superior exists.

BORI CE: 14-042-012

एकादश च यान्याहुरिन्द्रियाणि विशेषतः
अहंकारप्रसूतानि तानि वक्ष्याम्यहं द्विजाः

MN DUTT: 09-210-009

एकादश च यान्याहुरिन्द्रियाणि विशेषतः
अहंकारात् प्रसूतानि तानि वक्ष्याम्यहं द्विजाः

M. N. Dutt: I shall now, O twice-born ones, mention particularly, those which have been called the eleven organs and which have originated from Egoism.

BORI CE: 14-042-013

श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी
पादौ पायुरुपस्थं च हस्तौ वाग्दशमी भवेत्

MN DUTT: 09-210-010

श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी
पादौ पायुरुपस्थश्च हस्तौ वाग् दशमी भवेत्

M. N. Dutt: They are the ear, the skin, the two eyes, the longue, the nose for the fifth, the two feet, the lower duct, the organ of generation, the two hands, and speech forming the tenth.

BORI CE: 14-042-014

इन्द्रियग्राम इत्येष मन एकादशं भवेत्
एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते

MN DUTT: 09-210-011

इन्द्रियग्राम इत्येष मन एकादशं भवेत्
एतं ग्रामं जयेत् पूर्वं ततो ब्रह्म प्रकाशते

M. N. Dutt: These form the group of organs, with mind numbering as the eleventh. One should first subdue this group. Then will Brahma shine forth (in him).

BORI CE: 14-042-015

बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च
श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः

MN DUTT: 09-210-012

बुद्धीन्द्रियाणि पञ्चाहुः पञ्चकर्मेन्द्रियाणि च
श्रोत्रादीन्यपि पञ्चाहुद्धियुक्तानि तत्त्वतः

M. N. Dutt: Five amongst these are called organs of knowledge, and five, organs of action. The five beginning with the ear are connected with knowledge.

BORI CE: 14-042-016

अविशेषाणि चान्यानि कर्मयुक्तानि तानि तु
उभयत्र मनो ज्ञेयं बुद्धिर्द्वादशमी भवेत्

MN DUTT: 09-210-013

अविशेषाणि चान्यानि कर्मयुक्तानि यानि तु
उभयत्र मनो ज्ञेयं बुद्धिस्तु द्वादशी भवेत्

M. N. Dutt: The rest, however, which are connected with action, are without distinction. The mind should be considered as belonging to both. The understanding is the twelfth in the top.

BORI CE: 14-042-017

इत्युक्तानीन्द्रियाणीमान्येकादश मया क्रमात्
मन्यन्ते कृतमित्येव विदित्वैतानि पण्डिताः

MN DUTT: 09-210-014

इत्युक्तानीन्द्रियाण्येतान्येकादश यथाक्रमम्
मन्यन्ते कृतमित्येवं विदित्वा तानि पण्डिताः

M. N. Dutt: Thus have been enumerated the eleven organs in due order. Learned man, having understood these, think they have done everything.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-015

अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम्
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते

M. N. Dutt: I shall, after this, enumerate all the various orgains. Space (or Ether) is the first. As connected with the soul, it is called the ear.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-016

अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम्
द्वितीयं मारुतो भूतं त्वगध्यात्म च विश्रुता

M. N. Dutt: As connected with objects, it is sound. The presiding deity (of this) is the quarters. The Wind is the second. As connected with the soul, it is known as the skin.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-017

स्पष्टव्यमधिभूतं च विद्युत् तत्राधिदैवतम्
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते

M. N. Dutt: As connected with objects, it is known as objects of touch; and the presiding deity there is touch. The third is said to be Light. As connected with the soul, it is known as the eye.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-018

अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम्
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममुच्यते

M. N. Dutt: As connected with objects, it is colour; and the sun is its deity. The fourth should be known as Water. As connected with the soul, it is said to be the tongue.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-019

अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम्
पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममुच्यते

M. N. Dutt: As connected with objects, it is taste and the presiding deity there is Soma. The fifth is Earth. As connected with the soul, it is said to be the nose.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-020

अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम्
एषु पञ्चसु भूतेषु त्रिषु यश्च विधिः स्मृतः

M. N. Dutt: As comected with objects it is scent; and the presiding deity there is the wind. Thus has the manner been described of how the five entities are divided into sets of three.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-021

अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम्
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः

M. N. Dutt: After this I shall describe everything about the various (other) organs. Brahmanas knowing the truth say that the two feet are mentioned as connected with the soul.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-022

अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम्
अवाग्गतिरपानश्च पायुरध्यात्ममुच्यते

M. N. Dutt: As connected with objects, it is motion; and Vishnu is there the presiding deity. The Apana air, whose motion is downward, as connected with the soul, is called the lower duct.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-023

अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम्
प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते

M. N. Dutt: As connected with objects, it is the excreta that is ejected; and the presiding deity there is Mitra. As connected with the soul, the organ of generation is mentioned, the producer of all beings.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-024

अधिभूतं तथा शुक्र दैवतं च प्रजापतिः
हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः

M. N. Dutt: As connected with objects, it is the vital sec; and the presiding deity is Prajapati. The two hands are mentioned as connected with the soul by persons knowing the relations of the soul.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-025

अधिभूतं च कर्माणि शक्रस्तत्राधिदैवतम्
वैश्वदेवी तत: पूर्वा वागध्यात्ममिहोच्यते

M. N. Dutt: As connected with objects, it is actions; and the presiding deity there is Indra. Next, connected with the soul is speech which relates to all the celestials.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-026

वक्तव्यमधिभूतं च बह्विस्तत्राधिदैवतम्
अध्यात्मं मन इत्याहुः पञ्चभूतात्मचारकम्

M. N. Dutt: As connected with objects, it is what is spoken. The presiding deity there is Agni. As connected with the soul, the mind is mentioned, which moves within the soul of the five elements.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-027

अधिभूतं च संकल्पश्चन्द्रमाश्चाधिदैवतम्
अहंकारस्तथाध्यात्म सर्वसंसारकारकम्

M. N. Dutt: As connected with objects, it is the mental operation; and the presiding deity is the moon. As connected with the soul is Egoism, which is the cause of the entire course of worldly life.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-028

अभिमानोऽधिभूतं च रुद्रस्तत्राधिदैवतम्
अध्यात्मं बुद्धिरित्याहुः घडिन्द्रियविचारिणी

M. N. Dutt: As connected with objects, it is consciousness of self; and the presiding deity there is Rudra. As connected with the soul is the understanding, which moves the six senses.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-029

अधिभूतं तु मन्तव्यं ब्रह्मा तत्राधिदैवतम्
त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते

M. N. Dutt: As connected with objects, it is that which is to be understood, and the presiding deity there is Brahman. Three are the seats of all existent objects. A fourth is not possible.

BORI CE: 14-042-018

त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते
स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम्

BORI CE: 14-042-019

अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च
चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते

BORI CE: 14-042-020

अचराण्यपि भूतानि खेचराणि तथैव च
अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान्

BORI CE: 14-042-021

संस्वेदाः कृमयः प्रोक्ता जन्तवश्च तथाविधाः
जन्म द्वितीयमित्येतज्जघन्यतरमुच्यते

BORI CE: 14-042-022

भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात्
उद्भिज्जानीति तान्याहुर्भूतानि द्विजसत्तमाः

BORI CE: 14-042-023

द्विपादबहुपादानि तिर्यग्गतिमतीनि च
जरायुजानि भूतानि वित्त तान्यपि सत्तमाः

BORI CE: 14-042-024

द्विविधापीह विज्ञेया ब्रह्मयोनिः सनातना
तपः कर्म च यत्पुण्यमित्येष विदुषां नयः

BORI CE: 14-042-025

द्विविधं कर्म विज्ञेयमिज्या दानं च यन्मखे
जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम्

MN DUTT: 09-210-029

अधिभूतं तु मन्तव्यं ब्रह्मा तत्राधिदैवतम्
त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते

MN DUTT: 09-210-030

स्थलमास्तथाऽऽकाशं जन्म चापि चतुर्विधम्
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च

MN DUTT: 09-210-031

चतुर्धा जन्म इत्येतद् भूतग्रामस्य लक्ष्यते
अपराण्यथ भूतानि खेचराणि तथैव च

MN DUTT: 09-210-032

अण्डजानि विजानीयात् सर्वाश्चैव सरीसृपान्
स्वदेजाः कृमयः प्रोक्ता जन्तवश्च यथाक्रमम्

MN DUTT: 09-210-033

जन्म द्वितीयमित्येजज्जघन्यतरमुच्यते
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात्
उद्भिज्जानि च तान्याहुर्भूतानि द्विजसत्तमाः
द्विपादबहुपादानि तिर्यग्गतिमतीनि च
जरायुजानि भूतानि विकृतान्यपि सत्तमाः
द्विविधा खलु विज्ञेया ब्रह्मयोनिः सनातनी
तपः कर्म च यत्पुण्यमित्येष विदुषां नयः
विविधं कर्म विज्ञेयमिज्या दानं च तन्मखे
जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम्
एतद् यो वेत्ति विधिवद् युक्तः स स्याद् द्विजर्षभाः

M. N. Dutt: As connected with objects, it is that which is to be understood, and the presiding deity there is Brahman. Three are the seats of all existent objects. A fourth is not possible. These are land, water, and ether. The birth is fourfold. Some are born of eggs; some are born of germs which; spring upwards, passing through the earth; some are born of fifth; and some are born of fleshy balls in wombs. Thus the birth of all living creatures is of four kinds. Now, there are other inferior beings and likewise those which range the sky. These should be known to be born of eggs as also those which crawl on their breasts. Insects are said to be born of fifth, as also other creatures of a like description. This is said to be the second mode of birth and is inferior. Those living creatures which take birth after the lapse of sometime, bursting through the earth, are said to be germ-born beings, O foremost of twice-bom persons! Creatures of two fect or of many fect, and those which move crookedly, are the beings born of wombs. Among them are some which are deformed, you best of men! The eternal womb of Brahma should be known to be of two kinds, viz., penance and meritorious acts. Such is the doctrine of the learned. Action should be understood to be of various kinds, such as sacrifice, gifts made at sacrifices, and the meritorious duty of study for every one that is born; such is the teaching of the ancients. He who duly understands this, comes to be considered as possessed of Yoga, you chief of twice-born persons.

BORI CE: 14-042-026

एतद्यो वेद विधिवत्स मुक्तः स्याद्द्विजर्षभाः
विमुक्तः सर्वपापेभ्य इति चैव निबोधत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 14-042-027

आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते
अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम्

BORI CE: 14-042-028

द्वितीयं मारुतो भूतं त्वगध्यात्मं च विश्रुतम्
स्प्रष्टव्यमधिभूतं च विद्युत्तत्राधिदैवतम्

BORI CE: 14-042-029

तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते
अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम्

BORI CE: 14-042-030

चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते
अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम्

BORI CE: 14-042-031

पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममिष्यते
अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम्

BORI CE: 14-042-032

एष पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः
अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम्

BORI CE: 14-042-033

पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः
अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम्

BORI CE: 14-042-034

अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते
अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम्

BORI CE: 14-042-035

प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते
अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः

BORI CE: 14-042-036

हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः
अधिभूतं तु कर्माणि शक्रस्तत्राधिदैवतम्

BORI CE: 14-042-037

वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते
वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम्

BORI CE: 14-042-038

अध्यात्मं मन इत्याहुः पञ्चभूतानुचारकम्
अधिभूतं च मन्तव्यं चन्द्रमाश्चाधिदैवतम्

MN DUTT: 09-210-015

अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम्
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते

MN DUTT: 09-210-016

अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम्
द्वितीयं मारुतो भूतं त्वगध्यात्म च विश्रुता

MN DUTT: 09-210-017

स्पष्टव्यमधिभूतं च विद्युत् तत्राधिदैवतम्
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते

MN DUTT: 09-210-018

अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम्
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममुच्यते

MN DUTT: 09-210-019

अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम्
पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममुच्यते

MN DUTT: 09-210-020

अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम्
एषु पञ्चसु भूतेषु त्रिषु यश्च विधिः स्मृतः

MN DUTT: 09-210-021

अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम्
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः

MN DUTT: 09-210-022

अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम्
अवाग्गतिरपानश्च पायुरध्यात्ममुच्यते

MN DUTT: 09-210-023

अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम्
प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते

MN DUTT: 09-210-024

अधिभूतं तथा शुक्र दैवतं च प्रजापतिः
हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः

MN DUTT: 09-210-025

अधिभूतं च कर्माणि शक्रस्तत्राधिदैवतम्
वैश्वदेवी तत: पूर्वा वागध्यात्ममिहोच्यते

MN DUTT: 09-210-026

वक्तव्यमधिभूतं च बह्विस्तत्राधिदैवतम्
अध्यात्मं मन इत्याहुः पञ्चभूतात्मचारकम्

MN DUTT: 09-210-027

अधिभूतं च संकल्पश्चन्द्रमाश्चाधिदैवतम्
अहंकारस्तथाध्यात्म सर्वसंसारकारकम्

M. N. Dutt: I shall, after this, enumerate all the various orgains. Space (or Ether) is the first. As connected with the soul, it is called the ear. As connected with objects, it is sound. The presiding deity (of this) is the quarters. The Wind is the second. As connected with the soul, it is known as the skin. As connected with objects, it is known as objects of touch; and the presiding deity there is touch. The third is said to be Light. As connected with the soul, it is known as the eye. As connected with objects, it is colour; and the sun is its deity. The fourth should be known as Water. As connected with the soul, it is said to be the tongue. As connected with objects, it is taste and the presiding deity there is Soma. The fifth is Earth. As connected with the soul, it is said to be the nose. As comected with objects it is scent; and the presiding deity there is the wind. Thus has the manner been described of how the five entities are divided into sets of three. After this I shall describe everything about the various (other) organs. Brahmanas knowing the truth say that the two feet are mentioned as connected with the soul. As connected with objects, it is motion; and Vishnu is there the presiding deity. The Apana air, whose motion is downward, as connected with the soul, is called the lower duct. As connected with objects, it is the excreta that is ejected; and the presiding deity there is Mitra. As connected with the soul, the organ of generation is mentioned, the producer of all beings. As connected with objects, it is the vital sec; and the presiding deity is Prajapati. The two hands are mentioned as connected with the soul by persons knowing the relations of the soul. As connected with objects, it is actions; and the presiding deity there is Indra. Next, connected with the soul is speech which relates to all the celestials. As connected with objects, it is what is spoken. The presiding deity there is Agni. As connected with the soul, the mind is mentioned, which moves within the soul of the five elements. As connected with objects, it is the mental operation; and the presiding deity is the moon. As connected with the soul is Egoism, which is the cause of the entire course of worldly life.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-028

अभिमानोऽधिभूतं च रुद्रस्तत्राधिदैवतम्
अध्यात्मं बुद्धिरित्याहुः घडिन्द्रियविचारिणी

M. N. Dutt: As connected with objects, it is consciousness of self; and the presiding deity there is Rudra. As connected with the soul is the understanding, which moves the six senses.

BORI CE: 14-042-039

अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी
अधिभूतं तु विज्ञेयं ब्रह्मा तत्राधिदैवतम्

MN DUTT: 09-210-028

अभिमानोऽधिभूतं च रुद्रस्तत्राधिदैवतम्
अध्यात्मं बुद्धिरित्याहुः घडिन्द्रियविचारिणी

MN DUTT: 09-210-029

अधिभूतं तु मन्तव्यं ब्रह्मा तत्राधिदैवतम्
त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते

M. N. Dutt: As connected with objects, it is consciousness of self; and the presiding deity there is Rudra. As connected with the soul is the understanding, which moves the six senses. As connected with objects, it is that which is to be understood, and the presiding deity there is Brahman. Three are the seats of all existent objects. A fourth is not possible.

BORI CE: 14-042-040

यथावदध्यात्मविधिरेष वः कीर्तितो मया
ज्ञानमस्य हि धर्मज्ञाः प्राप्तं बुद्धिमतामिह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-030

स्थलमास्तथाऽऽकाशं जन्म चापि चतुर्विधम्
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च

M. N. Dutt: These are land, water, and ether. The birth is fourfold. Some are born of eggs; some are born of germs which; spring upwards, passing through the earth; some are born of fifth; and some are born of fleshy balls in wombs.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-031

चतुर्धा जन्म इत्येतद् भूतग्रामस्य लक्ष्यते
अपराण्यथ भूतानि खेचराणि तथैव च

M. N. Dutt: Thus the birth of all living creatures is of four kinds. Now, there are other inferior beings and likewise those which range the sky.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-032

अण्डजानि विजानीयात् सर्वाश्चैव सरीसृपान्
स्वदेजाः कृमयः प्रोक्ता जन्तवश्च यथाक्रमम्

M. N. Dutt: These should be known to be born of eggs as also those which crawl on their breasts. Insects are said to be born of fifth, as also other creatures of a like description.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-033

जन्म द्वितीयमित्येजज्जघन्यतरमुच्यते
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात्
उद्भिज्जानि च तान्याहुर्भूतानि द्विजसत्तमाः
द्विपादबहुपादानि तिर्यग्गतिमतीनि च
जरायुजानि भूतानि विकृतान्यपि सत्तमाः
द्विविधा खलु विज्ञेया ब्रह्मयोनिः सनातनी
तपः कर्म च यत्पुण्यमित्येष विदुषां नयः
विविधं कर्म विज्ञेयमिज्या दानं च तन्मखे
जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम्
एतद् यो वेत्ति विधिवद् युक्तः स स्याद् द्विजर्षभाः

M. N. Dutt: This is said to be the second mode of birth and is inferior. Those living creatures which take birth after the lapse of sometime, bursting through the earth, are said to be germ-born beings, O foremost of twice-bom persons! Creatures of two fect or of many fect, and those which move crookedly, are the beings born of wombs. Among them are some which are deformed, you best of men! The eternal womb of Brahma should be known to be of two kinds, viz., penance and meritorious acts. Such is the doctrine of the learned. Action should be understood to be of various kinds, such as sacrifice, gifts made at sacrifices, and the meritorious duty of study for every one that is born; such is the teaching of the ancients. He who duly understands this, comes to be considered as possessed of Yoga, you chief of twice-born persons.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-034

विमुक्तः सर्वपापेभ्य इति चैव निवोधता यथावदध्यात्मविधिरेष वः कीर्तितो मया

M. N. Dutt: Know also that such a man becomes freed too from all his sins. I have thus described to you duly the doctrine of spiritual science.

BORI CE: 14-042-041

इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च
सर्वाण्येतानि संधाय मनसा संप्रधारयेत्

MN DUTT: 09-210-035

ज्ञानमस्य हि धर्मज्ञाः प्राप्तं ज्ञानवतामिह
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च
सर्वाण्येतानि संधाय मनसा सम्प्रधारयेत्

M. N. Dutt: You Rishis knowing all duties, a knowledge of this is gained by those who are considered as persons, viz., the senses, the objects of the senses, and the five great elements, one should keep them in the mind.

BORI CE: 14-042-042

क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते
ज्ञानसंपन्नसत्त्वानां तत्सुखं विदुषां मतम्

MN DUTT: 09-210-036

क्षीणे मनसि सर्वस्मिन् च जन्मसुखमिष्यते
ज्ञानसम्पन्नसत्त्वानां तत् सुखं विदुषां मतम्

M. N. Dutt: When everything is immersed in the mind, one no longer regards highly the pleasures of life. Learned men, whose understandings are furnished with knowledge, consider that as true happiness.

BORI CE: 14-042-043

अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम्
निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा

MN DUTT: 09-210-037

अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम्
निवृत्तिं सर्वभूतेषु मृदुना दारुणेन च

M. N. Dutt: I shall, after this, tell you of renunciation about all entities by means gentle and hard, which produces attachment to subtle topics and which is fraught with auspiciousness.

BORI CE: 14-042-044

गुणागुणमनासङ्गमेकचर्यमनन्तरम्
एतद्ब्राह्मणतो वृत्तमाहुरेकपदं सुखम्

MN DUTT: 09-210-038

गुणागुणमनासङ्गमेकचर्यमनन्तरम्
एतद् ब्रह्ममयं वृत्तमाहुरेकपदं सुखम्

M. N. Dutt: That conduct which consists in treating the qualities as not qualities, which is shorn of attachment, which is living alone, which does not recognise distinctions, and which is full of Brahma, is the root of all happiness.

BORI CE: 14-042-045

विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः
विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा

MN DUTT: 09-210-039

विद्वान् कूर्म इवाङ्गानि कामान् संहत्य सर्वशः
विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा

M. N. Dutt: The learned man who takes all desires himself from all sides like thc tortoise withdrawing all its limbs, who is devoid of passion, and who is freed from everything, becoming always happy.

BORI CE: 14-042-046

कामानात्मनि संयम्य क्षीणतृष्णः समाहितः
सर्वभूतसुहृन्मैत्रो ब्रह्मभूयं स गच्छति

MN DUTT: 09-210-040

कामानात्मनि संयम्य क्षीणतृष्णः समाहितः
सर्वभूतसुहृन्मित्रो ब्रह्मभूयाय कल्पते

M. N. Dutt: Controlling all desires within the soul, killing his thirst, concentrated in mediation, and becoming the friend of good heart towards all creatures, he succeeds in becoming fit for assimilation with Brahma.

BORI CE: 14-042-047

इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम्
मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते

MN DUTT: 09-210-041

इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम्
मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते

M. N. Dutt: Through suppression of all the senses which always hanker after their objects, and abandonment of inhabited places, the spiritual fire blazes forth in the man of contemplation.

BORI CE: 14-042-048

यथाग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते
तथेन्द्रियनिरोधेन महानात्मा प्रकाशते

MN DUTT: 09-210-042

यथाग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते
तथेन्द्रियनिरोधेन महानात्मा प्रकाशते

M. N. Dutt: As a fire, fed with fuel, becomes bright on account of the burning flames it puts forth, so, on account of the repression of the senses, the great soul puts forth its effulgence.

BORI CE: 14-042-049

यदा पश्यति भूतानि प्रसन्नात्मात्मनो हृदि
स्वयंयोनिस्तदा सूक्ष्मात्सूक्ष्ममाप्नोत्यनुत्तमम्

MN DUTT: 09-210-043

यदा पश्यति भूतानि प्रसन्नात्माऽऽत्मनो हृदि
स्वयंज्योतिस्तदा सूक्ष्मात् सूक्ष्मं प्रन्पोत्यनुत्तमम्

M. N. Dutt: When one with a tranquil soul sees all entities in his own heart, then, lighted by his own effulgence, one attains to that which is subtler than the subtle and which is peerless in excellence.

BORI CE: 14-042-050

अग्नी रूपं पयः स्रोतो वायुः स्पर्शनमेव च
मही पङ्कधरं घोरमाकाशं श्रवणं तथा

BORI CE: 14-042-051

रागशोकसमाविष्टं पञ्चस्रोतःसमावृतम्
पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम्

BORI CE: 14-042-052

रजस्वलमथादृश्यं त्रिगुणं च त्रिधातुकम्
संसर्गाभिरतं मूढं शरीरमिति धारणा

MN DUTT: 09-210-044

अग्नी रूपं पयः स्रोतो वायुः स्पर्शनपेव च
मही पङ्कधरं घोरमाकाशश्रवणं तथा
रोगशोकसमाविष्टं पञ्चस्रोतःसमावृतम्
पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम्
रजस्वलमथादृश्यं त्रिगुणं च त्रिधातुकम्
संसर्गाभिरतं मूढं शरीरमिति धारणा

M. N. Dutt: It is settled that the body has fire for colour, water for blood and other liquids, wind for sense of touch, earth for the hideous holder of mind (viz., flesh and bones, etc.), space (or ether) for sound; that it is pervaded by disease and sorrow; that it is overwhelmed by five currents; that it is made up of the five elements; that it has nine doors and two deities; that it is full of passion; that it is unfit to be seen; that it made up of three qualities; that it has three elements, (viz., wind, bile, and phlegm); that it is delighted with attachments of every kind; that it is full of delusion.

BORI CE: 14-042-053

दुश्चरं जीवलोकेऽस्मिन्सत्त्वं प्रति समाश्रितम्
एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते

BORI CE: 14-042-054

एतन्महार्णवं घोरमगाधं मोहसंज्ञितम्
विसृजेत्संक्षिपेच्चैव बोधयेत्सामरं जगत्

MN DUTT: 09-210-045

दुश्चरं सर्वलोकेऽस्मिन् सत्त्वं प्रति समाश्रितम्! एतदेव हि लोकेऽस्मिन् कालचक्र प्रवर्तते
एतन्महार्णवं घोरमगाधं मोहसंज्ञितम्
विक्षिपेत् संक्षिपेच्चैव बोधयेत् सामरं जगत्

M. N. Dutt: It is difficult of being moved in this mortal world, and it rests on the understanding as its stay. That body is, in called delusion. It is this body which stretches forth, contracts, and awakens the universe with the immortals.

BORI CE: 14-042-055

कामक्रोधौ भयं मोहमभिद्रोहमथानृतम्
इन्द्रियाणां निरोधेन स तांस्त्यजति दुस्त्यजान्

MN DUTT: 09-210-046

कामं क्रोध भयं लोभमभिद्रोहमथानृतम्
इन्द्रियाणां निरोधेन सतस्त्यजति दुस्त्यजान्

M. N. Dutt: By controlling the senses, one renounces lust, anger, fear, cupidity, enmity, and falsehood, which are cternal and, therefore, highly difficult to renounce.

BORI CE: 14-042-056

यस्यैते निर्जिता लोके त्रिगुणाः पञ्च धातवः
व्योम्नि तस्य परं स्थानमनन्तमथ लक्ष्यते

MN DUTT: 09-210-047

यस्यैते निर्जिता लोके त्रिगुणाः पञ्चधातवः
व्योमि तस्य परं स्थानमानन्त्यमथ लभ्यते

M. N. Dutt: He who has controlled these in this world, viz., the three qualities and the five elements of the body, has the Highest for his seat in the celestial region. By him is Infinity attained.

BORI CE: 14-042-057

कामकूलामपारान्तां मनःस्रोतोभयावहाम्
नदीं दुर्गह्रदां तीर्णः कामक्रोधावुभौ जयेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 09-210-048

पञ्चेन्द्रियमहाकूलां मनोवेगमहोदकाम्
नदीं मोहह्रदां तीर्खा कामक्रोधावुभौ जयेत्

M. N. Dutt: Crossing the river which has the five senses for its steep banks, the mental inclinations for its powerful waters, and delusion for its lake, one should control both lust and anger,

BORI CE: 14-042-058

स सर्वदोषनिर्मुक्तस्ततः पश्यति यत्परम्
मनो मनसि संधाय पश्यत्यात्मानमात्मनि

MN DUTT: 09-210-049

स सर्वदोषनिर्मुक्तस्ततः पश्यति तत्परम्
मनो मनसि संधाय पश्यन्नात्मानमात्मनि

M. N. Dutt: Such a man, freed from all faults, then sces the Highest, concentrating the mind within the mind and sceing self in self.

BORI CE: 14-042-059

सर्ववित्सर्वभूतेषु वीक्षत्यात्मानमात्मनि
एकधा बहुधा चैव विकुर्वाणस्ततस्ततः

MN DUTT: 09-210-050

सर्ववित् सर्वभूतेषु विन्दत्यात्मानमात्मनि
एकधा बहुधा चैव विकुर्वाणस्ततस्ततः

M. N. Dutt: Understanding all things, he sees his self, with self, in all creatures, sometimes as one and sometimes as various, changing form from time to time.

BORI CE: 14-042-060

ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा
स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः

MN DUTT: 09-210-051

ध्रुवं पश्यति रूपाणि दीपाद् दीपशतं यथा
स वै विष्णुश्च वरुणोऽग्निः प्रजापतिः

M. N. Dutt: Forsooth, he can perceive numerous bodies like a hundred lights from one light. Indeed, he is Vishnu and Mitra, and Varuna and Agni, and Prajapati.

BORI CE: 14-042-061

स हि धाता विधाता च स प्रभुः सर्वतोमुखः
हृदयं सर्वभूतानां महानात्मा प्रकाशते

MN DUTT: 09-210-052

स हि धाता विधाता च स प्रभुः सर्वतोमुखः
हृदयं सर्वभूतानां महानात्मा प्रकाशते

M. N. Dutt: He is the Creator and the ordainer; he is the powerful Lord, with faces turned in all directions. In him, the heart of all creatures, the great soul, becomes resplendent.

BORI CE: 14-042-062

तं विप्रसंघाश्च सुरासुराश्च; यक्षाः पिशाचाः पितरो वयांसि
रक्षोगणा भूतगणाश्च सर्वे; महर्षयश्चैव सदा स्तुवन्ति

MN DUTT: 09-210-053

तं विप्रसंघाश्च सुरासुराश्च यक्षाः पिशाचाः पितरो वयांसि
रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव सदा स्तुवन्ति

M. N. Dutt: All the learned Brahmanas, celestials, Asuras, Yakshas, Pishachas, the departed manes, birds, Rakshasas, goblins, and all the great Rishis, laud Him.

Home | About | Back to Book 14 Contents | ← Chapter 41 | Chapter 43 →